356
दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा ॥
दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ २८ ॥
येनैव विधिना तैलं घृतं तेनैव साधयेत् ॥
रक्तपित्तोत्तरं ज्ञात्वा सर्पिरेवावचारयेत् ॥ २९ ॥
आरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः ॥
आर्द्रे वा बन्धरहिते गात्रे चाभिहतेऽथ वा ॥ ३० ॥
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ॥
कुर्यात्सदाहं कण्ड्वाढ्यं व्रणग्रन्थिरिति स्मृतः ॥
क्षारसूत्रं प्रयुञ्जीत दुष्टव्रणहरं विधिम् ॥ ३१ ॥

Adhikāra 46

आदौ भग्नं विदित्वा तु सेचयेच्छीतवारिणा ॥
पङ्केनाऽऽलेपनं कार्यं बन्धनं च कुशान्वितम् ॥ १ ॥