316
शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ॥
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ॥ १ ॥
क्षीराशिनः पित्तकृते तु शोथे त्रिवृद्गुडूचीत्रिफलाकषायम् ॥
पिबेद्गवां मूत्रविमिश्रितं वा फलत्रिकाच्चूर्णमथाक्षमात्रम् ॥ २ ॥
पुनर्नवाविश्वत्रिवृद्गुडूचीशम्याकपथ्यामरदारुकल्कम् ॥
शोथे कफोत्थे महिषाक्षमूत्रयुक्तं पिबेद्वा सलिलं तथैषाम् ॥ ३ ॥
कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः ॥
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च ॥ ४ ॥
अजाजिपाठाघनपञ्चकोलव्याघ्रीरजन्यः सुखतोयपीताः ॥
शोथं प्रवृद्धं चिरजं त्रिदोषं निघ्नन्ति भूनिम्बमहौषधे च ॥ ५ ॥
पिप्पल्यादिरजोनाम्ना चरके पठ्यते त्वयम् ॥
योगोऽत्र चविकास्थाने ग्राह्या मातङ्गपीप्पली ॥ ६ ॥