320
शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः ॥
प्रियंगुथौणेयकहेममांसीतालीसपत्रप्लवधान्यपत्रैः ॥ २६ ॥
श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चापि यथोपलाभम् ॥
वातात्मकेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम् ॥ २७ ॥
शुष्कमूलकवर्षाभूदारुरास्नामहौषधैः ॥
पक्वमभ्यञ्जनात्तैलं समूलं शोथनाशनम् ॥ २८ ॥
द्विपञ्चमूलस्य पचेत्कषाये कंसेऽभयानां च शतं गुडाच्च ॥
लेहे सुसिद्धे च विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुपस्थिते च ॥ २९ ॥
प्रस्थाधर्मात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात् ॥
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ॥ ३० ॥
श्वासज्वरारोचकमेहगुल्मान्प्लीहत्रिदोषोदरपाण्डुरोगान् ॥
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ ३१ ॥
सांनिध्यान्मधुनो मानं व्योषादेर्मिलितस्य च ॥
किंचिच्च कर्षपर्यायः शुक्तिरर्धपलं मता ॥ ३२ ॥
दशमूलीहरीतक्यास्तु(तु)ल्या कंसहरीतकी ॥
मानं तेनात्र तत्रत्यं चरके प्राह जैज्जटः ॥ ३३ ॥