360
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ॥
आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता ॥
सूत्रवर्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥ ४ ॥
घोण्टाफलत्वङ्मदनात्फलानि पूगस्य च त्वग्लवणं च मुख्यम् ॥
स्रुह्यर्कदुग्धेन सहैष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ ५ ॥
वर्तीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ॥
दुष्टव्रणे यद्विहितं च तैलं तत्सेव्यमानं गतिमाशु हन्ति ॥ ६ ॥
जात्यर्कशम्याककरञ्जदन्तीसिन्धूत्थसौवर्चलयावशूकैः ॥
वर्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा सह चित्रकेण ॥ ७ ॥
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या ॥
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन ॥ ८ ॥
एषिण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ॥ ९ ॥
सूचीं निदध्याद्यत्नेन तथोन्नम्याऽऽशु निर्हरेत् ॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् ॥ १० ॥