284
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ॥
समांशमर्धभागानि क्षीरक्षौद्रघृतानि च ॥ १२ ॥
सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वा पयः पिबेत् ॥
हन्ति शुक्रक्षयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ॥ १३ ॥
चित्रकं सारिवा चैव बला कालानुसारिवा ॥ १४ ॥
द्राक्षाविशालापिप्पल्यस्तथा चित्रफला भवेत् ॥
तथैव मधुकं दद्याद्दद्यादामलकानि च ॥ १५ ॥
घृताढकं पचेदेतैः कल्कैरक्षसमन्वितैः ॥
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ १६ ॥
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ॥
तुगाक्षीर्याश्च तत्सर्वं मतिमान्प्रतिमिश्रयेत् ॥ १७ ॥
ततो मितं पिबेत्काले यथादोषं यथाबलम् ॥
वातरेताः पित्तरेताः श्लेष्मरेताश्च यो भवेत् ॥ १८ ॥
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगिताम् ॥
जीवनीयं च वृष्यं च सर्पिरेतन्महागुणम् ॥ १९ ॥
प्रजाहितं च धन्यं च सर्वरोगहरं शिवम् ॥
सर्पिरेतत्प्रयुञ्जीत स्त्री गर्भं लभतेऽचिरात् ॥ २० ॥
असृग्दोषं जयेच्चापि योनिदोषांश्च संहतान् ॥
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ २१ ॥

Adhikāra 34