286
वीरतरादिरित्येष गणो वातविकारनुत् ॥
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥ २ ॥
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ॥ ३ ॥
अभयारग्वधफलैः क्वाथं कुर्याद्विचक्षणः ॥
रामठक्षारलवणचूर्णं दत्त्वा पिबेन्नरः ॥ ४ ॥
अश्मरीमूत्रकृच्छ्रघ्नं दीपनं पाचनं परम् ॥
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥ ५ ॥
पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा ॥
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ६ ॥
कपोतवङ्कार्तगलकाञ्चनोशीरगुच्छकाः ॥
वृक्षादनी भल्लकश्च वरुणः शाकजं फलम् ॥ ७ ॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ॥
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम् ॥
भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव च ॥ ८ ॥