Adhikāra 36

302
पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः ॥
लेखना बस्तयश्चैव सेव्या मेदस्विना सदा ॥ १ ॥
चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम् ॥
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः ॥
निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम् ॥ २ ॥
व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः ॥
संतर्पणकृतैर्दोषैर्लौल्यं मुक्त्वा विमुच्यते ॥ ३ ॥
श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ॥
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनम् ॥ ४ ॥
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् ॥ ५ ॥
विडङ्गनागरक्षारकाललोहरजो मधु ॥
यवामलकचूर्णं तु योगोऽतिस्थौल्यनाशनः ॥
उष्णमन्नस्य मण्डं वा पिबेत्कृशतनुर्भवेत् ॥ ६ ॥
303
सचव्यजीरकव्योषहिङ्गुसौवर्चलानलाः ॥
मधुना सक्तवः पीता मेदोघ्ना वह्निदीपनाः ॥ ७ ॥
व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम् ॥
बृहत्यौ द्वे हरिद्रे च पाठामतिविषां स्थिराम् ॥ ८ ॥
हिङ्गुकेम्बुकमूलानि यवानीधान्यचित्रकम् ॥
सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत् ॥ ९ ॥
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः ॥
सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् ॥ १० ॥
प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः ॥
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ॥ ११ ॥
प्लीहपाण्ड्वामयः शोथा मूत्रकृच्छ्रमरोचकः ॥
हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः ॥ १२ ॥
कृमयो ग्रहणीदोषाः श्वैत्यं स्थौल्यमतीव च ॥
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्धते ॥ १३ ॥
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः ॥
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ॥ १४ ॥
गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः ॥
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ॥ १५ ॥
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् ॥
स्थूलतालस्यकण्ड्वादीञ्जयेत्कफकृतान्गदान् ॥ १६ ॥
304
शिरीषलामज्जकहेमरोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः ॥
पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः ॥ १७ ॥
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ॥
बिल्वपत्ररसो वाऽपि गात्रदौर्गन्ध्यनाशनः ॥ १८ ॥
हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलं च ॥
एषोऽङ्गरागः कथितोऽङ्गनानां जङ्घाकषायश्च नराधिपानाम् ॥ १९ ॥
गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम् ॥
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्रजनीद्वयेन ॥ २० ॥
व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम् ॥
खादन्सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान् ॥ २१ ॥