Adhikāra 33
स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम् ॥
	ततः संशुद्धदेहस्य हिताश्चोत्तरबस्तयः ॥ १ ॥
                                                            पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि ॥
	क्षारोदकेन मदिरां त्वगेलोषणसंयुताम् ॥
	पिबेद्गुडोपदंशान्वा लिह्यादेतान्पृथक्पृथक् ॥ २ ॥
                                                            त्रिफलाकल्कसंयुक्तं लवणं वाऽपि पाययेत् ॥
	निदिग्धिकायाः स्वरसं पिबेद्वा तान्तवस्रुतम् ॥ ३ ॥
                                                            जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि ॥
	सतैलं पाटलाभस्म क्षारवद्वा परिस्रुतम् ॥ ४ ॥
                                                            कल्कमीर्वारुबीजानामक्षमात्रं ससैन्धवम् ॥
	धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते ॥ ५ ॥
                                                            सुरां सौवर्चलवतीं मूत्राघाती पिबेन्नरः ॥ ६ ॥
                                                            दाडिमाम्बुयुतं मुख्यमेलाबीजं सनागरम् ॥
	पीत्वा सुरां सलवणां मूत्राघाताद्विमुच्यते ॥ ७ ॥
                                                            पिबेच्छिलाजतु क्वाथे गणे वीरतरादिके ॥
	रसं दुरालभाया वा कषायं वासकस्य वा ॥ ८ ॥
                                                            त्रिकण्टकैरण्डशतावरीभिः सिद्धं षयो वा तृणपञ्चमूले ॥
	गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ॥ ९ ॥
                                                            शृतशीतपयोन्नाशी चन्दनं तण्डुलाम्बुना ॥
	पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ॥ १० ॥
                                                            स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते ॥
	मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः ॥
	ताम्रचूडवसातैलं हितं चोत्तरबस्तिषु ॥ ११ ॥
                                                            स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ॥
	समांशमर्धभागानि क्षीरक्षौद्रघृतानि च ॥ १२ ॥
                                                            सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत् ॥
	हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ॥ १३ ॥
                                                            चित्रकं सारिवा चैव बला कालानुसारिवा ॥ १४ ॥
                                                            द्राक्षाविशालापिप्पल्यस्तथा चित्रफला भवेत् ॥
	तथैव मधुकं दद्याद्दद्यादामलकानि च ॥ १५ ॥
                                                            घृताढकं पचेदेतैः कल्कैरक्षसमन्वितैः ॥
	क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ १६ ॥
                                                            शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ॥
	तुगाक्षीर्याश्च तत्सर्वं मतिमान्प्रतिमिश्रयेत् ॥ १७ ॥
                                                            ततो मितं पिबेत्काले यथादोषं यथाबलम् ॥
	वातरेताः पित्तरेताः श्लेष्मरेताश्च यो भवेत् ॥ १८ ॥
                                                            रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगिताम् ॥
	जीवनीयं च वृष्यं च सर्पिरेतन्महागुणम् ॥ १९ ॥
                                                            प्रजाहितं च धन्यं च सर्वरोगहरं शिवम् ॥
	सर्पिरेतत्प्रयुञ्जीत स्त्री गर्भं लभतेऽचिरात् ॥ २० ॥
                                                            असृग्दोषं जयेच्चापि योनिदोषांश्च संहतान् ॥
	मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ २१ ॥
                                                            