65
ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक् ॥
न तन्मिलितयोः कार्यमन्योन्यं वर्धयेद्यतः ॥ २ ॥
अतस्तौ प्रतिकुर्वीत विशेषोदितभेषजैः ॥
लङ्घनमुभयोरुक्तं मिलिते कार्यं विशेषतस्तदनु ॥
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम् ॥ ३ ॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ॥
ज्वरातिसारी पेयां वा पिबेत्साम्लां शृतां नरः ॥ ४ ॥
नागरातिविषामुस्ताभूनिम्बामृतवत्सकैः ॥
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः ॥ ५ ॥
पाठेन्द्रयवभूनिम्बमुस्तापर्पटकामृताः ॥
जयन्त्याममतीसारं ज्वरं च समहौषधाः ॥ ६ ॥
ह्रीवेरातिविषामुस्ताबिल्वनागरधान्यकम् ॥ ७ ॥
पिबेत्पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ॥
सरक्तं हन्त्यतीसारं सज्वरं वाऽथ विज्वरम् ॥ ८ ॥
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दवालकैः ॥
पाठाभूनिम्बकुटजैश्चन्दनोशीरपद्मकैः ॥ ९ ॥