67
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ॥
सशोणितमतीसारं सज्वरं वाऽथ विज्वरम् ॥ १९ ॥
दशमूलीकषायेण विश्वमक्षसमं पिबेत् ॥
ज्वरे चैवातिसारे च सशोफे ग्रहणीगदे ॥ २० ॥
विडङ्गाऽतिविषा मुस्तं दारु पाठा कलिङ्गकम् ॥
मरिचेन समायुक्तं शोफातीसारनाशनम् ॥ २१ ॥
गुडूचीचित्रबिल्वाब्दरक्तचन्दनवालकैः ॥
कलिङ्गैकसमायुक्तैर्ज्वरातीसारशोफनुत् ॥ २२ ॥
किराताब्दामृतानिम्बचन्दनोदीच्यवत्सकैः ॥
शोषातीसारशमनं विशेषाज्ज्वरनाशनम् ॥ २३ ॥
सिताञ्जनकणालाजमधुकं नीलमुत्पलम् ॥
पित्तज्वरातिसारघ्नं प्रलीढं मधुना सह ॥ २४ ॥

Adhikāra 3