द्वितीयः प्रस्तावः
२ सविकल्पसिद्धिः
अक्षज्ञानैःसिद्धिवि॰ १ । २७ इत्यादिना उक्तमर्थम् इतरग्रन्थेन समर्थयितु
कामः तदादौ संग्रहवृत्तत्रयं स्वार्थ इत्यादिकमाह--
अस्याऽयमर्थः--स्वं च अर्थश्च तयोः ग्राहकोऽवग्रहः स्वार्थाऽवग्रहः स्वार्थावग्रहश्च
नि पूर्वाद् इणः क्ति1759 शति 1760 भवति, अन्यस्याऽप्रकृतत्वात्, प्रत्यासत्तेश्च अवग्रहेण
नीतम् १०१ क अवगतम् इति गम्यते । तत्र 1761भेदवचनसान्निध्यात् द्विविधं सामान्यम्
इति च, तस्य भेदो विशेषो विषयः यस्या आकाङ्क्षाया ईहायाः सा तथोक्ता, ता
वात्मानौ स्वभावौ यस्याः सा तदात्मिकेयं मतिः । किं करोति ? इत्यत्राह--संस्कारतां याति
धारणात्मिका भवति । किं कृत्वा ? इत्यत्राह--भेदावायमुपेत्य उपढौक्य निर्णयमयं तदा
त्मिका भूता इत्यर्थः । अतः अस्याः मतेः परम् अन्यद् अस्पष्टज्ञानं श्रुतम् श्रुतमस्पष्ट
तर्कणम् त॰ श्लो॰ पृ॰ २३७ 1762इति वचनात् । तत्कथं जायते ? इत्यत्राह--स्मृत1763
इत्यादि । अतः इत्येतद् अनेनापि सम्बध्यते--ततो मतेः स्मृतिः, तया स्मृत्या कारण
भूतया प्रत्यभिज्ञान1764ता तदेवेदं तेन सदृशम् इति वा प्रत्यभिज्ञावता पुरुषेण ऊह
विषयाद् हेतोः लिङ्गाद् अनुमा कल्प्या । कथम्भूता ? अशब्दा 1765 स्वार्था
नुमा इत्यर्थः । अस्या नामान्तरमाह--आभिनिबोधिकी इति । अभि समन्ताद् अर्थस्य सामा
न्यरूपेणेव विशेषरूपेणापि निश्चितो बोधो ग्रहणम् तत्र नियुक्ता न पुनः सामान्यापोहमात्रग्रहण1766
इति मन्यते । अथवा, पूर्वज्ञानापेक्षया कथञ्चिदति1767नवस्य अपूर्वस्यार्थस्य ग्रहणम् अभि
निबोधः तत्र नियुक्ता मतिपूर्वं श्रुतम् त॰ सू॰ १ । २० इ1768ति वचनात् । मतेः स्मृतिः,
ततः प्रत्यभिज्ञा, अत ऊहः, अस्माद् अशाब्दानुमा श्रुतम् इत्युक्तं भवति । अपिशब्दो भिन्न
प्रक्रमः श्रुतमतः इत्यस्याऽनन्तरं द्रष्टव्यः । अतोऽपि परं शाब्दयोजितं ज्ञानं श्रुतम् इति ।
स्यान्मत1769म्--दर्शनम्1770, अतश्च भेदनिश्चय1771 इति किं १०१ ख तदन्तराले आकाङ्क्षया
इति ? तत्रोत्तरमाह--वैशद्यम् इत्यादि ।
121
वैशद्यं स्वलक्षणसाक्षात्करणं यदि भेदनिश्चयकरम् अवायं करोतीति चेत्; दृष्टेद
1772र्शनस्य संबन्धि तद्वैशद्यम् एकान्ततोऽवश्यं भावतः सर्वस्मात् सजी सजातीयाद्विजा
तीयायाच्च परतः अन्यस्याद् वस्तुनः सकाशात् करोतु । किम् ? विपरीतारोपविच्छेदनं
विपरीतस्य गु1773णान्तरस्य आरोपवित् समारोपज्ञानं तस्याः छेदनं विनाशः तदविशेषात् । तथा च
आकाङ्क्षावत् सर्वं समारोपव्यवच्छेदकारित्वेनाभिमतमनुमानम1774नर्थकमिति मन्यते । नायं दोषः,
सर्वत्र दर्शनपाटवादेरभावात्1775 इति परस्य आकूतं कृतोत्तरमिति मत्त्वा तत्पक्षान्तरमाशङ्कते
संकल्प इत्यादि । कल्पनं कल्पः व्यवसायः, समीचीनः कल्पः यथावस्थितभेदनिश्चयः तस्मा
याहिता व्यवस्थापिता, तेन वा, वासना तस्याः परिणतिः स्वकार्योत्पादनसामर्थ्यपरि
पाकः सा चित्रा शबला दृष्टार्थवैशद्याविशेषेऽपि क्व1776चिदेव अंशे भेदनिश्चयहेतुः सा न सर्वत्र ।
तदुक्तम्1777--
इति चेत्; अत्राह--ईहनम् इत्यादि । ईहनम् ईहा, प्रत्यक्षस्य ततः तत्परिणतेः
चित्रतायाः सकाशाद् अस्तु प्रत्यक्षम् ईहात्मकं भवतु । एतदुक्तं भवति--न उपादानज्ञानाद्
अन्या वासना, त1781त्परिणतेः चित्रत्वेन ज्ञानपरिणतिरेव चित्रा इत्युक्तं भवति । न च अवग्रह
१०२ क ज्ञानादन्यत् पूर्वम् अवायज्ञानात् प्रतीयते ततः सा अवगृहीतविशेषाकाङ्क्षापरि
णतिस्वभावा अस्तु इति । न च परस्य वासना इति दर्शयन्नाह--अनन्वय इत्यादि । अन्व
यात् निष्क्रान्तधियां सौगतानाम् का न काचिद् वासनानां कथा इति निरूपयिष्यते
कार्यकारणता नास्ति सिद्धिवि॰ ४ । ३ इत्यादिना ।
ननु पूर्वपर्यायप्रवृत्तमध्यक्षं नोत्तरपर्याये वृत्तिमत्, नापि उत्तरपर्यायविषयं पूर्वपर्यायवी
त्वं1782क्षमम्, अत एव नानुमानमपि1783, तत्कुतोऽवग्रहाद्यात्मकत्वं 1784कस्यचित् प्रतीयते ? न चै
कस्य अनेकात्मकत्वम् विरोधादिति चेत्; अत्राह--प्रत्यक्षम् इत्यादि ।
122
विचित्रो नानाप्रकारो विषयो नीलादिः, तदाकार इव आकारो यस्य एकस्य अभिन्न
संवेदनस्य तत् तथोक्तम्, यस्यापि यौगस्य निराकारं1785 तं प्रति विचित्रविषयाकारेषु एकसंवे
दनम् इति व्याख्येयम् । कथंभूतम् ? क्षणिकम् । तथा च यौगस्य1786 प्रयोगः1787--क्षणिका बुद्धिः
अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्य1788विशेषगुणत्वात् शब्दवत् इति । पुनरपि कथंभूतम् ? इत्याह—
प्रत्यक्षम् इति । स्वसंवेदनाध्यक्षविषयीकृतं ज्ञानान्तरविषयीकृतं वा भवतु । तत् किम् ? इत्य
त्राह--तत्त्वं चेदिति । तत्त्वं परमार्थसत् चेद् यदि । तद् अन्यथा अङ्गीकुर्वतः सौगतस्य न
किञ्चित् सिध्येदिति मन्यमान एवं पृच्छति, यौगस्यापि प्रतिविषयं विज्ञानभेदमभ्युपगच्छतः
सदसद्वर्गः कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत् इत्यत्र साध्य
दृष्टान्तविरोधः इति च । तथेति वदतो दूषणमाह--सुख इत्यादि । सुखदुःखमोहग्रहणम्
उपलक्षणम्, तेन सर्वातीतानागतवर्त्तमानपर्याया गृह्यन्ते, ते च ते विविधाकाराश्च तेष्वेकः
साधारणः तदेकः स चासौ जीवश्च । यदि वा, सुखदुःखमोहा विविधाकाराः स्वभावभूता
धर्मा यस्य स तथोक्तः, स चासौ एकजीवश्च न किं तत्त्वम् ? अपि तु तत्त्वमेव । यथैव हि
युगपत् संवेदनं चित्रमात्मानं प्रत्यक्षयति, नापि तेन विरुध्यते; तथैव क्रमेण जीवः 1789तथा प्रत्य
क्षयति 1790तेन वा न विरुध्यत इति भावः ।
ननु सौगतं साकारज्ञानवादिनं प्रति अतत्त्वे तदनिष्टं न यौगं निराकारज्ञानवादिनं प्रति ।
1791स हि निराकारेण एकज्ञानेन अनेकमर्थं विषयीकरोतीति चेत्; न; एकेन स्वभावेन तद्विषयीकरणे
कुतः अर्थभेदः ? 1792इतरथा एकस्वभावात् कारणात् कार्यभेदः स्यात् । न चैवमिति निरूपयिष्यते
ईश्वरनिराकारणे ।
ननु एकस्मिन् सन्ताने सुखे उत्पद्यमाने अनुभूयमाने वा न दुःखमोहादय उत्पद्यन्ते अनु
भूयन्ते वा, विनश्यति,1793 ततो भिन्नयोगक्षेमत्वात् रामाऽर्जुनादिवत् 1794तेषां भेद एव इति सौगतः;
एतदेव दर्शयन्नाह--योग इत्यादि । योगः उत्पादः क्षेमोविनाशः संवेदनं वा, तयोः भेदाऽ
भेदेनानु 1795 प्रकृते सुखादौ इति चेत्; अत्रोत्तरमाह--सन्तान इत्यादि ।
इदमत्र तात्पर्यम्--१०२ ख एकसन्तानव्यपदेशभाजां भेदे साध्ये सुखादीनां भिन्नयोगक्षेम
त्वात्, यत् अन्यद्--भिन्नं चित्रं ज्ञानं तद् विपक्षः, तस्य च हेतुविपर्ययेण अभिन्नयोग
क्षेमेन 1796अनवयवेन व्याप्तौ, ततो1797 निवर्तमानो भिन्नयोगक्षेमलक्षणो हेतुः तद्भेदं साधयेत् नान्यथा,
हेतुविपर्ययस्यापि साध्यविपर्ययेण व्याप्तौ चित्रमेकं क्षणिकं ज्ञानं प्रसिध्यति अभिन्नयोगक्षेमत्वेन ।
तथा च सति सन्तानानां भेदो नानात्वं कुतः ? न कुतश्चिन्मानात् । केषाम् ? चित्ता
नाम् । कथंभूतानाम् ? क्षणभङ्गिनाम् । पुनरपि कथंभूतानाम् ? सहभुवाम् इति । अने
न पदद्वयेन अभिन्नोत्पत्तिविनाशौ तेषां कथितौ । पुनरपि तद्विशेषणमाह--भूतेः असंवेदना
123
सहभूतिसंवेदनात् इति । अत्रायमर्थः--सहभूतेः कारणात् सहैव संवेदनात् ।
अनेनापि सहोत्पत्ति-संवेदने कथिते ततोऽभिन्नयोगक्षेमत्वात्तेषाम्1798 विवक्षितचित्रैकज्ञानवदेकत्व
मिति । एतेन 1799अशक्यविवेचनमपि चिन्तितम् ।
अत्र अपरः प्रतिभासाद्वैतवादी आह--सन्तानाभावात् कस्य केन अभेदः चोद्यते इति चेत् ?
1800तन्निषेधकप्रमाणाऽभावात् । अनुपलब्धिः प्रमाणमिति चेत्; न; सुखदुःखयोः अन्योऽन्यमप्रवेद
नादभावः, अन्यथा अनैकान्तिको हेतुः । सर्वाऽनुपलब्धिरसिद्धा । विचारयिष्यते चैतत् सर्वज्ञ
सिद्धौ । सतामपि सन्तानानामभिन्नयोगक्षेमत्वादभेदः इति न तैः व्यभिचारः पक्षीकरणादिति
केचित्; तदपि न युक्तम्; १०३ ख व्यभिचारविषयस्य पक्षीकरणादव्यभिचारे न कश्चि
द्धेतुः व्यभिचारी स्यात् । 1801स्वयं च पक्षीकृतैः तर्क्वादिभिः 1802 कार्यत्वादेः व्यभिचार
मुद्भावयन्1803 तथा निगदतीति यत्किञ्चिदेतत् । ततो यथा चित्रैकप्रतिभासादक्रमेण चित्रमेकं ज्ञानम्,
तथा क्रमेणापि1804 इति स्थित स्वार्थ इत्यादि ।
संग्रहवृत्तादर्थमुद्धृत्य विवृण्वन्नाह--
प्रत्यक्षं स्वार्थं सामान्येनावगृह्णातु पुनरादातुं विशेषेण तदाकारेण अवैति यथा
अवायस्तेन संस्कारमाधत्ते । अभिमतस्वलक्षणानां कथञ्चिदसाधारणत्वेऽपि सदृशात्मनैव
प्रतिभासनात् । अक्षबुद्धौ स्वावयवस्वभावं स्थवीयांसमेकमाकारं प्रतिभासमानं पूर्वापरा
न्वयि परिस्फुटमस्खलद्वृत्ति संपश्यामः । अन्यथा परिस्फुटं नावभासेत । प्रतिसंख्यानेन
अप्रत्याख्येयत्वाच्च परस्परविलक्षणानां स्वलक्षणानां स्पष्टनिर्भासान्वयैकस्वभावाभावे
अक्षज्ञानं सविकल्पं सिद्धम्, अन्यथा पररूपं स्वरूपेण तदेव कथं संवृणुयात् ? यतो बहिः
सदृशात्मना स्फुटमवभासेत । अथायं परमार्थसद् 1805 असाधारणानां कथमेकान्तेन
संभवः तत्प्रत्यक्षविरोधात् । यदि कुतश्चित् प्रत्यासत्तेः बहिरिव अन्तःपरमाणवः संचिता
स्तथा प्रत्यवभासेरन्निति; परस्परमसंप्लवात् सन्तानान्तरवत् स्थूलैकान्वयाकारप्रतीतिर्न
स्यात् । तद्विभ्रमे बहिरन्तश्च किञ्चित् कुतश्चिदप्रसिद्धम् इदन्तया नेदन्तया च तत्त्वं
व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् ! नचैतन्मन्तव्यम्--अवगृहीतसामान्यस्य विशेषा
काङ्क्षणं मानसमिति; तदिष्यत एव, तदभावे अक्षज्ञानस्य नियमेन अवगृहीतसदृशाकार
स्मृतेरयोगात् । न हि सन्निहितविषयबलोद्भूतं तदाकारस्वभावनियतमसाधारणैकान्ता
त्मविषयं नियमेन अभिमतसजातीयस्मरणकारणं युक्तम्, समयानभिज्ञस्येव कार्यस्मृति
124
सामर्थ्यम् । यदि पुनरन्तर्वासनाप्रबोधविचित्रता, तर्हि ततः स्वयमवगृहीतसमानाकारा
र्थविशेषाकाङ्क्षालक्षणं परिस्फुटं प्रत्यक्षं किन्नानुमन्यत एव सन्निहितार्थोपयोगात् यतः
निर्विकल्पैकान्तसिद्धिः । तद् युक्तं चक्षुरादिज्ञानमपि सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्य
विशेषान् व्यापकव्याप्यस्वभावं प्रतिपद्यमानं स्वयमीहितं व्यापकग्रहणपूर्वकं प्रायः परि
च्छिनत्ति । न वै चक्षुरादिज्ञानम् ईहा, अपि तु तत्समनन्तरजन्मना तदर्थानन्तरग्राहिणा
मानसप्रत्यक्षेण जनितो विकल्पः । ततः स्मृतिरीहेति चेत्; किं पुनः मानसप्रत्यक्षविक
ल्पनया लब्धम् ?
अक्षधीः इन्द्रियबुद्धिः आदौ आदितः स्वार्थम् स्वम् अर्थश्च अभेदेन सामान्या
कारेण अवगृह्णाति विशेषेण विशेषाकारेण अवैति निश्चिनोति स्वार्थम् इति सम्ब
न्धः । केन कृत्वा ? इत्यत्राह--विशेषेणेहयाईहा आकाङ्क्षा तया । किं पुनः सा करोति ?
धारयति स्वार्थसंस्कारमाधत्ते । कुत एतत् ? अन्यथा धारणाऽभावप्रकारेण अस्मृतेः स्मृतेर
भावात् । यदि वा, सामान्याऽवग्रहाभावप्रकारेण अन्यथा 1806स्मृतेरभेदेन स्मृतेरभावप्रसङ्गात् । नहि
स्वलक्षणात् भवान् 1807 सामान्ये स्मृतिर्युक्त 1808 अन्यथा नीलानुभवात् पीते
सा1809 भवेत् । अथ स्यात्--विशेषाग्रहणे कथं सामान्याऽवग्रहः ? 1810व्याप्याप्रतीतौ व्यापकाप्रति
पत्तेरिति; तन्न; चित्रैकज्ञाने नीलाकारेण पीताद्याकाराननुकरणेऽपि तद्व्यापकज्ञानमात्रानुक
रणवददोषः ।
कारिकां व्याचष्टे प्रत्यक्षम् इत्यादिना । प्रत्यक्षं स्वम् अर्थोचा 1811 अवगृह्णातु ।
केन प्रकारेण ? सामान्येन । किं कुर्वत् पुनः तत् किं करोति ? इत्यत्राह--पुनः इत्यादि । पुनः
पश्चाद् विशेषेण तदाकारेण १०४ क स्वार्थमादानुप्रैव 1812 विशेषाकारेणैव
अवैति निश्चिनोति । पुनरपि किं करोति ? इत्यत्राह--यथा इत्यादि । यथा येन प्रकारेण अवा
यः स्वार्थयोः तेन1813 संस्कारमाधत्ते । कुत एतत् सामान्येन अवगृह्यादिति चेत् ? अत्राह--अभि
मत इत्यादि । अभिमतानि बौद्धैः अङ्गीकृतानि स्वलक्षणानि निरंशपरमाणुलक्षणानि तेषां
कथञ्चित् केनापि देशादिभेदप्रकारेण असाधारणत्वेऽपि विलक्षणत्वेऽपि सदृशात्मनैव नीलादि
कसमानस्वभावेन न असाधारणस्वभावेन इति एवकारार्थः, प्रतिभासनात् प्रकृतमिति । नवै
परमाणुविवेकात्तत्प्रतिभासोऽपि अनेकप्रतीतिविरहप्रसङ्गात् । एतत्तु अभ्युपगम्य उक्तं न परमार्थतः
इदमस्ति, इत्याह--स्वावयवस्वभावम् इत्यादि । स्वावयवान् 1814 द्रव्यान्तरावय
वान् 1815 ततो निराकृतमेतत्--सर्वस्योभयरूपत्वे1816 प्र॰ वा॰ ३ । १८१ इत्यादि,
स्वभावः स्वरूपं यस्य स तथोक्तः । अनेन द्रव्याणि द्रव्यान्तरमारभन्ते वैशे॰ सू॰
१ । १ । १० इत्येकान्तनिरासः, तमाकारं संपश्यामः । कथंभूतम् ? स्थवीयांसम् इति । एतत्तु
विशेषणमपि साधनत्वेन प्रत्येयम्--यतः स्थवीयांसम् ततः स्वावयवस्वभावमिति । न खलु निरव
125
यव-अवयविकल्पनैकान्ते परमाणुवत् परस्परमवयविनां महत्त्वादिभेदोऽस्ति यतः स्थूलस्थूलत
रादिव्यवहारः 1817तत्र घटेत । तदारम्भकावयवबहुत्वाद्यपेक्षः सर्वोऽयं व्यवहार इति चेत्; अत्राह
एकम् इति । एकं स्थवीयांसम् । एतदुक्तं भवति--योऽसौ स्थवीयान् आकारः स एकः प्रती
यते, अवयवबहुत्वाद्यपेक्षे तु 1818तद्व्यवहारे तत्र १०४ ख स इति प्रतीयते न तु स्थवीयान्
इति, स्थवीयस्त्वस्यावयवेषूपि 1819 परस्यासंभवात् । किं कुर्वन्तम् ? इत्याह--प्रतिभासमा
नम् । क्व ? अक्षबुद्धौ चक्षुरादिज्ञाने । यौगस्य अवयव-अवयविभेदैकान्तप्रतिज्ञा प्रत्यक्षबाधिता
इत्यनेन दर्शयति ।
अत्राह परः1820--सत्यम् तथाविधमाकारं भवन्तः संपश्यन्ति, तत्तु क्षणिकम् अन्यथा दर्श
नाऽशक्तेः, इत्यत्राह--पूर्वापर इत्यादि । पूर्वापरौ परिणामा वन्धेतु 1821 शीलं प्रतिभासमानम्
अक्षबुद्धौ संपश्यामः इति । शेषमत्र निरूपयिष्यते । अनेन यद् यथाऽवभासते तत् तथैव
परमार्थसद् व्यवहारमवतरति 1822इत्यादिप्रयोगे हेतोरसिद्धतां दर्शयति । ननु दूरस्थितविरल
केशादिषु इव 1823तमाकारमेकमसन्तं भवन्तः संपश्यन्ति इति चेत्; अत्राह--अस्खलद्वृत्ति यथा
भवति तथा तं पश्यामो बाधकाऽभावादिति मन्यते । नाक्षबुद्धौ किन्तु विकल्पबुद्धौ प्रतिभासमानं
संपश्याम इति निगदन्तं प्रत्याह--परिस्फुटम् इत्यादि । अन्यथा अक्षबुद्धौ प्रतिभासनाभावप्रका
रेण परिस्फुटं यथा भवति तथा नावभासेत । दूषणान्तरमाह--प्रतिसंख्यानेन इत्यादि ।
नचैतद् व्यवसायात्म सिद्धिवि॰ १ । २५ इत्यादिना व्याख्यातमेतत् । एवं प्रतिभासबलेन
अक्षज्ञाने सामान्याकारेण स्वार्थप्रतिभासं व्यवस्थापितमपि पादप्रसारिकया अनिच्छन्तं प्रति
दूषणान्तरमाह--स्वलक्षणानाम् इत्यादि । स्वलक्षणानां बहिः निरंशक्षणिक१०५ क पर
माणूनाम् । कथंभूतानाम् ? परस्परविलक्षणानाम् स्पष्टनिर्भासान्वयैकस्वभावाऽभावे स्पष्टो
निर्भासो यस्य स चासौ अन्वयैकस्वभावश्च तस्य अभावे अङ्गीक्रियमाणे दूषणम् अक्ष इत्यादि ।
अयमत्राभिप्रायः--तत्स्वभावः प्रतिभासमानोऽपि तैमिरिककेशादिवद् यद्यक्षसंवित्तेर्विषय
इत्यादि; तत्र उत्तरम्--अथ सन्नपि न बहिः तर्हि गत्यन्तराभावात् ज्ञानस्य स इति अक्षज्ञानं
सविकल्पं सभेदं सिद्धम् अन्यथा सविकल्पकत्वाभावप्रकारेण पररूपं बहिःस्वलक्षणरूपं स्वरू
पेण स्पष्टनिर्भासान्वयैकस्वभावेन तदेव अक्षज्ञानमेव कथं 1824संवृणुयात् ? नैव । यतः संवरणात्
सदृशात्मना समानस्वभावेन अवभासेत परिस्फुटं विशदं यथा भवति बहिः तदेवेति । 1825अन्ये तु
स्पष्टनिर्भासान्वयैकस्वभावे इति पठन्ति; तेषाम् कथमन्यथा इत्यादि विरोधः । नहि तेन
तदेव संव्रियते अन्यथा पटः स्वात्मना संव्रियेत । भवतु तर्हि अक्षज्ञानवद् बहिरपि तत्स्वभावः
न्यायबलायातस्य परिहर्तुमशक्यत्वादिति चेत्; अत्राह--अथायम् इत्यादि । अथायम् अनन्तर
निर्दिष्ट आकारः परमार्थेन सद् 1826 विद्यमानो अन्तरिव बहिरपि इति भावः । असाधार
126
णानां परस्परविलक्षणानां स्वलक्षणानाम् इत्यनुवर्तते । कथम् एकान्तेन अवश्यंभावेन
संभवः । कुत एतत् ? इत्यत्राह--तद् इत्यादि । तेषां प्रत्यक्षेण विरोधात् । तर्हि बहिरन्तश्च
परमाणव एव अविनिर्भागवृत्त्युत्पत्त्या संचिताः प्रतिभान्ति १०५ ख तदुक्तम्--
इति चेत्; एतदेव आशङ्क्य दूषयन्नाह--कुतश्चिद् इत्यादि । कुतश्चित् कस्याश्चिद्
अविनिर्भागवृत्त्युत्पत्तिलक्षणायाः प्रत्यासत्तेः बहिः परमाणव इव तद्वत् । यदि पुनः अन्तः
परमाणवः संचिताः पुञ्जीभूताः तथा स्पष्टनिर्भासान्वयैकस्वभावप्रकारेण प्रत्यवभासेरन् इति
प1828रमताशङ्का । तत्र दूषणं परस्परम् इत्यादि । परस्परम् अन्योन्यम् असंप्लवात्, एकस्य ज्ञान
परमाणोः तदन्तरेषु तेषां वा तत्र स्वभावस्य व्यापारस्य वा यः संप्लवो गमनं तस्य अभावात् ।
अत्र परप्रसिद्धं दृष्टान्तमाह--सन्तानान्तरवत् इति । सन्तानान्तराणामिव तद्वद् इति । एतदुक्तं
भवति--यथा 1829तेषां नान्यः1830स्वभावसंकीर्णता नापि विषयीकरणं संप्लवः तथा अन्तःपर
माणूनामिति । ततः किं जातम् ? इत्याह--स्थूलैक इत्यादि । स्थूलैकस्य अद्वयोपलक्षिताकारस्य
प्रतीतिः स 1831 स्थूलैकान्वयाकारप्रतीतिः सा न स्यात् । सन्तानान्तरवद् इति निदर्शनं
मध्ये करणादनेनापि सम्बन्धनीयम् । ततो यथा त्रैलोक्यसन्तानान्तरगृहीतार्थापेक्षया न तत्प्रतीतिः
तथा दार्ष्टान्तिकप्रतीतिरपि न स्यात् । यस्तु अनुपलम्भात्1832 सन्तानान्तराभावात् निदर्शनमसिद्ध
मिति मन्यते, स कथम् एकज्ञानपरमाणुना वेद्यमानम् अन्यदभ्युपगच्छेत् यतः चित्राद्वैतं भवेत् ।
एतेन सकल१०६ क विकल्पातीतं तत्त्वं चिन्तितम्; नीलप्रतिभासम् उपलभ्य
मानं सुखादिप्रतिभासं सन्तमभ्युपगच्छन् सन्तानान्तरनिषेधं निगदति यत्किञ्चिदेतत् ।
अत्राह परः1833--अस्तीयं प्रतीतिर्भ्रान्ता इति, तदुक्तं प्र ज्ञा क र गु प्ते न--मायामरी
चिप्रभृतिप्रतिभासवदसत्त्वेऽपि अदोषः प्र॰ वार्तिकाल॰ ३ । २११ इति; तत्रोत्तरमाह—
तद्विभ्रम इत्यादि । तस्याः तत्प्रतीतेः विभ्रमे अङ्गीक्रियमाणे । क्व ? बहिरन्तश्च । किं जातम् ?
इत्यत्राह--किञ्चित् सुखादिकं नीलादिकं च तत् कुतश्चित् प्रत्यक्षादनुमानाद्वा अप्रसिद्धम् अनि
र्णीतम् । केन प्रकारेण ? इदंतया क्षणिकज्ञानानन्यवेद्यविभ्रमसर्वविकल्पातीततया नेदंतया न
तद्विपरीतरूपतया चेति तद् इत्थंभूतं तत्त्वं व्यवस्थापयति सौगतः इत्येवं सुव्यवस्थितं तत्त्वम्
इत्युपहसनमेतत्, विभ्रमात् कस्यचित् असिद्धेर ति प्रसङ्गात् इति मन्यते । ततः प्रत्यक्षम्
इत्यादि सुस्थम् ।
इदानीम् ईहाज्ञाने विप्रतिपत्तिं निराकुर्वन्नाह--ननु तस्मिन्1834 सति तत् मानसमन्यद्वेति
विचारः प्रवर्तते, धर्मविचारस्य धर्मिसत्तानिबन्धनत्वात् । अतः तत्सत्तैव सध्येति चेत्; नैतदस्ति;
127
तत्सत्त्वस्य स्वसंवेदनाध्यक्षसिद्धत्वात् । सिद्धे हि सामान्ये धर्मिणि तद्विशेषानादातुमीहमानस्य
प्रतीतेः, तद्योग्योपायोपादानात् निरीहस्य तदयोगादिति मन्यते । एवमर्थं चेदमुक्तमत्रैव नहि
संवित्तः बहुबहुविधप्रभृत्याकृतयः सिद्धिवि॰ १ । २७ इत्यादि । न च नैव एतन्मन्तव्यम्
अवगृहीतस्य १०६ ख अवग्रहेण विषयीकृतस्य सामान्यस्य विशेषाकाङ्क्षणं मानसं मनो
निमित्तम्, न इन्द्रियनिमित्तम् इति मानसं तद् इष्यत एव किन्तु तदेव न भवति इति एव
कारार्थः । तदाकाङ्क्षणं मानसम् इत्युक्ते अवग्रहज्ञानमपि त1835त्परिणामि त1836द् इत्युक्तं भवति, यथा
मार्दो घटः इत्युक्ते मृत्पिण्डोऽपि तदुपादानं मार्द इत्युक्तं भवति । यद्यपि चैतत् न चैतद्व्य
वसाय सिद्धिवि॰ १ । २५ इत्यादिना निरस्तं तथापि प्रकारान्तरेण निराकरणार्थमित्यदोषः ।
कुत कुतत् ? इत्यत्राह तदभाव इत्यादि । तस्य अवग्रहपरिणामेहाज्ञानस्य अभावे तदभावे ।
कस्य ? अक्षज्ञानस्य निरंशस्वलक्षणविषये अक्षज्ञाने अभ्युपगम्यमान इत्यर्थः, नियमेन अवश्यं
भावेन अवगृहीतः अवग्रहेण विषयीकृतः पूर्वं यः सदृशाकारः अथवा इदानीम् अवगृहीतेन
सदृशाकारः पूर्वं दृष्टः तस्य स्मृतेरयोगात् न चैतन्मन्तव्यम् इति । एतदपि कुतः ? इत्यत्राह—
न हि इत्यादि । हिः इति यस्मादर्थे, यस्मात् न सन्निहितो यो विषयः तस्य बलेन उद्भू
तम् उत्पन्नमपि अक्षज्ञानम् इति विभक्तिपरिणामेन संबन्धः । पुनरपि कथंभूतम् ? इत्यत्राह—
तद् इत्यादि । तस्य सन्निहितविषयस्य आकारम् अनुकरोति इत्येवंशीलो यः स्वभावः स्वस्व
रूपं तत्र नियतम् स्वप्नेऽपि स्वरूपाद् अ1837न्यन्न पश्यति इत्यर्थः । पुनरपि तद्विशेषणं दर्शयन्नाह—
असाधारण इत्यादि । सर्वतो १०७ क विलक्षणोऽसाधारणः एकः असहायः अन्तः धर्मो
यस्य आत्मनः स्व भावस्य स विषयो यस्य तत्, कं 1838 नियमेन अभिमतसजातीय
स्मरणकारणं युक्तं पूर्वेण परः परेण वा पूर्वः क्षणः सजातीय इति स्मरणम् अभिमतसजातीय
स्मरणम् तस्य कारणं युक्तम् । नहि असाधारणैकान्तात्मविषयानुभवात् तथाविधं बहिःस्मरणं
युक्तं नीलानुभवात् पीतस्मरणवत् । तथा च सामान्यादिव्यवहारः परस्य दुर्घट इति मन्यते ।
समयेत्यादिना दृष्टान्ते तदेव समर्थयते--अयमुदात्तः अयमन्यः इत्यादिकः सङ्केतः समयः तदन
भिज्ञस्य गोपालादेरिव शास्त्रव्याख्याकरणादि-स्वरादिभेदः कार्यम् उच्यते तत्र स्मृतिसामर्थ्य
मयुक्तम् । एतदुक्तं भवति--यथा उदात्तादिसमयाग्रहणे न तत्र गोपालादेः स्मृतिः तथा सदृशा
काराऽग्रहणेऽपि न तत्र स्मृतिरिति । एतेन अभेदेन अन्यथाऽस्मृतेः--स्मृतेरभावात्
इत्येतद् व्याख्यातम् ।
ननु नाक्षज्ञानम् असाधारणैकान्तविषयम् तत्स्मृतिकारणम् इति सम्बन्धः । एतदुक्तं
भवति--यथा नीलानुभवाज्जायमाना वासना नीले स्मृतिकारणं न पीते तथा तदक्षज्ञानवासनापि
असाधारणविषयस्मृतिकारणं न 1839तत् स्मृतिकारणमिति ।
इदमपरं व्याख्यानम्--यत एव अक्षज्ञानमुक्तप्रकारं तत एव न केवलं तत्स्मृतिः, अपि
तु वासनापि न भवेत् नोत्पद्येत तत इति न 1840साधारणैकान्त१०७ ख विषया अक्ष
128
ज्ञानवासना तत्कारणम् अपि तु पूर्वसजातीयस्मृतिवासना । अयं तु विशेषः--तदक्षज्ञानप्रबो
धिता सती तत्कारणम्, तत्प्रबोधश्च नीलादावेव न क्षणक्षयादौ इति चेत्; अत्राह--यदि पुनः
इत्यादि । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिकल्पनाहितवासना अन्तर्वासना तस्याः प्रबोधः
दर्शनादुत्तरसजातीयस्मरणजननपरिणतिः तस्य विचित्रता--नीलादावेव न क्षणक्षयादौ तत्प्रबोध
इति, यदि पुनः इष्यते इत्यध्याहारः; तर्हि ततः तद्विचित्रतायाः प्रत्यक्षं किन्नाऽनुमन्यते ?
अनुमन्यत एव । कथंभूतम् ? इत्यत्राह--स्वयम् आत्मना अवगृहीतः विषयीकृतो यः समाना
कारोऽर्थः तस्य विशेषा ये तेषु आकाङ्क्षणं तद्ग्रहणाभिमुख्यं लक्षणं स्वरूपं यस्य तत् तथोक्तम् ।
पुनरपि कथंभूतम् ? इत्यत्राह--परिस्फुटम् विशदम् । कुतः ? सन्निहितार्थोपयोगात् सन्निहितेऽर्थे
व्यापारात् । एतदुक्तं भवति--तत्कल्पना ततः किं स्यात् इत्यादिना प्रत्यक्षं प्रमाणम् इत्युक्तम्,
तदाहितवासनाऽपरसजातीयविकल्प एव तत्प्रबोधविचित्रता कस्यचिदेव विशेषस्य निर्णयाकाङ्क्षा
इति । यतो यस्माद् अननुमनना 1841 निर्विकल्पैकान्तसिद्धिः इति । यतः
इति वा आक्षेपे, नैव तत्सिद्धिरिति । न चैतन्मन्तव्यम् इत्यादिना वैशद्यम् इत्यादि
वृ1842त्तमपि व्याख्यातम् ।
उपसंहारार्थमाह--तद् इत्यादि । यत १०८ क एवं तत् तस्मात् युक्तम् उपपन्नम् ।
किं तत् ? इत्याह--चक्षुरादिज्ञानमपि न केवलं मानसं क्रमेण परिच्छिनत्ति जानाति इति ।
कान् ? इत्याह--सत्त्वद्रव्यत्वसंस्थानवर्णादिसामान्यविशेषान् । यदा पूर्वः पूर्वः सामान्यम् तदा
उत्तरे विशेषा इति तद्विशेषान् इत्युच्यते । कथं परिच्छिनत्ति ? इत्याह--व्यापक इत्यादि ।
व्यापकेन व्याप्यः स्वभावो यस्य विशेषस्य स तथोक्तः तं प्रतिपद्यमानं निश्चिन्वत् । कथं
भूतम् ? स्वयम् आत्मनेहितम् । कथमीहितम् ? इत्याह--व्यापकग्रहणपूर्वकं यथा भवति । किं
सर्वदा एवं परिच्छिनत्ति इति चेत् ? अत्राह--प्रायः बाहुल्येन, कदाचित् नैवम् इति प्रतिपाद
यिष्यते वर्णसंस्थानसामान्यम् सिद्धिवि॰ २ । ७ इत्यादिना ।
यत्पुनरत्रोक्तम्--यदि चक्षुरादिज्ञानं स्वयमक्रमरूपं कथं तत्क्रमेण परिच्छिनत्ति
विरोधात् ? अथ क्रमरूपं तर्हि स्वक्रममपि 1843परेण परिच्छिनत्ति तमपि परेण स्वक्रमेण इत्य
नवस्थितिः । तदेतत् पूर्वपूर्वस्य स्वग्रहणानुबन्धमजहतः एव उत्तरोत्तरं प्रति साधक
तमत्वात् सिद्धिवि॰ २ । १५ इत्यत्र विचारयिष्यते अत्रैव प्रस्तावे ।
अत्राह परः1844--नवै चक्षुरादिज्ञानम् इत्यादि । नवै नैव चक्षुरादिज्ञानं चक्षुरादीनां
कार्यं यज्ज्ञानम् तत् ईहा अपितु किन्तु तत्समनन्तरजन्मना तस्मात् चक्षुरादिज्ञानात् समनन्त
राद् उपादानात् जन्म यस्य तत् तथोक्तं तेन । केन ? मानसप्रत्यक्षेण । कथंभूतेन ? तदर्थान
न्तरग्राहिणा तस्य चक्षुरादिज्ञानस्य योऽर्थः तस्य अनन्तरः तज्ज्ञान१०८ ख सहकार्यर्थ
क्षणः तद्ग्राहिणा । तदुक्तम्--इन्द्रियज्ञानेन समनन्तरप्रत्ययेन स्वविषयानन्तरविषय
सहकारिणा जनितं मानसं प्रत्यक्षम् । न्यायबि॰ १ । ९ इति । जनितो विकल्प
129
इहेति 1845 पद घटना । ततः तस्मात् कारणात् स्मृतिः न प्रत्यक्षम् ईहा इति अनु
भवकार्यस्य तद्विषयस्य ज्ञानस्य गत्यन्तराऽभावात् इति भावः, इति एवं चेत्; अत्र पृच्छति
आचार्यः--किं पुनः मानसप्रत्यक्षविकल्पकल्पनया लब्धम् ? मानसं प्रत्यक्षमेव विकल्पो भेदः
तस्य कल्पनया किं प्राप्तं सौगतेन ? तत्प्रत्यक्षं चक्षुरादिव्यापारकाले अन्यदा वा न प्रतिभाति
केवलं कल्पनाशिल्पिकल्पितम् इत्येतत् कल्पनया इति ।
अत्राह शा न्त भ द्रः1846--तत्कल्पनया बहिरर्थे मानसं स्मरणं लब्धम्, न हि तत्
चक्षुरादि ज्ञाद्युक्तं 1847 भिन्नसन्तानत्वात्, अन्यथा देवदत्तानुभूते यज्ञद
त्तस्य स्मरणं भवेत्, मानसात् तत्प्रत्यक्षात् तत्स्मरणं न विरुध्यते । एतदाशङ्क्य दूषय
न्नाह--प्रत्यक्षाद् इत्यादि ।
मनोऽक्षज्ञानानां सन्ताननानात्वेऽपि यतोऽनन्यसत्त्वव्यवस्था परस्परं समनन्तर
प्रत्ययता च, तत एवेन्द्रियार्थे मनसः स्मृतिः स्यात् । तदलमन्तर्गडुना बहिर्मानस
प्रत्यक्षेण ?
प्रत्यक्षात्, कथंभूतात् ? मानसादृते तदन्तरेण बहिः स्मृतिर्न, कुतः सकाशात् ?
अक्षधियः चक्षुरादिज्ञानात् । दृष्टान्तमाह--सत्त्वान्तरवद् इति । सत्त्वान्तरं सन्तानान्तरं
तस्माद 1848 इति । यथा देवदत्तान्न यज्ञदत्ते स्मृतिः तथा प्रकृतधियः चेद् यदि मतम् । अत्र
दूषणम्--तत्समनन्तरमस्य किम् इति । इदमत्र तात्पर्यम्--इन्द्रियमानसप्रत्यक्षयोः अभिन्नः,
भिन्नो वा सन्तानः स्यात् ? अभिन्नश्चेत्; तत् मानसं प्रत्यक्षं समनन्तरम् उपादानम्
अस्य १०९ क स्मृतिकार्यस्य किम् ? नैव । एतदुक्तं भवति--यथैव इन्द्रियज्ञानात् सन्ता
नान्तरात् न मानसं स्मरणम्, तथैव तदभिन्नसन्तानान्न मानसप्रत्यक्षादपि इति । यो हि जात्य
श्वो न गर्दभात्, सः 1849तत्पुत्रादपि न भवति । भिन्नश्चेत्; तद् अक्षज्ञानं समनन्तरम्
उपादानम् अस्य मानसाध्यक्षस्य किम् ? नैव, स्मृतिवत् तदपि 1850ततो न भवति ।
यत्पुनरुक्तं प्र ज्ञा क रे ण--न स्मृतिलिङ्गतः 1851तदध्यक्षस्य व्यवस्था किन्न1852
प्रतीतितः, निश्चयात्मकात् नीलादिप्रतीतेः तदध्यक्षरूपत्वात् । इति1853; तदप्येतेन निरस्तम्;
130
इन्द्रियज्ञानस्य तदुपादानस्य त1854द्वत् निर्णयात्मकत्वे तत एव सकलार्थसिद्धेः, तस्यैव प्रतीतेः तदि
न्द्रियज्ञानं समनन्तरमस्य किम् ? अनिर्णयात्मकत्वे तदनिर्णयात्मकम् इन्द्रियज्ञानं सम
नन्तरम् अस्य निर्णयात्मनो मानसाध्यक्षस्य किम् ? अक्षार्थयोगादेव तसंभवादात् तत्सं
भवात् । *अभेदात् सदृशस्मृत्याम् सिद्धिवि॰ १ । ६ इत्यादौ चर्चितमेतत् ।
किंच, यदि 1855तत् क्षणिकनिरंशपरमाणुविषयं न तत्र प्रमाणान्तरवृत्तिः, निर्णीते समारोपाऽ
भावात् । निश्चयारोपमनसोर्बाध्यबाधकभावतः प्र॰ वा॰ १ । ५० इति वचनात् ।
यदि च तत् मध्यक्षणस्य पूर्वापरक्षणापेक्षं कार्यकारणत्वमात्मभू1856तं न निश्चिनोति; सर्वाऽग्रहणम्,
अन्यथा गृहीतेतररूपमेकं स्यात् । निश्चिनोति पूर्वापरयोरग्रहणेऽपि इति चेत्; तर्हि--आकुलभा
षितमेतत्—
तथा पूर्वापरावस्थानिर्णयेऽपि स्वयमवस्थात्1857 1858निर्णयाद्वा1859प्याप्रतिपत्तिः
इति च । अथ 1860तद्ग्रहणे; तर्हि तयोरपि कार्यकारणभावनिर्णयः अपरतद्ग्रहणे, इति पूर्वापर
कोट्योस्मा1861द्यन्तयोर्विषयीकरणमवश्यंभावि, तथा तस्य परतः सर्वस्माद् विवेकनिश्चये
सर्वं वक्तव्यम् ।
ततो यदुक्तं परेण1862--मध्यक्षणदर्शनेना1863गतक्षणदर्शने 1864तद्वत्तत्त्वात्
सर्वाऽतीतानागतक्षणदर्शनम् इति; तन्निरस्तम्; अन्यत्रापि समानत्वात् । अथ क्वचित्
कार्यकारणभाव एव नेष्यते; नैवम्; इन्द्रियज्ञानाऽभावात्1865 1866तत्प्रभवं मानसाध्यक्षं न स्यात् ।
व्यवहारेण तदस्तित्वे तत्रैव तदवस्थो दोषः । शेषमत्र प्र मा ण सं ग्र ह भा ष्या त् प्रत्येयम् ।
व्यतिरेकमुखेन कारिकां विवृण्वन्नाह--मनोऽक्ष इत्यादि । मनोऽक्षज्ञानानां मानसेन्द्रिय
प्रत्यक्षाणां सन्ताननानात्वेऽपि न केवलं तदनानात्वे यतो यस्याः प्रत्यासत्तेः अनन्यसत्त्वव्य
वस्था एकप्राणिव्यवस्था परस्परम् अन्योन्यं मनोऽक्षसंविदां समनन्तरप्रत्ययता च उपादान
कारणता च । ननु अक्षसंविद एव मनःसंविदां समनन्तरकारणं न पुनः 1867एताः तासाम्; तत्कथ
मुच्यते--परस्परम् इत्यादि इति चेत्; नैवं शक्यं वक्तुम्, यथैव हि पावकादेव धूमो न तस्मा
त् पावको जायमानः प्रतीयते इति पावक एव धूमस्य कारणं न धूमः ११० क पाव
कस्य इति निश्चयः, तथैव यदि इन्द्रियज्ञानादेव मानसं प्रत्यक्षं न तस्मादिन्द्रियज्ञानं जायमानं
प्रतीयते युक्तमेतत्--इन्द्रियज्ञानमेव 1868तत्कारणं न 1869तत्तस्येति । यावता कल्पनया इन्द्रियज्ञानं
तत्कारणं 1870तयैव च 1871तदपि कस्यचिदिन्द्रियज्ञानस्य कारणमस्तु, 1872तस्याः सर्वत्र निरङ्कुशत्वात् ।
131
ततो यथा इन्द्रियज्ञानजनितं ज्ञानं मानसं प्रत्यक्षं तथा तज्जनितं प्रत्यक्षान्तरं स्यादित्यभिप्रायः ।
तत एव तस्या एव प्रत्यासत्तेः इन्द्रियार्थे चक्षुरादिविषये मनसः मनोऽध्यक्षात् स्मृतिः ईहा
स्यात् भवेत् नान्यतः कारणादिति भावः । ततः किं जैनेन प्राप्तम् ? इत्याह--तद् इत्यादि । तत्
तस्माद् उक्तन्यायाद् अलं पर्याप्तं बहिर्मानसप्रत्यक्षेण कल्पितेन । कथंभूतेन ? अन्तर्गडुना
स्मृत्यक्षज्ञानयोः 1873घाटाललाटयोरिव अन्तराल1874गडुलवद् वर्तमानेन अकिञ्चित्करेण ?
इन्द्रियज्ञानादेव प्रकृतार्थसिद्धेरिति भावः ।
एतदेव दर्शयन्नाह--विकल्प इत्यादि ।
वितर्कनुगततद् व्यापकसामान्यग्रहणपूर्वकं व्याप्यविशेषावायज्ञानं मनोऽक्षविकल्पा
नां समानम् । तत्र इन्द्रियार्थसन्निकर्षः समयनियमेन अन्तर्वासनाप्रबोधं यथार्हं स्पष्टय
तीति तेषां तत्समानम् । ततस्तेषामर्थप्रतिभासः अनुपलक्षणेऽपि भिद्येत न पुनरीहा निरा
क्रियेत लिङ्गलिङ्गिसम्बन्धस्मृतिवितर्कवत् तदन्यथानुपपत्तेः अतर्कस्मृतेः व्याप्तिः न
सिध्येत् अप्रतिपत्तेः ।
अवग्रहादीनाम् उत्तरोत्तरं ज्ञानं विकल्पः तेन आहिता वासना तद्वासना तस्याः स्पष्टो
किन्वाद 1875 प्रबोधः उन्मीलनम् । स कुतः ? इत्याह--अक्षार्थसन्निधेः इन्द्रियार्थ
संप्रयोगात् न मानसप्रत्यक्षादेरिति मन्यते । कथंभूतः ? इत्यत्राह--व्यापक इत्यादि । व्या
पकं च व्याप्यश्च तौ च तौ सामान्य ११० ख विशेषौ च व्यापकं सामान्यम् व्याप्यो
विशेषः तत्स्वभावौ अर्थात्मानौ गोचरौ यस्य स तथोक्तः ।
कारिकां विवृण्वन्नाह--वितर्क इत्यादि । वितर्कणं वितर्कः विशेषाकाङ्क्षणवितर्कपरि
णामम् अनु पश्चाद् गतम् तच्च तद् व्यापकसामान्यग्रहणं च तत् पूर्वं कारणं परम्परया यस्य
तत्तथोक्तम् किं त दित्याह--व्याप्यविशेषावायज्ञानम् । तत्कथंभूतम् ? इत्यत्राह--मनोऽक्षविक
ल्पानां समानम् इति । मनोविकल्पानाम् अक्षविकल्पानाम् इन्द्रियज्ञानानां समानं सदृशमिति ।
ननु प्रत्यक्षप्रस्तावे किमर्थमप्रस्तुतानां मनोविकल्पानामुपादानमिति चेत् ? दृष्टान्तार्थम् ।
यथा मनोविकल्पानां वितर्काऽनुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं तथा अक्षविक
ल्पानामिति । न चासिद्धो दृष्टान्तः; पूर्वं मनसा सामान्यव्यवसायः, तदनन्तरं तद्विशेषाकाङ्क्षणम्,
अतश्च पुरुषः स्थाणुः इति वा विशेषावायज्ञानम्, सौगतस्यापि प्रसिद्धमेतदिति । ननु यदि
नाम मनोविकल्पानां वितर्कानुगतव्यापकसामान्यग्रहणपूर्वं व्याप्यविशेषावायज्ञानं किमायातं
येन अक्षविकल्पानां तत् स्यात् ? न हि एकस्य धर्मो नियमेन अन्यस्यापि, अन्यथा अ1876र्कस्य कटु
1877
132
किमा गुडस्य स्यादिति चेत्; अत्राह--तत्र इत्यादि । तत्र दृष्टान्तेतररूपे तद्विकल्पानां सहनिर्देशः
१११ क इन्द्रियार्थयोः सन्निकर्षः योग्यदेशादिसन्निधिः समयस्य अवग्रहादिकालस्य
नियमेन अव्यभिचारेण अन्तर्वासनाप्रबोधम् अन्तर्वासना मनोविकल्पवासना तस्याः प्रबोधम्
उन्मीलनं स्पष्टयति विशदं करोति इति हेतोः तेषां तत्समानम् इति । एतदुक्तं भवति--मनो
विकल्पा एव न तत्सन्निकर्षात् स्पष्टीभवन्ति ततः दृष्टान्तेतरभावो न विरुध्यते इति ।
ननु मानसा विकल्पाः स्पष्टाकारविधुराः, तत् कुतः स्पष्टीभवन्ति इति चेत् ? अत्राह—
यथार्हम् इत्यादि । यथार्हम् यथायोग्यं सामग्रीभेदं प्राप्य स्पष्टयति इति । उपसंहरन्नाह--ततः
तस्मात् अर्थप्रतिभासा 1878 तेषां विकल्पानां स्पष्टेतररूपतया भिद्येत न पुनः ईहा निराक्रि
येत अनुपलक्षणेऽपि न केवलम् उपलक्षणे च । निदर्शनमाह--लिङ्ग इत्यादि । लिङ्गलिङ्गिनोः
सम्बन्धः अविनाभावः तस्य या स्मृतिः तद्रूपो यो वितर्कः तस्ये व तदनुपलक्षणम् । एतदुक्तं
भवति--यथा गृहीतव्याप्तिकस्य पुंसो धूमदर्शनानन्तरं धू1879मकेतुप्रतिपत्तौ अन्तराले विद्यमानस्यापि
सम्बन्धवितर्कस्य अनुपलक्षणम्, तथा ईहायामपि इति । तथा च विपक्षेऽपि अनुपलक्ष्यमाण
त्वात् इत्यस्य साधनस्य सद्भावात् ईहा ततो न निराक्रियेत इति भावः इति 1880केचिदाचक्षते ।
तेषां धूमदर्शनानन्तरं पावकप्रतिपत्तौ अनुपलक्षितसम्बन्धस्मृतिसद्भावे 1881भ्रूणेऽपि १११ ख
यदकस्माद् धूमदर्शनाद् अग्निरत्र इति ज्ञानं तद्दे वे न1882 बौद्धं प्रति प्रमाणान्तरम् इत्युक्तं
कथन्न विरुध्येत ? यदा अनुपलक्ष्यमाणात् 1883 तत्स्मृतिं नेच्छति तदा तदुक्तं नान्यदेति
चेत्; तदापि परप्रसिद्धस्य प्रकृतहेतुव्यभिचारविषयस्य अभावात् परस्य तत् प्रमाणान्तरं स्यात्,
भवेत् 1884 पुनः ईहा हीयते इति समानाऽनिष्टापत्तिः । तस्मादन्यथा व्याख्यायते--लिङ्ग
लिङ्गिसम्बन्धस्मृतिः परप्रसिद्ध्या ऊह एव उच्यते, तस्या वितर्कः विशेषाकाङ्क्षा तेन तुल्यं वर्त्तत
इति तद्वत् । एतदुक्तं भवति--यथा मीमांसकेन लिङ्गिलिङ्गिसामान्यसम्बन्धस्मृतिमिच्छता अनुपल
क्ष्यमाणेऽपि तद्विर्तकना 1885 सौगतेन निषिध्यते अपि तु इष्यते एव तथा प्रकृता ईहाऽपि
इति । कुत इति चेत् ? अत्राह--तद् इत्यादि । तस्याः तत्सम्बन्धस्मृतेः अन्यथा तद्वितर्काभाव
प्रकारेण अनुपपत्तेः । एतदपि कुतः ? इत्यत्राह--अतर्कित इत्यादि । न विद्यते तर्कितं विशेषा
काङ्क्षणं यस्याः सा चासौ स्मृतिश्च तस्याः सकाशात् व्याप्तिः अनवयवेन लिङ्गलिङ्गिनोः सम्बन्धो
न सिध्येत् । कुत इति चेत् ? अत्राह--अप्रतिपत्तेः । अतर्कस्मृतेः व्याप्तेः अप्रतिग्रहणात् । नहि
धूमस्य सामा1886न्यस्य अग्निसामान्येन व्याप्तिग्रहणे सा गृहीता नाम । लिङ्गलिङ्गिसामा
न्यस्यैव प्रतीतितो विशेषे अप्रवृत्तिप्रसङ्गादिति निरूपयिष्यते । एतत् वितर्कानुगत इत्यादावपि
११२ क निदर्शनं द्रष्टव्यम् ।
ननु व्याप्याऽप्रतिपत्तौ न व्यापकप्रतिपत्तिरिति कथमुच्यते--वितर्कानुगत इत्यादि ।
अथ व्याप्यप्रतिपत्तौ व्यापकप्रतिपत्तिः; तर्हि व्यापकसामान्यवत् व्याप्यविशेषस्यापि अवग्रहेणा
वग्रहणात् किम् ईहादिना ? संशयाद्यभावः तस्मात्1887 इति चेत्; अत्राह--वर्ण इत्यादि ।
133
यथैव हि व्यक्तिव्यतिरेकसामान्यदर्शिनस्तदनुपलक्षणमयुक्तं तद्दर्शनबलाद् भिन्नेषु
द्रव्यादिषु अभिन्नप्रत्यययोत्पत्तेः, तथैव स्वलक्षणदर्शिनस्तदनुपलक्षणं तद्दर्शनबलात्तदन्य
व्यवच्छेदविकल्पोत्पत्तेः । तदनुभवेहितव्यपोहमात्मसात्कुर्वन् कथमनुपलक्षको नाम ?
स्वलक्षणदर्शिनः स्वलक्षणोपलक्षणविकल्पमन्तरेणापि तदन्यापोहकल्पनायां जातिदर्शि
नोऽपि तदुपलक्षणविकल्पमन्तरेणापि कुतश्चित् भिन्नेषु समवायिषु प्रत्ययः कथं विरु
ध्येत ? कारणशक्तेरचिन्त्यत्वात् इतरत्रापि एतदेवोत्तरं विशेषाभावात् ।
वर्णश्च शुक्लादिः संस्थानं च ऊर्ध्वादिः आदिशब्देन कर्मादिपरिग्रहः, तेषां सामान्यं
सदृशः परिणामः दूरस्थस्य भावस्य अवगृह्यते अवग्रहेण विषयीक्रियते । तथाहि--दूरस्थ
वलाकादिविशेषणशुक्लरूपाग्रहणेऽपि तद्रूपसामान्यग्रहणम् पुरुषादिविशेषण-ऊर्ध्वाद्यदर्शनं दूरे,
तथा कर्मण्यपि योज्यम् । तन्न युक्तम्--व्याप्याप्रतीतौ व्यापकाप्रतीतिः इति । कथं तदवगृह्यते ?
इत्याह--तद्विशेषेहया इति । तस्य सामान्यस्य विशेषाः तेषु ईहा आकाङ्क्षा तया सह । तर्हि
तदीहातो नियमेन विशेषावायभावात् संशयाद्यभाव इति चेत्; अत्राह--अवाय इत्यादि ।
अवाय एव तस्या 1888 वा कारणभूता शक्तिः तस्याः अभावेऽपि न केवलं भावे
जातुचित् कदाचित् न सर्वदा ।
ननु दूरस्थस्य न तत्सामान्यमवगृह्यते किन्तु स्वलक्षणमेव, केवलम् अ1889तद्धेतुफलव्यपोह
सामान्यनिश्चयोत्पत्तेः तत्सामान्यमवगृह्यत इति व्यवहारी मन्यते इति परः1890, तन्निराकरणद्वारेण
कारिकार्थं समर्थयमान आह--११२ ख यथैव हि इत्यादि । यथैव हि येनैव हि प्रकारेण
व्यक्तिभ्यो व्यतिरेको भेदो यस्य तच्च तत्सामान्यं च तद्द्रष्टुं शीलस्य वैशेषिकादेः तद्दर्शिनः
तस्य सामान्यस्य अनुपलक्षणम् अनिश्चयनम् अयुक्तम् अनुपपन्नम्, किन्तु उपलक्षणमेव युक्तम् ।
कुत एतत् ? इत्यत्राह--तद्दर्शन इत्यादि । तस्य सामान्यस्य दर्शनं तस्य बलं सामर्थ्यं तस्मात्
भिन्नेषु देशादिभेदवत्सु । केषु ? इत्यत्राह--द्रव्यादिषु । द्रव्यमादिः येषां गुणादीनां ते तथोक्ताः
तेषु, अभिन्नः प्रत्ययग्रहणमुपलक्षणं तेन अभिधानोत्पत्तिः इत्यपि गृह्यते । एतदुक्तं भवति—
विशेषाः 1891 द्रव्यादयः विशेषणं सत्तादिसामान्यम्, न च त1892दनुपलक्षितं तेषु विशिष्टप्रत्ययहेतुः
इतरथा दण्डानुपलक्षणेऽपि क्वचिद् दण्डी इति प्रत्ययः स्यात् । न चैवम्, नाऽगृहीतविशे
षणा विशेष्ये बुद्धिः इति वचनात् इति, तथैव तेनैव प्रकारेण स्वलक्षणदर्शिनः स्वलक्षणं पश्यति
इत्येवंशीलस्य सौगतस्य तदनुपलक्षणम् स्वलक्षणानुपलक्षणम् अयुक्तम् इति सम्बन्धः । कुत
एतत् ? इत्यत्राह--तद्दर्शन इत्यादि । तस्य स्वलक्षणस्य यत् दर्शनं तद्बलात् तदन्यव्यवच्छेदवि
कल्पोत्पत्तेः तस्य विवक्षितखण्डादिस्वलक्षणस्य अन्ये विजातीयाः कर्कादयः तेषां तेभ्यो वा
134
व्यवच्छेदो व्यावृत्तिः तस्य विकल्पो निश्चयः तस्य उत्पत्तेः । ननु यदि नाम 1893तद्बलात् तद्वि
कल्पोत्पत्तिः ११३ क तथापि न स्वलक्षणोपलक्षणं नियमाभावादिति चेत्; अत्राह--तद्
इत्यादि । तस्य स्वलक्षणस्य अनुभवो दर्शनम् तेन ईहित आकाङ्क्षितो यो व्यपोहो विजातीय
व्यावृत्तिः, अथवा व्यपोहविषयत्वाद् विकल्पो व्यपोहः, तम् आत्मसात्कुर्वन् सौगतः कथम् अनु
पलक्षको नाम अनिश्चायको नाम किन्तु उपलक्षक एव । न खलु देवदत्तस्यानुपलक्षणे तस्य यज्ञ
दत्ताद् व्यपोहः सिद्धः शक्यः प्रत्येतुम्, तत्प्रतीतौ न तदुपलक्षणम् । अत्रायमभिप्रायः--यदाऽयं
सौगतः अनुभूतस्वलक्षणस्य उपलक्षको भवति तदा दूरस्थस्य वर्णसंस्थानादिसामान्यस्य
विकल्पतोऽपि ग्रहणाभावात् तद्ग्रहणनिबन्धनः किमियं वलाका अहोस्वित् पताका, वलाकायां
पताकाकैरेति 1894, तथा स्थाणुर्वा पुरुषो वा, पुरुषे स्थाणुरेव इति संशयः विपर्ययो वा
न भवेत् । न चैवम्, ततो दूरस्थस्य 1895तत्सामान्यं प्रथममवगृह्यते इति ।
अधुना परपक्षान्तरमाशङ्क्य दूषयन्नाह--स्वलक्षण इत्यादि । स्वलक्षणदर्शिनः तथागत
स्य स्वलक्षणस्य उपलक्षणं निश्चयनं येन यस्मिन् वा स तथोक्तः स चासौ विकल्पः तमन्त
रेणापि तस्य विवक्षितस्वलक्षणस्य अन्यो विजातीयः तस्य अपोहो व्यावृत्तिः 1896तद्विषयो विकल्पः
तथा1897 उच्यते तस्य कल्पनायां क्रियमाणायां जातिदर्शिनोऽपि ११३ ख वैशेषिकादेः
तदुपलक्षणविकल्पमन्तरेणापि सामान्योपलक्षणनिश्चयमन्तरेणापि कुतश्चित् कस्याश्चिद्
योग्यतायाः समवायिषु गोत्वादिसामान्यसम्बन्धवत्सु नान्येषु, कथम्भूतेषु ? भिन्नेषु
प्रत्ययः कथं विरुध्येत । कथमनुपलक्षितं सामान्यं तत्प्रत्ययहेतुरिति चेत् ? अत्राह--कारण
इत्यादि । तत्प्रत्ययस्य कारणं सामान्यं तच्छक्तेः अचिन्त्यत्वात् । ननु दृष्टे वस्तुनि चोद्ये कार
णशक्तेरचिन्त्यत्वात् इत्येत्तदुत्तरं नान्यत्र अतिप्रसङ्गात् । तदुक्तम्--
यत्किञ्चिदात्माभिमतं दिवाय 1898प्र॰ वार्तिकाल॰ पृ॰ ३५ इत्यादि1899 ।
न च सामान्यं क्वचिद् दृष्टमिति चेत्; अत्राह--इतरत्रापि इति । न केवलं जातिवादिपक्षे अपि
तु इतरत्रापि स्वलक्षणवादिपक्षेऽपि कारणशक्तेरचिन्त्यत्वात् इत्येतदेवोत्तरमिति मन्यते ।
अथ मतं स्वसामान्यलक्षणयोः दर्शनादर्शनकृतविशेषसद्भावात् कथमविशेषचोदनमिति चेत् ?
अत्राह--विशेषाऽभावात् इति ? जातिवत् स्वलक्षणस्यापि दर्शनाऽभावात्, भवतो द्वयोरपि
सत्त्वमसत्त्वं वा इति मन्यते । तन्न दर्शनजन्मना विकल्पेनैव सामान्यं गृह्यत इति युक्तम् ।
भवतु वा, तथापि स्वमतसिद्धिं दर्शयन्नाह--असतः इत्यादि ।
दूरस्थस्य अर्थदर्शनं यदि असतः स्वविषयमपोहन्तीं किमप्यस्तीति विकल्पबुद्धिं
जनयेत् तथा दूरस्थदृष्टिरपि पुनः अशेषवस्तुस्वभावानुपलम्भेऽपि सन्मात्रग्राहिणी संभा
135
व्येत । न वै केवलमासन्नार्थदर्शी समविषमाकारदर्शनविशेषानेव नोपलक्षयति, किं
तर्हि सत्तादिविकल्पविशेषानपि क्रमस्योपलक्षयितुमशक्तेः । पश्यन्नयमसाधारणमेव
पश्यति इति प्रतिज्ञाय कोशपानं विधेयम् । उपहतेन्द्रियैः चन्द्रादेर्दर्शनेऽपि तद्विशेषानु
पलब्धेः । तत्र चन्द्राद्यदर्शनं कल्पयन् न केवलं रूपादिस्वलक्षणान्येव दृष्टे तत्प्रतिभासवैक
ल्यान्नोपलभते अपि तु स्वयमन्तःस्वलक्षणं च यथाश्रुतमप्रतिभासानात् । स्वभावनैरात्म्य
कल्पनामाविशन् आत्मानमहीकयति । साध्य अप्रसिद्धेः । ततो बहिरन्तश्च कृतम् !
तस्मादयं किञ्चित् केनचित् सदृशपरिणामविशिष्टं पश्येत्, तद्विशिष्टं प्रतीहमानो नावश्यं
विशेषमवैति स्मरन्निव ।
असन्त 1900 इत्युपलक्षणम् । तेन सर्वस्माद् अनभिमताद् इति गृह्यते, सद्
इति उपलक्षणम् सर्वस्याऽभिमतस्य । सद्विद्या द्य 1901वच्छिन्नं
विषयीकुर्यात् । यथा येन योग्यताप्रकारेण ११४ क अनक्षविकल्पधीः मानसी
विकल्पबुद्धिरिति । अनक्षविशेषणं स्वमतापेक्षया न सौगतापेक्षया, 1902तस्य हि सर्वा विकल्पधीः
1903अनक्षैव इति तद्विशेषणमनर्थकम्, तथा तेन प्रकारेण स्पष्टाक्षधीः प्रत्यक्षबुद्धिः असतः
सद् व्यवच्छिन्द्यात् इति सम्बन्धः । कुतः ? इत्यत्राह--स्वार्थसन्निधेः । स्वग्रहणयोग्योऽ
र्थः स्वार्थः तस्य सन्निधेः योग्यदेशाद्यवस्थितेः । इति शब्दोऽत्र द्रष्टव्यः, इत्येवम् अनुमन्यताम्
अभ्युपगम्यताम् ।
कारिकां विवृण्वन्नाह--दूर इत्यादि । दूरस्थस्य पुरुषस्य यदर्थदर्शनं कर्तृ यदि विकल्प
बुद्धिं जनयेत् । किं कुर्वाणाम् ? अपोहन्तीम् । किम् ? इत्याह--स्वविषयम् । कुतः ? असतः
खरविषाणादेः केवलात् नान्यतो न सतो व्यपोहन्तीम् । केन प्रकारेण ? इत्यत्राह—
किमपि अस्ति इति एवं तथा तेन प्रकारेण दूरस्थदृष्टिरपि न केवलम् अनक्षविकल्पधीः संभा
व्येत । कथंभूता ? सन्मात्रग्राहिणी । पुनः इति वितर्के । कस्मिन् सति ? इत्यत्राह--अशेष
वस्तुस्वभावाऽनुपलम्भेऽपि न केवलं तदुपलम्भे । अथ मतम्--अनर्थविषयत्वाद् अनक्षविकल्पधीः
तथा युक्ता नेन्द्रियबुद्धिः 1904विपर्ययादिति चेत्; न; तस्या1905 अपि वस्तुविषयत्वस्य प्रतिपादयिष्य
माणत्वात् । वक्ष्यति च--सम्यग्विचारिता वाक्यविकल्पास्तत्त्वगोचराः । सिद्धिवि॰
५ । ४ इति । ततः स्थितम्--वर्णसंस्थानादिसामान्यम् 1906इत्यादि ।
ननु दूरार्थदर्शने ११४ ख अवग्रहाद्यभावो मा भूत् तदुपलक्षणात्, आसन्नार्थदर्शने
तत् स्याद् विपर्ययादिति चेत्; अत्राह--नवै केवलम् इत्यादि । वै शब्दः शिरःकंप्प1907,
न केवलमासन्नमर्थं पश्यति इत्येवं शी लः समश्च विषमश्च तौ च तौ आकारौ च सदृशे
तरपरिणामाकारौ तयोर्दर्शनम् ग्रहणं तस्य विशेषा अवग्रहादयः तानेव नोपलक्षयति, किं
तर्हि ? सत्तादिविकल्पविशेषानपि सत्ता आदिर्येषां शब्दत्वादीनां तेषां विकल्पा व्यवसायाः
136
त एव विशेषाः तानपि नोपलक्षयति । एतदुक्तं भवति--यथा क्वचित् सत्त्वज्ञेयत्वादिविकल्पान्
क्रमभाविन उपलभ्य पुनः आसन्नार्थदर्शी युगपद् व्यवसायेऽपि क्रमेणैव तत्प्रवृत्तिरिति व्यव
स्थापयति युगपदनेकव्यावृत्तिविकल्पाऽसंभवात् तथा दूरे समविषमाकारदर्शनविशेषान् क्रमेण
जायमानानुपलभ्य आसन्नेऽपि तथा1908 तान् व्यवस्थापयति, दृष्टेन अदृष्टसिद्धेरनिवारणादिति ।
अथ मतम्--आसन्नार्थदर्शी यदि तद्दर्शनविशेषान् पश्यति किमिति तथैव1909 नावधारयति इति ?
तत्राह--क्रमस्य उपलक्षयितुमशक्तेः इति । आसन्नार्थदर्शिनो ये तद्दर्शनविशेषाः तेषाम् सत्ता
दिविकल्पवत् क्रमस्य उपलक्षयितुमशक्तेः इति ।
स्यान्मतम्--आसन्नार्थदर्शी क्षणिकनिरंशपरमाणुस्वलक्षणमेव पश्यति इति ११५ क
तद्दर्शनविशेषा1910न् असत्त्वान्नोपलक्षयति न सत एव तत्कथमुच्यते--सम इति ? अत्राह--पश्य
न्नयम् इत्यादि । पश्यन्नयं सौगतो लोको वा असाधारणमेव नान्यत् पश्यति इत्येतत् प्रतिज्ञाय
कोशपानं विधेयम् अ1911न्यतः तत्प्रतिपत्तेरसंभवादिति भावः । ततः सम इत्यादि सूक्तम् ।
सांप्रतं प1912राम्युपगतभ्रान्तेन्द्रियज्ञानबलेन सामान्यग्रहणं व्यवस्थापयन्नाह--उपहतेन्द्रियैः
इत्यादि । उपहतानि कामलादिना दूषितानि इन्द्रियाणि येषां तैः चन्द्रादेः आदिशब्देन वर्तुलत्वादे
र्दर्शनेऽपि न केवलम् अदर्शने, तथा तत्र उपहतेन्द्रियेषु आद्यं 1913 चन्द्रादिदर्शनाभावं
कल्पयन् सौगतादिः, कुतः कल्पयन् ? इत्यत्राह--तद् इत्यादि । तस्य चन्द्रदेर्विशेषः एकत्वादिः
तस्य अनुपलब्धिः 1914 त1915दनुपलब्धौ चन्द्राद्यदर्शनम्, एकस्य गृहीतेतररूपद्वयाऽयोगादिति
मन्यते । किं करोति ? इत्यत्राह--न केवलम् इत्यादि । न केवलं रूपादिस्वलक्षणान्येव निरंश
क्षणिकरूपादिपरमाणूनेव नोपलभते, कुत एतत् ? दृष्टेः । रूपादिदर्शनस्य तत्प्रतिभासवैक
ल्यात् परपरिकल्पितस्वलक्षणप्रतिभासविरहात्, उपहतेन्द्रियैरिव अनुपहतैरपि बहिरर्थाऽदर्शनम्
इति मन्यते । माभूत् त1916स्य दर्शनं तथापि विज्ञानवादिनो न किञ्चित् तस्यतीति 1917
चेत्; अत्राह--अपि तु इत्यादि । अपि तु किन्तु स्वयम् आत्मना अन्तःस्वलक्षणं च ज्ञान
११५ ख स्वलक्षणमपि नोपलभते इति । कुत एतत् ? इत्यत्राह--यथा इत्यादि । यथाश्रुतं
यथाभ्युपगम म अप्रतिभासनाद् अन्तः स्वलक्षणस्य इति सम्बन्धः । तर्हि बहिरिव
अ1918न्यत्रापि विचारसाम्यात् शकलशून्यता अस्तु इति चेत्; अत्राह--स्वभाव इत्यादि । ज्ञानज्ञे
ययोः स्वभावस्य स्वरूपस्य नैरात्म्यं नीरूपत्वं तस्य कल्पनाम् आविशन् सौगतः आत्मानम्
अह्रीकयति । कुत एतत् ? इत्यत्राह--साध्य इत्यादि । ततो बहिरन्तश्च कृतम् ! अप्रतिभासेऽपि
यथा सामान्यावभासनं तथा तद्विशेषानुपलम्भेऽपि चन्द्रादिदर्शनम् उपहतेन्द्रियैरिति कथन्न दृष्टिः
सन्मात्रग्राहिणी संभाव्यत इति मन्यते । उपसंहारार्थमाह--तस्मात् इत्यादि । यत एवं तस्मात्
अयं व्यवहारी किञ्चित् पुरुषादिकं केनचित् स्थाण्वादिना सह यः सदृशपरिणामः तेन विशिष्टं
पश्येत्, तद्विशिष्टं तत्परिणामभेदं तत्प्रति ईहमानोऽपि नाऽवश्यं विशेषमवैति न विशेषोऽ
137
वा1919यीभवति । निदर्शनमाह--स्मरन्नेव 1920 इति । यथा कथञ्चित् स्मरन् केनचित् सदृश
परिणामेन तद्विशेषं प्रतीहमानोऽपि नावश्यं तद्विशेषं स्मरति तथा प्रकृतमपि इति ।
यदि नावश्यं विशेषमवैति किं तर्हि तत् स्यात् ? इत्यत्राह--समदृष्टेः इत्यादि ।
व्यापकं स्वभावं पश्यन् विशेषं प्रति पुनस्तदन्तरमीहमानो व्यवहारी नावश्यमवैति
सामग्रीवैकल्यसंभवात् । तत्त्वेतरस्वभावा प्रतिपत्तिः संशीतिरनवस्थैव । अन्यथाप्रति
पत्तिः पुनर्विसंवादः । तत्त्वप्रतिपत्तिरवायः । सर्वञ्चेदमीहाविनाभावि । सामान्यप्रत्यक्षात्
विशेषाप्रत्यक्षात् विशेषस्मृतेः सन्देहोपपत्तेः ।
समदृष्टेः अवग्रहाद् विशेषाकाङ्क्षा विशेषेहा, तस्याः किम् ? इत्याह--आरेकेति ।
विशेषेहा इत्येतज्जात का1921 विभक्ति ११६ क परिणाममिह संबध्यते । ततः तस्याः आरेका
संशीतिः । किं सर्वदा सा ततो भवति । न इत्याह--स्वार्थाविनिश्चये । स्वशब्देन ईहा गृह्यते,
स्वस्य अर्थः तदाकाङ्क्षितो विशेषः तस्याऽविनिश्चये सति आरेका न विनिश्चये, कदाचित् ततः
तद्विनिश्चयोऽपि जायत इत्यभिप्रायः । न केवलं तत आरेकैव किन्तु विपर्ययोऽपि इति दर्शय
न्नाह--अतस्मिंस्तद्ग्रहो भ्रान्तिरपि इति । भ्रान्तिरपि विपर्ययोऽपि न केवलम् आरेकाऽ
वायावेव ततो जायेते इति । तत्स्वरूपं दर्शयितुमाह--अतस्मिंस्तद्ग्रहः स्थाणौ पुरुषादिग्रहः
अबाह्ये बाह्यग्रहवत् । न च तद्ग्रहोऽसिद्धः; प्रतिभासनात् । यथैव च एकेन ज्ञानेन अन्योऽ
न्यभिन्ननीलाद्याकाराणां व्याप्तिः तथा स्वतो भिन्नानां गृहीतिरिति निवेदितम् । निवेदयिष्यतैतद
विभ्रमे ष्यते चैतत्-- अविभ्रमेऽ सौगतं जगत् इत्यादिना । सर्वविकल्पातीतत्वे स एव
दोषः कथञ्चित् कुतश्चिदप्रतिपत्तेः । ततो बहिर्भ्रान्तिरभ्युपगन्तव्येति सर्वं सुस्थम् । कथम्भूता
सा ? इत्यत्राह--स्पष्टावभासिनी इति विशदा इति । अनेन सदृशदर्शनप्रभवा सर्वापि
भ्रान्तिः मानसी इति 1922मतं निरस्तम्; तस्याः स्पष्टावभासित्वाऽयोगात् । प्रतीयते च त1923त्प्रभ
वाऽपि मरीचिकादौ जलादिभ्रान्तिः त1924थावभासिनी ।
कारिकां विवृणोति--व्यापक इत्यादि । व्यापकस्वभावं नाऽव्यापकस्वभावं सादृश्यै
कत्वपरिणामस्वभावं पश्यन् विशेषं तद्भिदं प्रति पुनः तदन्तरमीहमानो व्यवहारी नावश्यं
११६ ख नियमेन अवैति निश्चिनोति विशेषम् इति सम्बन्धः । कुत एतत् ? इत्यत्राह—
सामग्री इत्यादि । विशेषे अवायस्य या सामग्री देशसन्निधानादिलक्षणा तस्या विकल्प 1925 संभवात् । संशयादीनां स्वरूपं प्रदर्श्य ईहात उत्पत्तिं दर्शयन्नाह--तत्त्व 1926 इत्यादि ।
प्रतिपत्तिः संशीतिः । कथंभूता ? तत्त्वेतरस्वभावा अनवस्थैव । व्यापकस्वभावम् इति
वचनात् व्याप्योऽपि स्वभावः, आक्षिप्तस्तस्य1927 त1928न्नान्तरीयकत्वात् । स चानेकः ततः सूस्यत
138
1929 व्यापकस्वभावे दृश्यमाने तत्त्वस्वभावो विवक्षितव्याप्यस्वभावः इतरश्च स्वभावोऽ
विवक्षितव्याप्यस्वभावः तयोर्न विद्यते अवस्था अवस्थितिर्यस्या सा तथोक्ता उभयत्र दोलाय
माना इत्यर्थः ।
सामान्यविशेषात्मकतत्त्वप्रतीतिरपि संशीतिः इत्येके;1930 तन्निरासार्थ एवकारः, तस्याः1931
तत्त्वेतरस्वभावावस्थारूपत्वात् । अन्यथा अन्येन तत्त्वस्वभावे इतरस्वभावप्रकारेण, इतरस्वभावे
तत्त्वस्वभावप्रकारेण प्रतिपत्तिः पुनः विसंवादो विपर्ययः । तत्त्वप्रतिपत्तिः अवायः विव
क्षितव्याप्यस्वभावनिर्णयोऽवायः । सर्वं निरवशेषं च इदं संशीत्यादिकम् ईहाऽविनाभावि ।
ननु यदि नाम स1932मदृष्टिः किमायातं येन अ1933तो विशेषेषु ईहातश्च आरेका स्यात् । नहि
अन्यत्र दृष्टेः अन्यत्र सा युक्ता, अन्यथा घटदृष्टेः पटे भवेत् । किंच, सामान्यदृष्टौ विशेषो
११७ क यद्युपलब्धिलक्षणप्राप्तिः 1934 सन्नोपलभ्यते तर्हि त1935दभाव एव न तत्र ईहा आरेका
वा । अथ अ1936न्यथा अ दृश्यानुपलब्धेरेव संशीतिः इति किं समदृष्टेः इत्यनेन ? न हि
स्वर्गादौ त1937द्दृष्टेः संशीतिः इति चेत्; अत्राह--सामान्य इत्यादि । व्यापकस्वभावं पश्यन्
इत्यनुवृत्तेः येषां विशेषाणाम् ईहा आरेका च तेषां व्यापकस्वभावं सामान्यम् इह गृह्यते तस्य
प्रत्यक्षाद् दर्शनात् ।
अनेन न ह्यन्यस्य दर्शने अन्यस्य सा युक्ता, अन्यथा घटदर्शने पटे सा भवेत् इति;
तन्निरस्तम् । न खलु यथा त1938त्सामान्यं विवक्षितविशेषस्वभावं तथा पटः 1939 पटस्वभाव इति ।
ईहमानस्य तद्व्याप्यविशेषान् आदातुं चेष्टमानस्य । अनेन यदुक्तम्--सामान्याऽदृष्टौ
विशेषाणां दृश्यात्मनामदृष्टौ अभावः स्यात् । इति; तन्निरस्तम्; तदा आचार्येण तद्दृश्या
त्मतानभ्युपगमात्, अन्यथा ईहमानस्य इति न ब्रूयात् । को हि नाम दृश्यं पश्यन्नेव
आदातुमीहते ।
यत्पुनरुक्तम्--*1940एवं सति अदृश्यानुपलब्धिरेव 1941 संशयात् किं सामान्य
प्रत्यक्षात् इत्यनेन इति; तदप्येतेन निरस्तम्; तत्त्वेतरस्वभावव्यापकभवे1942दर्शनादेव
अनैकान्तिकहेतुदर्शनादि 1943 च तत्र नियमेन सन्देहो युक्तो न अदृश्यदर्शनादेव । अन्यथा
अदृश्यपरचैतन्यादेः अनुपलम्भादभावासिद्धेर्मृतादिव्यवहारोच्छेदः स्यात् इति ।
यच्चोक्तम्1944--सामान्यप्रत्यक्षमन्तरेणापि क्वचित् संशयः इति तदपि न ११७ ख
सूक्तम्; तत्रापि शब्दादन्यतो वा सामान्याप्रतिपत्तौ 1945तदभावात् 1946समवाया1947दर्शिनः
शास्त्रार्थसन्देहः अन्यथा1948 । सामान्यप्रत्यक्षात् इत्येतस्य उपलक्षणार्थत्वात् । एवमर्थं च वित
139
र्कानुगत सिद्धिवि॰ २ । ६ इत्याद्युक्तम् । आचार्यविप्रतिपत्त्यादेः समयोऽनेन चिन्तितः ।
विशेषाऽप्रत्यक्षात् तस्य सामान्यस्य ये विशेषाः तेषाम् अप्रत्यक्षात् अदर्शनात्, इदमप्युप
लक्षणम् त1949दग्रहणस्य । विशेषस्मृतेः विशेषयोः स्मरणात् सन्देहोपपत्तेः1950 कारणात् सर्वं चेदम्
ईहाविनाभावि इति सम्बन्धः । तदुपलक्षणम्, तेन विपरीतविशेषस्मृतेर्भ्रान्त्युपपत्तेः इत्यादि
ग्राह्यम् ।
ननु यदीयं भ्रान्तिः तत्स्मरणपूर्विका, न तर्हि स्पष्टावभासिनी अनुमानवत्, अतोऽयुक्त
मुक्तम्--भ्रान्तिरपि स्पष्टावभासिनी इति चेत्; न; जलादिभ्रान्त्या व्यभिचारात् । नैया
यिकस्य प्रत्यभिज्ञानेन1951; कथमन्यथा त1952दध्यक्षमिति ।
ननु संशयादिः स्मृतिविशेषः, स च अविकल्पानुभवात् वस्तुस्वभावत इति किं तत्र
ईहयेति ? एतदेवाह--निर्विकल्प इत्यादिना ।
तद्दृष्टावेव दृष्टेषु व्यवहारप्रवृत्तौ संवित्तिबलात् सजातीयस्मृत्यभिलाषादेरिति
किं ग्राह्याकारकल्पनया ? केवलमवबोधमात्रं भावस्वभावतो प्रकृतस्मृतिहेतुः प्रतीयेत ।
कल्पयित्वापि विषयाकारं स विशेषो मृग्यः येन प्रतिविषयं भिद्येत अन्यथा अतिप्रसङ्गात् ।
तेनैव संवेदनं प्रतिनियतार्थवेदनं स्यात् । यत उत्पन्नं ज्ञानं यज्जातीयस्मृतिहेतुतया व्यव
हारयति तत्तस्य नेतरस्येति कुतोऽतिप्रसङ्गः, सदर्थाकारस्म स्वयमनुपलक्षितस्य स्मृतौ
अभावानतिशायनात् । विप्लवे साकारदर्शनात् तदन्यत्र कल्पनायामतिप्रसङ्गात् । तावतैव
सर्वव्यवहारप्रसिद्धेस्तथैवास्तु इति चेत्; स्वयमभिप्रेतभ्रान्तिमात्रासिद्धेः सर्वथाऽसम्बद्ध
प्रलापमात्रम्, अविद्यात एव विद्यासिद्धेरनिवारणात् अनिष्टानुषङ्गात् । भ्रान्तिमात्रात् परमा
र्थतोऽसिद्धस्वभावात् प्रतीतिविपर्यासेन भावान् इदन्तया नेदन्तया वा व्यवस्थापयितुकामः
सौगतः एकान्तेन अविकल्प एवेत्यलमतिप्रसङ्गेन ।
निर्विकल्पदृष्टेः अविकल्पानुभवाद् वस्तुस्वभावतः भावस्वाभाव्यादेव नान्यतः
इति एवकारार्थः । सजातीयस्मृतौ सामान्यविषयविकल्पबुद्धौ अङ्गीक्रियमाणायाम् दूषण
मिदमिति दर्शयन्नाह--निराकार इत्यादि । निराकारावबोधेन अर्थसारूप्यरहितदर्शनेन
हेतुत्य 1953 किन्न सजातीयस्मृतिः सर्वोऽपि ११८ क सामान्यविकल्पो जायते इत्य
ध्याहार्यम्, जायत एव । कुतः ? वस्तुस्वभावतः भावशक्तेरिति, येन कारणेन ग्राह्याकारोऽ
र्थाकारोऽत्रावबोधे कल्प्यते । ततो न युक्तमेतत्--
140
यथैव हि निराकारादनुभवात् कथं सा तद्वती आकारवती1954; तथा सामान्याकाररहितात्ततः1955
तदाकारवती कथमिति समानम् । एवमर्थं च सजातीयस्मृतिः इत्युक्तम् । वस्तुस्वभावतः इत्यपि
नोत्तरम्; अन्यथा निराकारावबोधात् त1956त एव तद्वती1957 इति यत्किञ्चिदेतत् ।
कारिकां विवृण्वन्नाह--त1958द्दृष्टावेव इत्यादि । निर्विकल्पिका दृष्टिः तद्दृष्टिः तस्यां सत्यां
पुनः ये दृष्टाः तेषु व्यवहारःरप्रवृत्तौ अङ्गीक्रियमाणायाम् । कुतः ? इत्यत्राह--संवित्ति
इत्यादि । संवित्तेर्बलं सामर्थ्यम् तस्माद् या सजातीयस्मृतिः तस्या अभिलाष आदिशब्देन
द्वेषपरिग्रहः तस्मात् इति किं दर्शनस्य ग्राह्याकारकल्पनया सारूप्यकल्पनया केवलं ग्राह्याकार
शून्यमवबोधमात्रं भावस्वभावतो वस्तुशक्तेः प्रकृतस्मृतिहेतुः सजातीयस्मरणकारणं प्रतीयेत ।
शेषमत्र चर्चितम् । तत्र साकारस्मृतेर्दर्शनं साकारं सिध्यति इति मन्यते ।
ननु मा भूत् साकारस्मृतेर्दर्शनस्य साकारतासिद्धिः, तस्या1959 अन्यथा सिद्धिः, प्रतिकर्मव्यव
स्थायाः तत्1960 स्यात् इति । तदुक्तम्--११८ ख
अत्राह--कल्पयित्वापि इत्यादि । न केवलम् अकल्पयित्वा किन्तु कल्पयित्वापि विषया
कारं दर्शनस्य विषयसारूप्यं विशेषः अतिशयः मृग्यः सः अवबोधो येन विशेषेण प्रतिविषयं
भिद्येत, अन्यथा अन्येन तद्विशेषान्वेषणाभावप्रकारेण अतिप्रसङ्गात् । तदाकारात् प्रतिकर्मव्यव
स्थायाम् किञ्चिन्नीलज्ञानं सकलस्य नीलस्य, सदाकारं वा ज्ञानं सतः1963 स्यात् इति अतिप्रसङ्गः,
तस्माद् विशेषो मृग्यः इति प्रतिकर्मव्यवस्थापि 1964अन्यथा सिद्धेति भावः । ननु भवतोऽपि अवबो
धस्य निराकारस्य सर्वत्राविशेषादतिप्रसङ्गः समान इति चेत्; अत्राह--तेनैव इत्यादि । तेनैव
योग्यताविशेषेणैव संवेदनं समीचीनं प्रतिनियतार्थवेदनं ग्रहणं स्यात् इति कुतोऽतिप्रसङ्गः
इति गत्वा सम्बन्धः । तेनैव च विशिष्टस्मृतिनिमित्तं स्यादिति कुतोऽतिप्रसङ्गः ।
141
सांप्रतं नैयायिको भूत्वा सूरिः अतिप्रसङ्गं परिहरन्नाह--यत इत्यादि । यतः यस्मात्
स्थूलत्वादिधर्मोपेतादर्थाद् उत्पन्नं ज्ञानं तस्यार्थस्य तत् न इतरस्य अजनकस्यार्थस्य इति हेतोः
कुतोऽतिप्रसङ्गः इतरथा अनग्नेः धूमः स्यात् । अतज्जन्यत्वम् अन्यत्रापि ।
स्यान्मतम्--यत उत्पन्नं तस्य तत् इत्युच्यमाने इन्द्रियादेः स्यादिति; तत्राह—
११९ क यज्जातीय इत्यादि । यत्समानः यज्जातीयः तस्य स्मृतिहेतुतया व्यवहारयति—
व्यवहारे प्रवृत्तं जनं करोति तस्य तत् नेतरस्य इति कुतोऽतिप्रसङ्गः ? न चेन्द्रियादिः
सजातीयस्मृतिहेतुतया व्यवहारयति इति ।
ननु पदार्थान्तरं 1965 ज्ञानं स्वयमनुभवात्मकं भवति तदा तेन अर्थो ज्ञातो भवति,
तत्र च तत्स्मृतिहेतुर्नान्यथा, न चैतत् नैयायिकस्येति चेत्; अत्राह--तर्थे 1966त्यादि । सति
1967 प्रतिनियतो नीलादिः अर्थः तस्य आकार इव आकारो यस्य ज्ञानस्य तत् तथोक्तं तस्य
अनुपलक्षितस्य अनिश्चितस्य स्वयम् आत्मना अभावेन शशशृङ्गादिनाऽनतिशायनात् । क्व ?
स्मृतौ । तस्यां क्रियमाणायाम् अतिशयाभावात् यत उत्पन्नम् इत्यादि सम्बन्धः । एतदुक्तं
भवति--यदि निर्विकल्पकं दर्शनं तदतिशयरहितमपि स्मृतिकारणं नैयायिककल्पितं चिन्न 1968
स्यात् इति; तर्हि विप्लवे अर्थाभावेऽपि त1969दाकारदर्शनात् ससाकारो 1970 ज्ञानस्य
प्रतिभासमानस्य गत्यन्तराभावात् । तदुक्तम्--
अत्राह--विप्लवे इत्यादि । विप्लवे विभ्रमदशायां यत् साकारदर्शनम् अविकल्पकं
ज्ञानमेवमर्थं च दर्शनग्रहणम्, अन्यथा ज्ञानग्रहणं न्याय्यम् तस्मात् तेन हेतुना तद्वा
आश्रित्य, तद् इत्ययं निपातः तस्य इत्यस्यार्थे द्रष्टव्यः । तस्य ग्राह्याकारस्य अन्यत्र जाग्र
द्दशाज्ञाने कल्पनायां ११९ ख क्रियमाणायाम् अतिप्रसङ्गात् । यतः कुतश्चिदसिद्धात् निद
र्शनात्1971 यस्य कस्यचिदर्थस्य सिद्धिप्रसङ्गादिति नैवं 1972 संवेदनम् इत्यादिना सम्बन्धः ।
विप्लवेऽपि साकारदर्शनमसिद्धम् निराकारेण दर्शनेन तत्र कुतश्चिद् भ्रान्तेः घटादेरसत एव
बहिरिव ग्रहणात् इत्यभिप्रायः । तदुक्तं न्या य वि नि श्च ये--न चैतद् बहिरेव, किं तर्हि
बहिर्बहिरिव प्रतिभासते । कुत एतत् ? भ्रान्ते ः, तदन्यत्र समानम् इति ।
अत्राह परः1973--तावतैव इत्यादि । तावतैव असतः प्रतिभासनमात्रेणैव सर्वस्य प्रमाणे
तरादिरूपस्य व्यवहारस्य मिथ्याविकल्परचितस्य प्रामाण्यं व्यवहारेण प्र॰ वा॰ १ । ७
इत्यादि वचनात् प्रसिद्धेः कारणात् तथैवास्तु तेनैव निराकारेण ज्ञानेन असदेव घटादिकं गृह्यते
इति प्रकारेणैव अस्तु सर्वम् इत्यध्याहारः इति एवं चेत्; अत्राह आचार्यः--स्वयम् इत्यादि ।
स्वयम् आत्मना यदभिप्रेतम् अङ्गीकृतं भ्रान्तिमात्रं सौगतेन तस्य असिद्धेः तदप्रतिपत्तेः कार
णात् । किम् ? इत्याह--सर्वथा इत्यादि । सर्वथा सर्वेण प्रकारेण असम्बन्ध1974स्य असम्बद्धं
वा प्रलापमात्रम् इति एवं निर्णीतमेतत् प्रथमप्रस्तावे ।
142
तदभिप्रेतसिद्धौ दूषणमाह--ब्रह्म इत्यादि । इदमत्र तात्पर्यम्--यथा विभ्रमादेवं विभ्रमसिद्धिः
तथा वा 1975विद्यात एव प्रत्यक्षादिलक्षणाया विद्याया ब्रह्मणो या सिद्धिः तस्या अनि
वारणाद् १२० क असंबद्धप्रलापमात्रम् इति । ननु भवतु त1976त्सिद्धिः, तथापि घटादिवत्
प्रतिभासमानस्य तस्य विभ्रमसिद्धेः सिद्धं नः1977 समीहितमिति चेत्; अत्राह--अनिष्टानुषङ्गात् ।
सौगतस्य इष्टम्--अनेकं क्षणिकं सर्वथा भ्रान्तं ज्ञानम्, अनिष्टम्--एकमक्षणिकं व्यापकमभ्रान्तं
ब्रह्मतत्त्वम्, अस्य अनुषङ्गात् तन्मात्रम् इति सम्बन्धः । यथा खलु भ्रान्तिः भ्रान्तेः
प्रतीयमानापि न भ्रान्तिः तथा ब्रह्मतत्त्वमपि इति मन्यते ।
तर्हि भ्रन्तिरपि न कुतश्चित् प्रतीयते इति चेत्; अत्राह--भ्रान्तिमात्रात् इत्यादि ।
भ्रान्तिरेव तस्मात् । कथंभूतात् ? परमार्थतः तत्त्वतोऽसिद्धस्वभावात् अनिश्चितरूपात् प्रतीति
विपर्यासेन स्वप्नादिदशाविपर्यासेन स्वप्नादिदशायां भ्रान्तं ज्ञानं न जाग्रद्दशायाम् इति येयं
प्रतीतिः लौकिकी प्रसिद्धिः तस्याः स्वप्नादिवद् अन्यदा विभ्रान्तं ज्ञानम् अन्यदेव वा स्वप्नादा
वपि अभ्रान्तम् इति यो विपर्ययः तेन भावान् नवेतररूपानर्थानैवत्तया 1978 स्वाभिमतस्वभावतया नेदन्तया न पराभिमतस्वभावतया वा शब्दः पूर्वसमुच्चयार्थः
व्यवस्थापयितुकामः सौगतः एकान्तेन अवश्यंभावेन अविकल्प एव परामर्शशून्य
एव । यदि वा ईषदसिद्धोन्मेषोऽयम् इत्येवम् अलं पर्याप्तम् अतिप्रसङ्गेन । ततो निरा
कारावबोधेन इत्यादि स्थितम् ।
निर्विकल्पदर्शनात् सजातीयस्मृतौ न १२० ख केवलमनुभवस्य ग्राह्याकारवैकल्यम्
अपि तु तस्यापि इति दर्शयन्नाह--सर्वतः इत्यादि ।
वस्तुस्वभावत एव समनन्तरप्रत्ययोऽवग्रहादिमतिः स्वयम् इन्द्रियार्थसन्निकर्षवि
शिष्टः स्मृत्यादिव्यवहारहेतुः, सामग्रीविशेषात् वासनाप्रबोधवैशद्यसंभवात् स्वप्नादिवत् ।
तदयं स्पष्टावितथस्वग्राह्यविशेषान्वयप्रतिभासवासनाप्रबोधश्च साक्षात् दर्शननिमित्तो
भवन् अनेकान्ततत्त्वं प्रतिष्ठापयति ।
सर्वतः सजातीयाद् विजातीयाच्च सर्वेण नीलादिप्रकारेण इव सदादिप्रकारेणापि सर्वं
स्वविषयाभिमतमशेषं विलक्षणं व्यावृत्तरूपम् अलक्षयन् अनिश्चिन्वन् । कौऽसौ ? बोधात्मा
निर्विकल्पो बोधः स्मृतेः स्मरणस्य हेतुः चेद् यदि सन्निकर्षः इन्द्रियार्थसंप्रयोगः तथा
तेन वस्तुस्वभावप्रकारेण न किं स्मृतिहेतुः ? स्यादेव । तथा च अनुभववैकल्यं 1979 तथा
तदलक्षयः 1980 नास्य 1981ततः चेतनत्वकृतो विशेष इति मन्यते ।
कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा प्रकृतमर्थमुपसंहरन्नाह--वस्तुस्वभावत एव
न सारूप्यादेः इति एवकारार्थः, समनन्तरप्रत्ययः--समः ज्ञानत्वेन अनन्तरः उपादानत्वेन
143
प्रत्ययः अवग्रहादिमतिः बोधः, कथम्भूतः ? इत्यत्राह--स्वयम् इत्यादि । स्वयम् आत्मना न
सांख्यस्य इव पारम्पर्येण इन्द्रियार्थसन्निकर्षविशिष्टः स्वव्यापारे नोत्पत्तौ इति चिन्तितम् । ततः
त1982दविशिष्टो1983मानसाध्यक्षप्रत्ययपरित्यागः स्मृत्यादिव्यवहारहेतुः स्मृतिः आदिर्यस्य प्रत्य
भिज्ञानादेः स एव तेन वा व्यवहारस्य हेतुः ।
स्यान्मतम्--अवग्रहादिप्रत्ययः सामान्यविशेषात्मवस्तुविषयत्वेन सविकल्पक इति वैशद्य
विरहात् कथं तद्विशिष्ट1984 इति ? तत्राह--सामग्री इत्यादि । सामग्र्या १२१ क इन्द्रियार्थसन्नि
कर्षादिलक्षणायाः विशेषात् हेतोः वासनाप्रबोधवैशद्यसंभवात् तद्विशिष्ट इति सम्बन्धः । अत्र
दृष्टान्तमाह--स्वप्नादिवत् इति । आदिशब्देन कामशोकादिविप्लवपरिग्रहः । स्यादेतत्--वासना
निमित्तत्वेन प्रत्ययस्य स्वप्नादिवद् भ्रान्तता स्यात् इति; तत्राह--तदयम् इत्यादि । तत् तस्मात्
इन्द्रियार्थसन्निकर्षादिसामग्रीविशेषाद् अयम् अवग्रहादिप्रत्ययाभिधानः अवितथोऽभ्रान्तः स्पष्टो
विशदः स्वस्य ग्राह्यो 1985 विशषान्वयौ भेदाभेदौ तयोः प्रतिभासः यस्मिन् स चासौ वासना
प्रबोधश्च पुनः अस्य अवितथ इत्यादिना यसः1986 । एतदुक्तं भवति--यद्यपि अर्थप्रत्ययो वास
नातो जायते तथापि न भ्रान्तः सामग्रीविशेषादुत्पत्तेः स्वप्नादौ असंभविन इति । ननु पूर्वदर्श
नाहितवासनाप्रबोधः परदर्शनात्1987 नेन्द्रियार्थसन्निकर्षादिति चेत्; अत्राह--साक्षात् इत्यादि ।
साक्षाद् अव्यवधानेन द1988र्शननिमित्तो भवतु 1989 तत्प्रबोधः अनेकान्ततत्त्वं प्रतिष्ठापयति
अनेकान्तदर्शनाद् अपरस्य दर्शनस्य त1990न्निमित्तस्य अभावादिति भावः ।
एतदेव दर्शयन्नाह--न पश्यामः इत्यादि ।
यथोक्तं स्वलक्षणं सामान्यलक्षणं वा न क्वचित् कदाचित् पश्यामः प्रत्यक्षे वणंसंस्था
दिविचित्रमन्वयिनमुपलक्षयामः । स्वपरप्रतिबोधं प्रत्यक्षं कथञ्चिदप्रमाणयन् प्रमाणान्तरं
कथमवतिष्ठेत ? स्वतः सिद्धस्य कस्यचिदन्यथानुपपत्तिवितर्कात् परोक्षार्थप्रतिपत्तिरनुमानं
न पुनरनुपपन्नम् । प्रत्यक्षस्य आत्मनि परत्र वा कथञ्चित् परमार्थसिद्धौ कथं तन्मिथ्यै
कान्तं अन्यानपेक्ष्यं साधयेत् यतोऽयं यथादर्शनमेव मानमेयफलस्थितिः क्रियते न पुनर्य
थातत्त्वमिति ब्रूयात् । यथेहितं प्रमाणातीतं परमात्मतत्त्वमन्यथा वा कथयतः परस्यापि न
वक्त्रं वक्रीभवति यतः स्वलक्षणान्येव यथालक्षणं सिध्येयुः ।
न पश्यामः क्वचिद् बहिरन्तर्वा किञ्चित् परमपरं वा व्यक्तिभ्यो भिन्नं तद्रहितं
वा सामान्यं वाशब्दो भिन्नप्रक्रमः स्वलक्षणम् इत्यस्य अनन्तरं द्रष्टव्यः । ततः स्वलक्षणं
१२१ ख वा न पश्यामः । किञ्चित् कल्पितं परमार्थरूपं वा । इवार्थो वा, सामान्यमिव
स्वलक्षणं न पश्यामः । यथान्यासं भिन्नप्रक्रमो वा । किं तर्हि पश्यथ ? इत्यत्राह--जात्य
144
न्तरं तु अनेकान्तं पुनः पश्यामः । अनेन तदेकान्ताभावसाधने विरुद्धोपलब्धिं दर्शयति । न
केवलमध्यकृ1991मेव नैकान्त1992जातं परितोषम्, अपि तु सर्वलिङ्गमपि
इति दर्शयन्नाह--तत इत्यादि । ततः तस्मात्त्यायद् तस्मान्न्यायाद् अनेकान्तस्य हेतवः
सर्वेऽपि सम्बन्धिनः इति वाक्यशेषः ।
कारिकार्थं प्रकटयन्नाह--यथोक्तम् इत्यादि । यथा येन प्रकारेण सौगतेन स्वलक्षणं
नैयायिकादिना सामान्यलक्षणं च उक्तं कदाचिद् व्यवहारदशायां परमार्थदशायां वा क्वचित्
न पश्यामः ? कुत एतत् ? इत्यत्राह--प्रत्यक्ष इत्यादि । एतदपि कुतः ? इत्यत्राह--वर्ण इत्यादि ।
वर्णो नीलादिः संस्थानं वर्तुलत्वादि आदिशब्दः प्रत्येकमभिसम्बध्यते तेन एकत्र रसादेः अन्यत्र
नव-पुराणादिभेदस्य परिग्रहः तेन विचित्रं शबलम् । कथंभूतम् ? अन्वयिनम् उपलक्षयामो
यत इति । वनादिवत्1993प्रत्ययवत् भ्रान्तं तदुपलक्षणमिति चेत्; अत्राह--स्वपर इत्यादि । स्वपरयोः
प्रतिबोधः ग्रहणं येन यस्मिन् वा तत्तथोक्तम् । किं तद् ? इत्याह प्रत्यक्षम् । कथञ्चित् केनापि
प्रत्यक्षप्रकारेण अनुमानप्रकारेण वा अप्रमाणयन् अप्रमाणं कुर्वन् कथयन् वा १२२ क प्रमा
णान्तरम् अस्मात् प्रत्यक्षप्रमाणात् अन्यद् अविकल्पदर्शनम् अनुमानं च तदन्तरं कथं नैव अव
तिष्ठेत प्रतिष्ठापयेत् सौगतः । श्रदः प्रतिष्ठायाम् इति दविधिः । ननु उक्तन्यायात्
यद्यपि दर्शनं नावतिष्ठेत अनुमानं सविकल्पकमातिष्ठेत इति चेत्; अत्राह--स्वत इत्यादि ।
स्वतो न साधानान्तरात् कस्यचित् कार्यस्य इतरस्य वा लिङ्गस्य सिद्धस्य निश्चितस्य यः
अन्यथानुपपत्तिवितर्कः तस्मात् परोक्षार्थप्रतिपत्तिः अनुमानं त 1994 पुनः अनुमानमनुप
पन्नम् प्रत्यक्षस्य आत्मनि स्वस्वरूपे परत्र वा धर्मादौ कथञ्चित् सदादिरूपेण न क्षणभ
ङ्गप्रकारेण परमार्थमि1995 क्रियमाणायाम् अन्यानपेक्ष्याम1996न्तरेण,
चर्चितमेतत्--सिद्धं यन्न परापेक्ष्यम् सिद्धिवि॰ १ । २३ इत्यादिना । कथं नैव
तन्मिथ्यैकान्तं प्रत्यक्षविभ्रमैकान्तं साधयेत् ? नहि स्वयमनुपपन्नम् अन्यद् व्यवस्थापयति
अतिप्रसङ्गात् यतः तत्साधनादयं सौगतः--
न पुनर्यथातत्त्वमा 1999क्रियते इति एवं ब्रूयात् इति । न2000नु व्यवहारिणापि 2001
न 2002भावतोऽनुमानमस्ति । यदि पुनः अविचारितरमणीयं तेन व्यवहारप्रसिद्ध्यर्थं त2003दाश्रीयते
तर्हि मयापि तथैवेति न दोष इति चेत्; अत्राह--यथेहितम् इत्यादि । ईहितस्य स्वेच्छा
विषयीकृतस्य अनतिक्रमेण यथेहितम् प्रमाणातीतम् अप्रमाणम् परमात्मतत्त्वं ब्रह्मतत्त्वम्
अन्यथा वा १२२ ख प्रधानादिप्रकारेण वा कथयतो वचनमात्रेण प्रतिपादयतः परस्यापि
145
पुरु2004षाद्यद्वैतवादिनोऽपि । न केवलं सौगतस्य न वक्त्रं वक्रीभवति । एतदुक्तं भवति--यथा
ऽप्रमाणकं विभ्रममात्रं परप्रसिद्धादप्रमाणात् अनुमानात् सौगतस्य सिध्यति परमार्थतः तथा
परस्यापि व्यवहारिप्रसिद्धवचनादेः पुरुषाद्यद्वैतादि सिध्यति । न खलु व्यवहारी वचनेनापि
विना जीवितुं क्षणमते 2005 इति निवेदयिष्यते । यतो वक्त्रस्य वक्रीभावात् स्वलक्षणान्येव
नान्यत् यथालक्षणं सिध्येयुः । यतः इति वा आक्षेपे नैव सिध्येयुरिति ।
एतेन भ्रान्तेतरविवेकैकान्तं कथं साधयेत् इति प्रत्येयम् । प्रतिभासात् इति चेत्;
अत्राह--यथेहितम् इत्यादि । अत्रायमभिप्रायः--यथा विभ्रमेतराकारशून्यं स्वसंवेदनमात्रं प्रति
भासात् सिध्यति तथा प्रमाणातीतमन्यथा वा सप्रमाणं वा पुरुषादितत्त्वं सिध्यति । शेषं पूर्ववत् ।
तदनन्तरोक्तं स्वपरप्रतिबोधं प्रत्यक्षं प्रमाणयितव्यम् ।
तच्चरित्रैक 2006 ज्ञानप्रसादाद् अवग्रहाद्यात्मकमेकं प्रसाध्य अधुना अन्यथा साध
यन्नाह--फलानुमेय इत्यादि ।
स्वार्थलक्षणप्रत्यक्षं स्वलक्षणं स्वफलानुमेयसामर्थ्यात्मकं यद्येकं स्यात् सन्निहिता
र्थसामान्यविशेषावग्रहेहार्थात्मकमेकं कथन्न भवेत् ? यतो विशेषदर्शनादेव तद्विपरीत
तत्त्वारोपव्यवच्छेदस्मृतिः कल्प्येत । परस्परविरोधस्वभावै कत्वसिद्धौ सहक्रमाभ्यां विचित्र
विवर्तपरमार्थैकस्वभावभावप्रतिपत्तेरप्रतिषेधात् । तदेतद्...कथञ्चित्तादात्म्यादवग्रहादी
नाम् । शक्तिशक्तिमतोर्भेदे सम्बन्धासिद्धेः, अभेदैकान्ते व्यक्तिव्यक्त्या व्यक्तिः परोक्षैव
शक्तिवत् प्रसज्येत । संवृतेरपराधोऽयम् यदिमां संवृणोति पारिमण्डल्यादिवदिति शक्तेः
संवृतिरियं शक्तिमसंवृण्वन्ती तदनेकान्तत्वं प्रसाधयति । तदयं समारोपः प्रत्यक्षे क्षणिक
पारिमण्डल्यादौ भवन् एकान्तकल्पनामस्तं गमयति । प्रत्यक्षस्य नीलादिसमारोपविवे
कस्यैव व्यवसायात्मकत्वात् । दृष्टे...स्वलक्षण...
स्वशब्देन एकान्तवादी गृह्यते तस्यायेर्थाया 2007 स्वसंविदः तासां
सम्बन्धि यत् प्रत्यक्षं प्रत्यक्षपरिच्छेद्यम् । कथं भूतम् ? इत्याह--फल इत्यादि । फलेन
अनुमेया १२३ क १ शक्तिः आत्मा स्वभावो यस्य तत्तथोक्तं सह वा युगपदिव
तत्प्रत्यक्षं क्रमेणैकं किं न स्यादेव । केन ? इत्यत्राह--भेदेहात्मना । भेदस्य विशेषस्य
ईहा तद्ग्राह्योऽर्थपर्यायः त2008थोच्यते ज्ञानपर्यायविशेषश्च, सैव आत्मा स्वभावः तेन, च
शब्दाद् अवग्रहावायाद्यात्मना किन्न स्यात् इत्यर्थः प्रतिपाद्यः ।
कारिकां विवृण्वन्नाह--स्वार्थ इत्यादि । स्वशब्दः पूर्ववद् व्याख्येयः । तस्य अर्थरेव 2009
लक्षणम् अर्थस्वरूपं यत् प्रत्यक्षं स्वलक्षणं स्वस्वरूपं यत् प्रत्यक्षं प्रत्यक्षप्रमाणप्रमितं तत्
स्वफलानुमेयसामर्थ्यात्मकं स्वम् आत्मीयं यत् फलं तेन अनुमेयं यत् सामर्थ्यम् तदात्मकम् ।
146
आत्मशब्देन सामर्थ्यस्य त2010द्वतो भेदैकान्तं निरस्यति, त2011त्र तदयोगात् । न खलु ततो भिन्नं
सामर्थ्यं युक्तम्, भावस्य त2012न्निष्ठत्वाद् अ2013न्यथा सर्वं सर्वस्य तत् स्यात्, समवायस्य निषेधात्
स2014र्वत्राऽविशेषाच्च । अथ त2015दविशेषेऽपि किञ्चित् 2016 कस्यचित् सामर्थ्यम् । कुत एतत् ?
चित्रत्वाद् भावशक्तीनमिति चेत्; किं पुनः तद्वतः तस्य च अन्याः पृथग्भूताः शक्तयः सन्ति येनै
वम् ? तथा चेत् स एव दोषः अनवस्था वा । अपृथग्भूताश्चेत्; तथा आद्यं सामर्थ्यम्2017
इति साधूक्तम्--तदात्मकमिति ।
ननु फलानुमेयसामर्थ्यात्मकम् इत्येवास्तु किं स्वशब्देन लोकवत्तरेणापि 2018 तदर्थगतेः । न खलु लोको धूमादग्निं प्रतिपद्यमानमेवं वदति पावकोऽत्र स्वधूमात् इति
चेत्; उच्यते--१२३ ख १ अन्यमतनिषेधार्थत्वाददोषः । अनेकशक्त्यात्मकस्य भावस्य
अनेकं फलं तस्माद् एकशक्त्यात्मकभ2020वानुमानम् 2021इत्यन्येषां दर्शनम्; तन्निषेधार्थं स्ववचन
मिति । यदि एकं स्यात् भवेत् । अत्रोत्तरम्--सन्निहित इत्यादि । सन्निहितोऽर्थो घटादिः
तस्य सामान्यविशेषौ तावेवाग्रहेतयोर्थातयोर्थं 2022 तदात्मकमेकं
कथन्न भवेत् ? स्यादेव । उपलक्षणमेतत्, अवायाद्यात्मकमपि भवेत् । यतः तदभवनात्
विशेषदर्शनादेव दर्शनम् आश्रित्यैव कल्प्येत । किम् ? इत्याह--तद् इत्यादि । तेषु विशेषेषु
विपरीतस्यैव तत्त्वस्य आरोपः तस्य व्यवच्छेदस्मृतिः क्षणिकत्वानुमा नैव कल्प्येत, यत
इत्यस्य आक्षेपार्थत्वात्, तद्विपरीतज्ञानस्य समारोपत्वासिद्धेरिति भावः । कुत एतत् ? इत्यत्राह—
परस्पर इत्यादि । परस्परम् अन्योन्यं विरोधो ययोः प्रत्यक्षानुमेययोः स्वभावयोः एकत्वस्य
तादात्म्यस्य सिद्धौ सहक्रमाभ्यां विचित्रविवर्तपरमार्थैकस्वभावभावप्रतिपत्तेरप्रतिषेधात् ।
ततो निराकृतमेतत्--
उपसंहारार्थमाह--तदेतद् इत्यादि । सुगमम् । कुत एतत् ? इत्यत्राह--कथञ्चित्ता
दात्म्याद् एकत्वाद् अवग्रहादीनाम् । ननु शक्ति-शक्तिमतोर्भेदैकान्तनिषेधे अभेद एव इति न
2024पक्षान्तरसंभव इति न युक्तं फलानुमेय इत्यादि इति चेत्; अत्राह--शक्तिशक्तिमतोः भेदे
नैयायिकोपगते या १२३ क २ सम्बन्धासिद्धिः तस्याः सकाशात् यः सौगतेन तयोः
अभेदैकान्तोऽभ्युपगतः तस्मिन् सति व्यक्तिः 2025 चेतनस्य इतरस्य वा व्यक्त्या बुद्ध्या
विषयीक्रियमाणे स्वभावे व्यक्तिः परोक्षैव अदृश्यैव शक्तिवत् प्रसज्येत । तथा च सर्वभाव
व्यवहारविलोप इति मन्यते । तथा प्रत्यक्षैव शक्तिः व्यक्तिवत् प्रसज्येत । ततः हेतुना यः2026
147
समग्रेण प्र॰ वा॰ ३ । ६ इत्यादि । द्विष्ठसम्बन्धसंवित्तिः प्र॰ वार्तिकाल॰ १ । १
इ2027त्यादि च प्लवते ।
अत्र परमतमाशङ्कते--शक्तेः प्रत्यक्षत्वेऽपि संवृतेः विपरीतकल्पनायाम् 2028 अयमपराधो
दोषः यद् यस्माद् इमां शक्तिं संवृणोति पारिमण्डल्यादिवत् । अत्र आदिशब्देन क्षणिक
त्वादिपरिग्रहः इति एवं चेत्; अत्राह--शक्तेः इत्यादि । शक्तिः 2029 संवृतिः संवरणम् इयं
परेण उच्यमाना । किं करोति ? इत्याह--तस्य अनन्तरस्य अनेकान्तत्वं प्रसाधयति । किं
कुर्वती ? इत्याह--शक्तिमसंवृण्वन्ती । तदेवं निश्चितेतरत्वेन गृहीतेतरं रूपं स्यात् इत्यर्थः । दृष्टान्तं
दूषयन्नाह--पारिमण्डल्ये त्या दि । परोपहसनपरमेतत् । उपसंहारार्थमाह--तद् इत्यादि । यत
एवं तत् तस्मात् अयं समारोपः विपरीतारोपः प्रत्यक्षे दर्शनगोचरे क्षणिकपारिमण्डल्यादौ भवन्
नीलाभावन्ते 2030 कान्तकल्पनाम् अस्तंगमयति, अनेकान्तसिद्धेरिति मन्यते ।
ननु स्यादयंदोषो यदि समारोपविवेकवत् निश्चितं गृहीतमन्पश्यन्नलैवम् 2031 अन्यथाप्यदोषात् इति चेत्; अत्राह--प्रत्यक्षस्य इत्यादि । १२३ ख २ प्रत्यक्षस्य
नीलादौ न क्षणिकत्वादौ समारोपस्य अनीलाद्यारोपस्य विवेको यस्मिन् येन वा तस्यैव
नान्यस्य व्यवसायात्मकत्वाद् व्यवसितस्यैव प्रत्यक्षत्वात् इत्यहिप्रपात्ताम् 2032
अस्तंगमयति इति स्तम्बन्धः ।
ननु प्रत्यक्षाद् 2033व्यवसायोद्भवः, तत्र कथं तत्तदात्मकमिति चेत्; अत्राह--दृष्टेः इत्यादि ।
चिन्तितमेतत् प्रथमप्रस्तावे । इतरश्च 2034 न दृष्टेरविकल्पिकायाः विकल्प इति दर्शयन्नाह—
स्वलक्षण इत्यादि । एतदपि तत्रैव निरूपितम् ।
एवमवग्रहमीहां च व्यवस्थाप्य अवायं व्यवस्थापयन्नाह--तत्स्वार्थ इत्यादि ।
न ह्यन्यतः स्वार्थमव्यवच्छिन्दत् प्रत्यक्षं परिच्छिनत्ति, नापि कथञ्चिदपरिच्छि
न्ददेव व्यवच्छिनत्ति सर्वथा अर्थस्वभावासिद्धिप्रसङ्गात् । निर्विकल्पेन गृहीतस्यागृहीत
कल्पतया विकल्पबुद्धेर्निर्विषयत्वाच्च । न च ततो विकल्पसंभवः ततो वर्णसंस्थानादि
विकल्पोऽपि मा भूत । कथमेवं न सुप्तायितम्, कथञ्चात्यन्तमसदृशात्मकं पूर्वापरपराम
र्शशून्यमलक्ष्यं निममेन सदृशविकल्पं वन्ध्यासुतदर्शनमिव योजयेत् ? यतो विकल्पानां कुत
श्चिदविसंवादः सम्बन्धासिद्धेः । तन्नासाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था साधारणै
कान्तवत् ।
तद् इति निपातः स इत्यस्य अर्थे द्रष्टव्यः । स एव उपगतोऽयं निरूप्यमाणः । एव
कारो भिन्नप्रक्रमः अन्यापोह इत्यस्याऽनन्तरं द्रष्टव्यः, ततोऽन्यो विजातीयः अपोह्यते स्ववि
षयाद् भिन्नो व्यवस्थाप्यते येन व्यवसायेन सोऽन्यापोह एव स्वार्थाऽवायो जैनाभिमतः ।
148
यदि वा, यथान्यासमेव एवकारोऽस्तु तदवाय एव अन्यापोहो नान्य इत्यर्थः । कुत एतत् ?
इत्यत्राह--कथंचन इत्यादि । कथंचन केनापि स्वयम् उपादानत्वप्रकारेण विकल्पवासना
प्रबोधप्रकारेण वा । अविकल्पकदृष्टेः अविकल्पदर्शनात् स्यात् भवेत् न विकल्पमनो
यतः । एतदुक्तं भवति--यदि तदवाय एव अन्यापोहः अयमेव वा त2035दवायो न भवेत् किन्तु
अन्य एव दर्शनजनितो मानसो विकल्पः; तर्हि तदभाव एव स्यात् इति । तथाहि--यदि त2036द्दृष्टिः
१२४ क कदाचिद् उपलम्भगोचरचारिणी युक्तमेतत्--यतो विकल्पमनः इति, नान्यथा
अतिप्रसङ्गात् । न चैवमिति चिन्तितम् ।
व्यतिरेकमुखेन कारिकां व्याख्यातुमाह--नहि इत्यादि । हि इति यस्मादर्थे । यस्मात्
नान्यतोऽविवक्षितात् स्वार्थं स्वम् अर्थश्च 2037 अव्यवच्छिन्दत् ततो भिन्नमविषयीकुर्वत्
प्रत्यक्षं परिच्छिनत्ति विषयीकरोति स्वार्थं नाम किन्तु व्यवच्छिन्ददेव । अनेन स्वार्थावाय एव
अन्यापोह इति व्याख्यातम् । नापि स्वार्थं कथञ्चित् सच्चेतननीलादिप्रकारेण अपरिच्छिन्ददेव
व्यवच्छिनत्ति अनेन अन्यापोह एव त2038दवाय इति दर्शितम् । कुत एतत् ? इत्यत्राह--सर्वथा
इत्यादि । सर्वेण अन्यतो व्यवच्छिन्दता तत्परिच्छिन्नत्य 2039नेन कथञ्चित् पन 2040
च्छिन्दत् व्यवच्छिनत्ति नाम इत्यनेन वा प्रकारेण अर्थस्वभावाऽसिद्धिप्रसङ्गात् । नहि इत्यादि ।
एतदपि कुतः ? इत्याह--निर्विकल्प इत्यादि । अन्यव्यवच्छेदविकल्पात् निष्क्रान्तेन2041 गृहीतस्य
अगृहीत कल्पनया हेतुभूतया विकल्पबुद्धेः अन्यव्यवच्छेदविकल्पस्य निर्विषयत्वाच्च2042 । स्वा
र्थव्यवसायजननात् निर्विकल्पकमेव अर्थस्वभावग्राहकमिति चेत्; अत्राह--नच इत्यादि नच
त2043तो विकल्पसंभवः
ननु माभूत् क्षणिकादिविषयत्ततस्तत्रन्नीलादिविषयं त्तस्यात् 2044 इति चेत्; अत्राह--ततो वर्ण इत्यादि । ततो निर्विकल्पकदर्शनात्
न केवलं क्षणिकत्वादिविकल्पः किन्तु वर्णसंस्थानादिविकल्पोऽपि मा भूत्, एकस्य2048 स्वविषये
2049तज्जनकेतररूपासंभवादिति भावः । १२४ ख इदमपरं व्याख्यानम्--ततो मानसतज्ज्ञान
योगाद् वर्णेन लिङ्गेन संस्थानादिविकल्पः तदनुमानमपि मा भूत्, दर्शनमात्रविषयीकृतस्य
लिङ्गस्य 2050तदकारणत्वात् । अत्रापि पूर्वो दृष्टान्तः संबंधतै 2051 । तन्न युक्तम्--
ततः किं जातम् ? इत्याह--कथम् इत्यादि । एवम् अनन्तरप्रकारेण सति दोषे कथं न
सुप्तायितम् ? अत्रैव दूषणान्तरमाह--कथम् इत्यादि । कथं च अत्यन्तं सर्वात्मना असदृशा
त्मकं विलक्षणं कारणविषयस्वभावादिना वि2053कल्पदर्शनम् इति विभक्तिपरिणामेन
149
सम्बन्धः सदृशविकल्पं नियमेन अवश्यंभावेन योजयेत् अन्यथा नीलज्ञानं पीतविकल्पं योज
येत् अविशेषात्2054 । कथम्भूतं तत् ? इत्याह--पूर्वापरपरामर्शशून्यं पूर्वः कारणक्षणः अपरः
कार्यक्षणः तयोः परामर्शो विषयीकरणम् तेन शून्यम् । एतदुक्तं भवति--यदा तद्दर्शनं पूर्वापरयोर्न
प्रवर्त्तते तदा त2055द्गतं सादृश्यं न विषयीकरोति तत्कथं तत्र स्मृतिहेतुः ? अननुभूते त2056दयोगात् ।
इतरथा वर्त्तमाने वृत्तिमदिन्द्रियं त2057त्र दर्शनकारणं स्यात् इति न युक्तमेतत्--
अथ पूर्वस्मरणसहायमपरदर्शनं त2059द्विकल्पेन योजयेत्, एवमपि १२५ क पूर्वमात्रस्मृतिः
स्यात् नापरसदृशे2060 सादृश्याऽननुभवात् । तथापि तत्कल्पने परिमलस्मरणसहायं चक्षुः गन्धे
ज्ञानमुपजनयेत् । अविषयत्वमुभयत्र समानम् । यदि पुनः पूर्वापरदर्शनाभ्यां त2061दभेदेन व्यवस्थितं
सादृश्यं प्रतिपन्नमेव केवलं पूर्वस्मरणसहायादुत्तरदर्शनात् तत्र विकल्पः2062 स्यादिति चेत्; तर्हि
तद्दर्शनाभ्यां2063 तदभेदेन व्यवस्थितमेकत्वं प्रतिपन्नमेव केवलं पूर्वस्मरणसहायादपरदर्शनात् तत्र एक
त्वज्ञानं स्यात् । न चैवं परेण2064 इष्यते । तन्न परस्य2065 सदृशविकल्पं तद् योजयेदिति स्थितम् । पुन
रपि कथंभूतम् ? इत्याह--अलक्ष्यमिति । निरंशपरमाणुरूपतया सन्तानान्तरवदभावेन
सन्देहेन वा अनध्यवशेयंयमने 2066 बन्ध्यासुतदर्शनमिव तत्र कथं
योजयेदिति दर्शयति । यतो योजनाद् विकल्पानाम् अयगविनामन्यथा 2067
व्यवसायिनां कुतश्चित् परम्परया स्वलक्षणादुत्पत्तेः अविसंवादः । कुत इति चेत् ? अत्राह—
सम्बन्धाऽसिद्धेः इति । एतदुक्तं भवति--यदि 2068परस्य स्वलक्षणात् त2069द्दर्शनाद्वा विकल्पानामुत्पत्तिः
स्यात् तदा तत्र सम्बन्धसिद्धेः अविसंवादः स्यात् । न चैवमिति । उपसंहारार्थमाह--तन्न
इत्यादि । यत एवं तत् तस्मात् न असाधारणैकान्ते प्रमाणप्रमेयफलव्यवस्था । दृष्टान्तमाह—
साधारणैकान्तवत् इति ।
प्रमाणस्य फलं साक्षात् सिद्धिः१२५ ख स्वार्थविनिश्चयः ।सिद्धिवि॰
१ । ३ इत्यनेन प्रमाणस्य अक्रमरूपं फलं प्रतिपाद्य अधुना स्वपक्षे क्रमरूपं दर्शयन्नाह--व्यापक
इत्यादि ।
पश्यन्नयमसाधारणमेव पश्यति दर्शनात् इति परमसमञ्जसं स्थूलाकारस्य तत्र प्रति
भासात्, तद्व्यतिरेकेण स्वलक्षणानि परिस्फुटं तत्र प्रतिभासन्त इति रचितं शिलाप्लवं कः
150
श्रद्दधीत ? नहि सञ्चिताः परमाणवः पारिमण्डल्यं क्षणिकत्वं वा जहति यतोऽन्यथा प्रति
भासेरन् । तदेतत्सामान्यं व्यापकमवगृह्य विशेषं प्रतीहमानं तथाऽवयत् धारयति इति
युक्ता प्रमाणफलव्यवस्थितिः । अत्रैव तद्व्यवस्थितिसम्बन्धः । पूर्वपूर्वस्य स्वविषयग्रह
णानुबन्धमजहत एव उत्तरोत्तरं प्रति साधकतमत्वात् स्मार्तज्ञानवत् । यथादर्शनमेव सर्वत्र
मानादिव्यवस्था न यथातत्त्वमित्येकान्ते कुतस्तत्त्वप्रतिपत्तिः ? प्रमाणान्तरस्याप्यसिद्धेः ।
प्रत्यक्षस्वभावत्वात् सर्वथाऽसिद्धेः
व्यापकं सामान्यं तस्य अवग्रहश्च व्याप्तो विशेषः तस्य समीहा अवायो
धारणाश्च । ताः कथंभूताः ? इत्याह--संप्राप्त इत्यादि । संप्राप्तम् प्रमाणफलयोर्ल
क्षणं यकाभिः ताः तथोक्ताः । कथम् ? इत्याह--पौर्वापर्येण ।
ननु स्वलक्षणमात्रस्य सर्वत्र दर्शनात् अयुक्तमेतद्--व्यापकेत्यादि इति चेत्; अत्राह—
पश्यन्नयम् इत्यादि । पश्यन्नयं सौगतः जनो वा 2070असाधारणमेव न साधारणं पश्यति । कुत
एतत् ? दर्शनात् असाधारणस्य अवलोकनात् इत्येवं परमसमज्जसम् । कुत एतत् ? इत्यत्राह—
स्थूलाकारस्य इत्यादि । नास्त्येव तत्र2071 तस्य2072 प्रतिभासः स्वलक्षणप्रतिभासादिति चेत्; अत्राह—
तद्व्यतिरेकेण इत्यादि । तद्व्यतिरेकेण यथोक्तस्थूलाकारव्यतिरेकेण स्वलक्षणानि परिस्फुटं
यथा भवन्ति तथा तत्र अक्षबुद्धौ प्रतिभासन्ते इत्येवं रचितं शिलाप्लवं कः श्रद्धधीत ? यथो
क्ताकारस्य तत्र2073 प्रतिभासेऽपि 2074एतेषां प्रतिभासकल्पने काष्ठप्लवे शिलाप्लवकल्पना स्यादिति मन्यते ।
अथ 2075तान्येव सञ्चितानि तथावभासन्ते; तत्राह--नहि १२६ क इत्यादि । हिः यस्मात् न
परमाणवः चेतनेतराणवः संता 2076 सन्तः पारिमण्डल्यम् असर्वगतनिरंशत्वं जहति
क्षणिकत्वं वा सांशाऽक्षणिकत्वप्रसङ्गादिति मन्यते । यतः तत्त्यागाद् अन्यथा अन्येन परि
मण्डलक्षणिकत्वप्रकाराद्दिनेन 2077 सांशाऽक्षणिकत्वप्रकारेण प्रतिभासेरन् । यत इति
वा आक्षेपे, नैव प्रतिभासेरन् । तथापि तथावभासने न किञ्चिद्विज्ञानमभ्रान्तं स्यादिति भावः ।
उपसंहर्तुमाह--तदेतद् इत्यादि । यत एवं तत् तस्मात् एतत् प्रतीयमानं प्रत्यक्षम् अव
गृह्य । किम् ? इत्याह--सामान्यं द्विविधमपि2078, कथम्भूतम् ? व्यापकं स्वसकलविशेषस्वभावम्,
अन्यस्य व्यापकत्वाभावात् । किं कुर्वत् किं करोति ? इत्यत्राह--विशेषं तद्व्याप्यभेदं प्रति
ईहमानं तथा ईहितविशेषप्रकारेण अवयत् निश्चिन्वत् धारयति धारणीभवति इति एवं युक्तं
2079 प्रमाणफलव्यवस्थितिः ।
अत्राह--2080नैयायिकादिः--विशेषणस्य सामान्यस्य व्यापकस्य यदा ज्ञानं प्रमाणं
151
तदा विशेषस्य विशेष्यस्य ज्ञानं फलम्, 2081अस्य च प्रमाणत्वे संस्कारः फलम् इत्यभिधानात्
मदीय एव मते तद्व्यवस्थितिः; तत्राह--अत्रैव इति । परीक्ष्यमाणे अस्मिन्नेव अनेकान्ते तत्त्वे
१२६ ख तद्व्यवस्थितिरिति सम्बन्धः, अन्यत्र सामान्यादिव्यवस्थाऽभावादिति भावः ।
ननु च 2082मध्यक्षणेक्षणक्षीणम् अध्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते । नापि पूर्वापरपर्या
यालोकनं मध्यक्षणमालोचते, 2083खण्डे वृत्तिमत् न मुण्डादौ वर्तते तत्कुतः 2084तदाधारस्य सामान्यस्य
तस्य तद्व्यापकस्येति चेत् ? अत्राह--पूर्वपूर्वस्य । पूर्वपूर्वं यद्विज्ञानं तस्य तस्य उत्तरमुत्तरं च
प्रतीतिः यज्ज्ञानं तत्प्रति साधकतमत्वात् अव्यवधानेन जनकत्वात् पूर्वपूर्वस्य उत्तरोत्तरज्ञान
परिणामादिति भावः । कथम्भूतस्य ? स्वविषयग्रहणानुबन्धमजहत एव स्वविषयं गृह्णदेव
विषयान्तरग्रहणाकारेण परिणमते । ततः तदेतदि त्यादिना सम्बन्धः । अत्र दृष्टान्तमाह—
स्मार्त्तज्ञानवत् इति । स्मृतिरेव स्मार्त्तं ज्ञानं तस्य इव तद्वत् इति । एतच्च 2085परस्य सुप्रसिद्धम्,
अन्यथा कथं काल्पनिकमपि सामान्यादिव्यवहारमारचयेत् ।
ननु सर्वत्र तद्व्यवस्था य2086थादर्शनमेव न परमार्थत इति चेत्; अत्राह--यथा इत्यादि ।
सर्वत्र अन्तर्बहिश्च महि 2087 वा इतरमतवत् जैनमतेऽपि यथादर्शनमेव मानादिव्यवस्था
न यथातत्त्वम् इत्येवम् एकान्ते अङ्गीक्रियमाणे कुतो न कुतश्चित् तत्त्वस्य यथादर्शनमेव
प्र॰ वा॰ २ । ३५७ इ2088त्यादि १२७ क स्वरूपस्य क्षणक्षयादिस्वरूपस्य वा प्रतिपत्तिः ?
एतदुक्तं भवति--यदि तत्र यथादर्शनमेव तद्व्यवस्था बहिरर्थवन्न तत्सिद्धिः । अथ यथातत्त्वम्;
तदेकान्तप्रतिज्ञाहानिः इति । ननु मा भूत् प्रत्यक्षतः तत्प्रतिपत्तिः विचारात् स्यादिति चेत्;
अत्राह--प्रमाणान्तरस्यापि इत्यादि । इदमत्र तात्पर्यम्--यावान् कश्चिद्विचारः स सर्वोऽपि
यदि अप्रमाणम्; न ततो बहिरर्थवत् प्रकृततत्त्वसिद्धिः । अथ प्रमाणम्, न प्रत्यक्षम्; विचा
रात्मकत्वात् क2089ल्पनापोढत्वाद् भ्रान्तत्वाच्च प्रत्यक्षस्य । अनुमानं चेत्; तर्हि प्रमाणान्तरस्यापि
अनुमानस्याप्यसिद्धिः 2090 कुतः तत्त्वप्रतिपत्तिः ? कुतः तदसिद्धिः ? इत्यत्राह--प्रत्यक्ष
स्वभावत्वात् इति । प्रत्यक्षस्य अविकल्पस्य स्वभावः क्षणिकनिरंशपरमाणुरूपता इव स्वभावो
यस्य तस्य भावात् तत्त्वात् । एतदुक्तं भवति--यथा अविकल्पदर्शनं न लक्ष्यं तथा अनुमान
152
मपि । चिन्तितं चैतत्--अङ्गीकृतात्मसंवित्तेः सिद्धिवि॰ १ । १८ इत्यादिना । न च
तस्य रूपद्वयं येन कथञ्चिल्लक्ष्यं स्यात्, एकान्तहानिप्रसङ्गात् । एतदप्युक्तम् प्रसिभास्ये2091क
सिद्धिवि॰ १ । १० इत्यादिना । अथवा प्रत्यक्षस्य स्वपरभावयोः विभ्रमः स्वभावः सर्वविक
ल्पातीतता वा स इव स्वभावो यस्य तस्य भावात् तत्त्वात् इति । ततो यथा प्रत्यक्षान्न स्वपरयोः
सिद्धिः तथा अनुमानादपि इति । यथा वा, न विभ्रमादि१२७ ख व्यवस्था तथा अध्यक्षा
नुमानव्यवस्थापीति भावः । व्यवहारेण तत्सिद्धिरिति चेत्; अत्राह--सर्वथा इति । सर्वेण परमार्थ
प्रकारेणेव व्यवहारप्रकारेणापि सर्वथा सिद्धिः असिद्धेः इति विकल्पाभावे अत्यन्तव्यवहा
रापहारात् मिथ्यैकान्ते तदग्रहादिति ।
एवं परस्य प्रतीत्यभावेन प्रमाणान्तराऽसिद्धिरुक्ता, साम्प्रतं कारणाभावेन सा2092 उच्यते इति
दर्शयितुमाह--निबोध इत्यादि ।
स्वविषयविशेषनिर्भासं प्रत्यक्षमात्मानं कथञ्चिन्न लक्षयतीति विरुद्धम्, यथासमयं
प्रतिपत्तेः । प्रतिपत्तौ वा प्रमाणान्तरावृत्तिप्रसङ्गात् । विशेषं लक्षयतो निराकाङ्क्षत्वात्
कथञ्चिदप्रयतमानस्य कुतः स्मृतिर्यतः समारोपव्यवच्छेदविकल्पः । समा...। तल्लक्षित
समारोपे अतिप्रसङ्गात् किमकिञ्चित्करादिदर्शनवत् । यदि पुनः अनुभूतं सर्वथा न लक्ष
येत् कुतः समारोपव्यवच्छेदप्रयत्नः सुपुप्तवत् । विशेषं पश्यतो लक्षयतो वा समानाकार
स्मृतिरयुक्तैव तयोरसम्बन्धात् । अतिप्रसङ्गो ह्येवं स्यात् । अनर्थिका चेयम् अर्थक्रिया
समर्थस्वलक्षणदृष्टिर्ग्राहकं यतः विकल्पबुद्धेरतद्विषयत्वात् । तत्त्वदर्शिनस्तद्विपरीतस्मृत्यु
त्पादनप्रयत्नानुपपत्तेः तद्दर्शनबलोत्पत्तेः तत्त्वे प्रवर्तनाच्च नानर्थिका अनुमानवदिति
चेत्; तस्यास्तर्हि प्रामाण्यं युक्तं तदभावे संवादायोगात् । प्रमाण...। तदयं विशेषदर्श
नात् सामान्यस्मृतिव्यवहारं प्रवर्तयन्नविकल्प एव ।
निबोधो बोधो हेतुः कारणम् अन्यस्य प्रमाणान्तरस्य इति अविकल्पना
वोम्मय2093स्य कल्पना । किं कुर्वन् ? अलक्षयन् अनिश्चिन्वन्, सर्वतः सजातीयाद् अन्य
तोऽर्थान्तराद् विलक्षणं व्यावृत्तं परकल्पितं वस्तु धर्म्मादे 2094 सिद्धेः, अनिश्चितस्य अस्य2095
अनुमानहेतुत्वे स्वापादौ प्रसङ्ग इति चोक्तम्, तदुत्तरकालभाविविकल्पापेक्ष 2096 तद्धेतुः इति चेत्;
अत्राह--सदृशस्मृत्या इति । सदृशस्मृत्या सदृशविकल्पेन कारणेन स2097 तस्य हेतुः इत्यपि
अविकल्पना विकल्पप्रमाणान्तरतापत्तेः । यद्वक्ष्यति अत्रैव वृत्तौ2098 तस्याः तर्हि इत्यादि ।
स2099 तर्हि तल्लक्षयन् तस्य हेतुरिति चेत्; अत्राह--अनीहः इत्यादि । अनीहः सत्त्वादिवत्
क्षणिकत्वादिरूपेणापि लक्षिते वस्तुनि अलक्षिता सा2100 सम्भवात्ति 2101राकाङ्क्षः त2102स्य हेतुः
153 १२८ क इत्यपि वि कल्पना निश्चिते प्रमाणान्तरवैफल्यादिति मन्यते । विलक्षणे
लक्षिते च सदृशस्मृतेरभावात् तया हेतुः इति अविकल्पना इति ।
ननु स्यादयं दोषो यदि तत्सर्वथा न सर्वं लक्षयेत् । लक्षयति इति चेत्; अत्राह--स्वविषय
इत्यादि । स्वो बोधात्मा विषयोऽर्थः, यदि स्वावेव 2103 विशेषौ भेदौ सर्वतो व्यावृत्तत्वात्,
तयोर्निर्भासः तदाकारता स विद्यते यस्य तत्तथोक्तं ज्ञानम् । कथंभूतम् ? प्रत्यक्षम् अविकल्प
दर्शनम् आत्मानं स्वस्वरूपम्, उपलक्षणमेतत्--तेन विषयस्वरूपं च, कथञ्चित् सत्त्वादिरूपेण
न क्षपति 2104 इत्येवं विरुद्धम् एकस्य लक्षितेतरस्वभावे अनेकान्तप्रसङ्गादिति मन्यते ।
सर्वथा तर्हि लक्षयति इति चेत्; अत्राह--यथासमयम् इत्यादि । समयस्य सौगतकल्पितं तस्य
2105 अनतिक्रमेण यथासमयं प्रतिपत्तेः तत्त्वस्य, लक्षयतीति विरुद्धम् । तत्प्रतिपत्त्यङ्गी
करणे दूषणमाह--प्रतिपत्तौ वा प्रमाणान्तरावृत्तिप्रसङ्गात् विरुद्धम् । कुत एतत् ? इत्यत्राह—
विशेषं लक्षयतो निराकाङ्क्षत्वात् । तथापि तद्वृत्तिः स्यादिति चेत्; अत्राह--कथञ्चित्
इत्यादि । नीलादिप्रकारेणेव क्षणिकत्वादिप्रकारेणापि अप्रयतमानस्य वस्तु साधयितुमनीहमा
नस्य कुतः कारणात् स्मृतिर्दृष्टान्तस्मरणं यतः स्मृतेः समारोपव्यवच्छेद १२८ ख विकल्पः
2106तद्व्यवच्छेदकमनुमानम् । कुत एतत् ? इत्याह--समेत्यादि । तथापि तत्संभवे दूषणमाह--तद्
इत्यादि । तेन प्रत्यक्षेण लक्षितस्य समारोपे अङ्गीक्रियमाणे अतिप्रसङ्गात् अनुमानलक्षित
स्यापि स्यात् । भवतु को दोषः इति चेत्; अत्राह--किम् अकिञ्चित्कर इत्यादि । तस्य
अकिञ्चित्करादिकादि2107दर्शनवत् व्यवहारानुपयोगित्वादिति मन्यते । तर्हि सर्वथा
न लक्षयतीति चेत्; अत्राह--यदि पुनः इत्यादि । अनुभूतं अनुभवविषयीकृतं सर्वथा
क्षणिकत्वादिना इव नीलत्वादिनापि यदि न लक्षयेत्, प्रत्यक्षम् इति सम्बन्धः । कुतः समारो
पव्यवच्छेदप्रयत्नः समारोपव्यवच्छेदोऽनुमानं तत्र प्रयत्नः कुतः ? सुषुप्तस्य इव तद्वत् इति ।
स्यान्मतम्--उत्तरविकल्पजननात् प्रत्यक्षं 2108तल्लक्षयति इत्युच्यते ततोऽयमदोषः इति;
तत्राह--विशेषम् इत्यादि । विशेषणं 2109 पश्यतो दर्शनस्य लोकस्य वा समानाकारस्मृतिरयु
क्तैव । कथंभूतस्य ? लक्षयतो वा 2110विशेषमिति लक्षणोकृतविकारेऽपि 2111
पुनः लक्षयतः इति वचनं दोषान्तरप्रतिपादनार्थम् । कुतः 2112सा न युक्ता ? इत्याह--तयोः
विशेषदर्शनसमानाकारस्मृत्योः असम्बन्धात् तादात्म्यतदुत्पत्तिसम्बन्धविरहात् ।
अथ मतम्--मा भूद् विसदृशयोः तादात्म्यलक्षणः सम्बन्धः, पावकधूमयोरिव 2113तदुत्पत्ति
१२९ क लक्षणः स्यादिति चेत्; अत्राह--अतिप्रसङ्गो हि एवं स्यात् नीलानुभवस्य2114 पीत
स्मृतिः स्यात् विसदृशत्वाविशेषात् ।
ततः तदुत्पत्तिमभ्युपगम्य दूषणान्तरमाह--अनर्थिका चेयम् इत्यादि । अनर्थिका निष्प्र
योजनिका । च इति पूर्वदूषणसमुच्चये, इयं समानाकारस्मृतिः । कुतः ? इत्याह--अर्थक्रिया इत्यादि ।
154
अर्थक्रियासमर्थस्य स्वलक्षणस्य दृष्टिर्दर्शनम् ग्राहकं यतः । 2115तद्वत् तत्स्मृतिरपि2116 तद्ग्राहिका
इति चेत्; अत्राह--विकल्पबुद्धेः अतद्विषयत्वात् अर्थकियासमर्थाऽविषयत्वात्2117 कारणात्
अनर्थिका इति । भवतु अतद्विषया तथापि 2118तत्सत्तयैव नः प्रयोजनमिति चेत्; अत्राह--तत्त्व
इत्यादि । तत्त्वदर्शिनः सौगतस्य अन्यस्य वा अर्थक्रियार्थिनः तस्य तत्त्वस्य या विपरीता
समानाकारस्मृतिः तस्या उत्पादने यः प्रयत्नः तस्य अनुपपत्तेः अनर्थिका इति । नहि
नीलदर्शिनः 2119तत्क्रियार्थिनः पीतस्मृतिकरणे प्रयत्न उपपद्यते ।
अत्र परमतमाशङ्क्यते तद् इत्यादि दूषयितुम् । तस्य तत्त्वस्य दर्शनं तस्य बलं साम
र्थ्यं तेन उत्पत्तेः तत्रत्वे 2120 प्रवर्तनात्व 2121 न अनर्थिका2122 अनुमानवत् इति चेत्;
अत्राह--तस्याः समानाकारस्मृतेः तर्हि प्रामाण्यं युक्तम् उपपन्नम्, न दृष्टेः प्रामाण्यं युक्तम् इति ।
कुतः ? इत्याह--तद् इत्यादि । तदभावे तत्स्मृत्यभावे संवादायोगात् धर्मा2123द्यविप्रति
पत्तेरयोगात् । कुतः ? इत्याह--१२९ ख प्रमाण इत्यादि । व्याख्यातमेतत् प्रथमप्रस्तावे ।
विशेषम् इत्याद्युपसंहरन्नाह--तद् इत्यादि । यत एवं तत् तस्मात् अयं सौगतः विशेषदर्शनात्
सामान्यस्मृतिव्यवहारं प्रवर्त्तयन् अविकल्प एव परामर्शशून्य एव । तन्नास्य2124 प्रमाणान्तरस्य
सिद्धिरिति कुतः तत्त्वप्रतिपत्तिरिति स्थितम् ।
भवतु तर्हि यथातत्त्वमेव मानादिव्यवस्था, सा च सौगतमत एव; इत्यत्राह--
विकल्पबुद्धेः न केवलमवस्तुनिर्भासः किन्तु विसंवादोऽपि सामान्यप्रतिपत्तेः
विशेषदर्शनात् । अनयाऽर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते । पुनरनुमानात्
क्षणभङ्गादिषु व्यवहर्त्र भिप्रायवशात् प्रामाण्याप्रामाण्यव्यवस्थायां विकल्पाविकल्पयोः प्रमा
णेतरव्यवस्था प्रसज्यते । वस्तुतः पुनः विकल्पबुद्धेः विसंवादोऽपि तथैवाविकल्पबुद्धेः ।
कथमर्थनिर्भास इति चेत्; स्थूलस्यैकस्य प्रतिभासनात् वस्तुनो तद्विपरीतलक्षणत्वात् ।
तत एव विसंवादोऽपि विकल्पवत् ।
विकल्पे अनुमाने अन्यस्मिन् वा अनर्थनिर्भासे वस्तुसामान्याकारे विसंवादिनि
विगताऽविप्रतिपत्तिप्रपञ्चे यदिवाव्यभिचारिणि सत्यविकल्पके क्षणिकनिरंशैकपरमाणुनिष्ठे
दर्शने प्रत्यक्षं किं न किञ्चिद् विकल्पज्ञानम् अन्यद्वा, यदि वा स्वसंवेदनम् अन्यद्वा, यत इदं
सूक्तं स्यात्--कल्पनापोढं ज्ञानं प्रत्यक्षम् प्रमाणसमु॰ पृ॰ ८ इति, तदाभासं किम् ?
न किञ्चित्, प्रत्यक्षापेक्ष्यस्यास्य2125 तदभावे2126 अभावादिति तद्व्यवच्छेदार्थमभ्रान्तग्रहणमयुक्तम्2127 ।
पश्य हि 2128 बहिरिव अन्तः परमाणुमात्रं तत्त्वं न तस्य द्विचन्द्रादिदर्शनमपि । प्रत्यक्ष
155
प्रमाणाद् यद् अनुमानं तदन्तरम् तदेव वा किं यत इदं शोभेत--त्रिरूपात् लिङ्गाद्
न्यायबि॰ २ । ३ इ2130त्यादि । तदाभासम् इत्येतत् मध्ये करणादत्रापि सम्बध्यते । प्रमाणा
न्तराभासं वा किम् ? तत् 2131 सूक्तम्--हेत्वाभासाः ततोऽपरे हेतुबि॰ श्लो॰ १
इत्यादि । पक्षादितदाभासयोः १३० क साध्यज्ञानस्य वा असिद्धेरिति मन्यते ।
कारिकार्थं दर्शयितुमाह--विकल्प इत्यादि । विकल्पबुद्धेः लिङ्गविषयात्मा 2132 न
केवलमवस्तुनिर्भासः । किं तर्हि ? किन्तु विसंवादोऽपि वचनमपि 2133 । ततो
निराकृतमेतत्--
कुत एतत् ? इत्यत्राह--विशेष इत्यादि । सामान्यस्य प्रतिपत्तिः यस्यां सा तथोक्ता
तस्या विकल्पबुद्धेः प्रवृत्तेन विशेषाणां दर्शनात् शङ्खे पीतप्रतिपत्तेः प्रवृत्तेन शुक्लदर्शनादिव ।
ननु विशेषेषु तद्विसंवादेऽपि न तत्साध्यायां स इति चेत्; अत्राह--अर्थम् इत्यादि । अर्थं पावका
दिकं परिच्छिद्य अनया विकल्पबुद्ध्या प्रवर्तमानः जनोऽर्थक्रियायां दाहादिलक्षणायां विसंवा
द्यते विशेषदर्शनात् सामान्यप्रतिपत्तेः इत्येतदत्रापि सम्बध्यते । एतदुक्तं भवति--यथाविध
मर्थं परिच्छिद्य प्रवर्त्तते जनः तथाविधार्थसाध्याऽर्थक्रियाप्राप्तौ तत्र तदविसंवादो नान्यथा,
इतरथा पीतज्ञानात् प्रवर्त्तमानस्य शुक्लशङ्खार्थकियाप्राप्तौ त2136त्र ज्ञानमविसंवादि स्यादिति । अनु
मानविकल्पबुद्ध्या न विसंवाद्यते इति चेत्; अत्राह--पुनः इत्यादि--पुनः लिङ्गबुद्ध्यनन्तरम्
अनुमानादर्थं परिच्छिद्य प्रवर्त्तमानो विसंवाद्यते, क्व ? क्षणभङ्गादिषु १३० ख विशेषदर्शनात्
सामान्यप्रतिपत्तेः ।
ननु व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहर्त्तारः । ते हि दृश्यविकल्प्या
वर्थौ एकीकृत्य यथेष्टं प्रवर्त्तन्ते, तदभिप्रायवशात् तदवञ्चनमुक्तम् प्र॰ वा॰ स्व॰ १ । ७२
इति चेत्; अत्राह--व्यवहर्त्र भिप्राय इत्यादि । व्यवहर्तॄणाम् व्यवहारिणाम् यदेव अस्माभिः
लिङ्गबुद्धेः लिङ्गिबुद्धेर्वा प्रतिपन्नम् तदेव प्राप्यते इति योऽभिप्रायः तद्वशात् क्षणिकविकल्पानां
प्रामाण्यव्यवस्थायां नित्यादिविकल्पानां वाऽप्रमाण2137व्यवस्थायां क्रियमाणायां वि
कल्पाविकल्पयोः प्रमाणेतरव्यवस्था प्रसज्येत । दर्शनोत्तरकालभावी नीलादिनिश्चयः इह
विकल्प इत्युच्यते नाऽनुमानम्, अत्र पर2138स्य विवादाऽभावात्, तस्य प्रमाणत्वव्यवस्था--यदेव
तेन परिच्छन्नं तदेव प्राप्यते इति, त2139दभिप्रायवशाद् अविकल्पस्य अप्रमाणत्वव्यवस्था प्रसज्येत
अनेन अर्थं परिच्छिद्य प्रवर्त्तमाना वयं तत्प्राप्तिनत्त+इतितन्नेतितत्तद 2140
भिप्रायः । अन्यथा मनसोर्युगपद्वृत्तेः प्र॰ वा॰ २ । १२३ इ2141त्यादि अनर्थकं स्यात् ।
156
एतेन दर्शनदृष्टविषयत्वमपि विकल्पस्य निरस्तम्; तथा तदभिप्रायाभावात् । वस्तुविकल्पस्य
त2142द्व्य वस्थेति चेत्; अत्राह--वस्तुतः परमार्थतः । पुनः इति पक्षान्तरद्योतने, विकल्पबुद्धेः
अनुमानविकल्पबुद्धेरपि अन्यस्याः स्वयं १३१ क परेण त2143त्त्वोपगमात् विसंवादोऽपि वञ्चनं
न केवलमवस्तुनिर्भास एव । तथा च इतरविकल्पवद् अनुमानविकल्पोऽपि प्रमाणं न भवेदिति
मन्यते । अस्तु तर्हि सर्वा विकल्पबुद्धिरप्रमाणं विसंवादात् अवस्तुनिर्भासाच्च, अविकल्पबुद्धिस्तु
प्रमाणं 2144विपर्ययादिति चेत्; अत्राह--तथैव इत्यादि । अविकल्पबुद्धेः बौद्धेन स्वलक्षणविषयत्वो
पगमात् क्वर्थं 2145 तदवस्तुविषयत्वमिति मन्वानः परः पृच्छति कथमनर्थनिर्भासः इति ?
अत्रोत्तरमाह--स्थूलस्यैकस्य प्रतिभासनात् इत्यादि । इदमेव वस्तुलक्षणमिति चेत्; अत्राह—
वस्तुनः इत्यादि । वस्तुनः अर्थक्रियाकारिणो भावस्य तस्माद् उक्ताल्लक्षणाद् विपरीतम्
अन्यथाभूतम् अद्वयरूपं लक्षणं पश्य 2146 तस्य भावात् तत्त्वात् । प2147रप्रसिद्ध्या इदमुक्तम्,
तत एव अवस्तुनिर्भासादेव विसंवादोऽपि न केवलम् अवस्तुनिर्भास एव अविकल्पबुद्धेः
इति सम्बन्धः । तथा च प्रमाणमविसंवादि ज्ञानम् प्र॰ वा॰ १ । ३ इत्यादि परस्य
असंभवि प्रमाणलक्षणमिति प्राप्तम् ।
ननु व्यवहारमाश्रित्य प्रमाणमविसंवादि ज्ञानम् इत्युक्तम् व्यवहारेण
प्र॰ वा॰ १ । ७ 2148इत्यादि वचनात् । न च जनाः तदवस्तुनिर्भासेऽपि संवादभाजः प्रतीयन्ते,
तदवस्तुनिर्भास एव वस्त्वध्यारोपेण प्रवृत्तौ तत्परितोषदर्शनात्, तत्परितोषश्च अविसंवाद इति
सौगतं मतम्, तत् कस्येव 2149तस्या विसंवाद इति चेत्; अत्राह--१३१ ख विकल्पवद् इति ।
दर्शनोत्तरकालभाविनो विकल्पस्य इव तद्वदिति । एतदुक्तं भवति--यथा विकल्पस्य अवस्तु
सामान्यनिर्भासिनो विसंवादः ततः प्रवृत्तौ जातपरितोषेऽपि व्यवहारिणि तथा अविकल्पबुद्धेरपि ।
इतरथा तद्वत् विकल्पस्यापि प्रामाण्यसिद्धिः 2150 प्रमाणसंख्या2151नियमः स्वलक्षणैकान्तश्च
निरवसरः स्यात् ।
एतेनेदमपि निरस्तं यदुक्तम् अ र्च टे न--व्यवहर्त्रभिप्रायवशाद् विकल्पस्य गृही
तग्रहणात् प्रामाण्यमुक्तं, न भावतः, 2152तत्र तदभावात्, परमार्थतः पुनः अवस्तुनिर्भासात्
2153इति; कथम् ? अविकल्पबुद्धेरपि अस्य समानत्वात् ।
अधुना योगाचारस्य मतं दूषयितुं दर्शयति--यथा इत्यादि ।
157
यथाकथञ्चित् येन केनचित् सामान्यादिप्रकारेण विकल्पस्य अविकल्पस्य वा अव
भासिनः । किं कृत्वा ? मुक्त्वा । किम् ? अर्थरूपम् । कथंभूतम् ? सत्यम् अवितथम्
निरंशं तस्यैव सत्यत्वात् । तस्य किम् ? इत्याह--कथम् इत्यादि । सत्यम् इत्येतदत्रापि
योज्यं लब्धलिङ्गविभक्तिपरिणामम् । ततोऽयमर्थः--सत्याः अवितथाः कथम् ? कथञ्चित्
सु 2154 भवेयुः आकाराः निर्भासा यतः सत्याकारेभ्यो बहिः । इति शब्दः पूर्व
पक्षसमाप्त्यर्थः ।
तत्र उत्तरमाह--विज्ञप्ति इत्यादि । बहिरर्थशून्या विज्ञप्तिरेव तन्मात्रं तत्रापि न
केवलं बहिरर्थे सर्वं निरवशेषम् अनन्तरं बहिरर्थदूषणं समानम् ततो १३२ क बहिरर्थवत् माध्य
स्थ्यबद्धपरिकरेण प्रामाणिकजनेन 2155तदपि परिहरणीयमिति मन्यते । कुत एतत् ? इत्यत्राह--स्वत
त्त्वम् इत्यादि । अत्रायमभिप्रायः--चित्रं तदेकमिति चित्रतरं 2156ततः । प्र॰ वा॰ २ । २००
इति वदता तन्मात्रमपि2157 चित्रमेकं नाभ्युपगन्तव्यं किन्तु निरंशमेकम्, तथा च चित्र
प्रतिभासापि एकैव बुद्धिः प्र॰ वार्तिकाल॰ ३ । २२० इत्यादि2158 स्ववचनविरुद्धम् । तच्च न
नीलादिसुखादिशरीरव्यतिरिक्तम्, परस्य अनभ्युपगमात्, अन्यथा न नीलादिसुखादि
शरीरव्यतिरिक्तं जडार्थग्राहकमस्ति इति प्र ज्ञा क र गु प्त स्य 2159वचनं न सुभाषितं स्यात् ।
अप्रतिभासनाच्च, अन्य था ब्रह्मप्रतिभासोऽपि कथं निराक्रियेत ? ततो नीलादिसुखादिशरीर
स्वभावं तदित्यभ्युपगन्तव्यम् । तस्य च स्वतत्त्वम् आत्मस्वभाव 2160 क्षणिकनिरंशपरमाणु
परिमाणं मुक्त्वा विहाय अन्यथैव स्थिरस्थूलसाधारणात्मना प्रतिभासनात् । उक्तं च
अत्रैव--पश्यन् स्वलक्षणान्येकं स्थूलम् सिद्धिवि॰ १ । १० इत्यादि । इतरथा यदुक्तं
प्र ज्ञा क रे ण--तदेतन्नूनमायातम् प्र॰ वा॰ २ । २१० 2161इत्यादिना परमाणुप्रतिभासं
व्यवस्थापयतो 2162 अतिसूक्ष्मेक्षिकया विचारयतोऽपि स्थूलैकप्रतिभासो नति 2163वर्त्तते
इत्याशङ्क्य मायामरीचिप्रभृतिप्रतिभासवद् असत्त्वेऽप्यदोषः प्र॰ वार्तिकाल॰ ३ । २११
इति2164 तदनवसरं स्यात्, स्वतत्त्वावभासे तदयोगात् ।
यत्पुनरुक्तं तेनैव--यदवभासते तज्ज्ञानं यथा सुखादि, अवभासते च नीला
158
दिकम् इति; तदनेन १३२ ख निरस्तम्; निरंशपरमाणुस्वभावस्य नीलादेः साध्यधर्मित्वे
सुखादेश्च दृष्टान्तत्वे साध्यधर्मिप्रभृति सर्वमसिद्धम् अप्रतिभासनात् । चित्रैकरूपस्य तत्त्वे2165 सर्वं
सिद्धं विपर्ययात्2166, इदं त्वसिद्धम्--तज्ज्ञानम् इति, तत्र2167 तदसंभवाद् अनभ्युपगमात्, 2168परस्य
चित्रैकज्ञानसिद्धेः । तम 2169न्यत्र निरंशे वस्तुनि ज्ञानत्वं साध्यो धर्मो वर्त्तते अन्यत्र साध्यधर्मी
दृष्टान्तधर्मी च यत्र साध्यधर्मो वर्त्तते इति न किञ्चिदेतत् ।
ननु च नीलादेर्यद्यपि स्थूलादिरूपेण स्वतत्त्वं मुक्त्वा अवभासनं तथापि न स्वसंवेदन
रूपतया, अतः तया तस्य सत्यसत्य 2170 वा न प्रकृतरूपेणेति चेत्; अत्राह—
यथाकथञ्चित् इत्यादि ।
तस्य नीलादिसुखादिमात्रस्य । कथम्भूतस्य ? अवभासिनः प्रतिभासवतः तच्छी
लस्य वा । किं कृत्त्वा ? आत्मरूपं मुक्त्वा अद्वयस्वभावं विहाय । कथमवभासिनः ?
यथाकथञ्चिद् येन केनचित् स्थूलादिग्राह्यादिप्रकारेण, सत्याकारो 2171 चित्स्वसंवेदनरूप
तया न स्थूलादिरूपतया स्यात् भवेत् । कस्य ? ज्ञानस्य । क्षान्तः 2172 स्वस्व
रूपे तथा सन्ति 2173 विभ्रमेतररूपतया चित्रमेकं ज्ञानं स्यादिति मन्यते । भवत्वेवं को दोष इति
चेत्; अत्राह--बहिः बाह्यं वस्तुनः किं स्यादेव सत्याकारं विभ्रमे2174कम् । अथवा तस्य
ज्ञानस्य सत्याकारः १३३ क कथञ्चिन्नीलादिरूपतया न स्थूलादिरूपतया न किञ्चित्
स्यादेव । क्व ? बहिः । तथा च सौत्रान्तिको विजयते न योगाचारः, तस्य कथञ्चित् जाग्र
द्दशासम्बन्धितया न स्वप्नाद्यवस्थासम्बन्धितया । ततो 2175निराकृततो निराकृतमेतत्--निराल
म्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवत् । प्र॰ वार्त्तिकाल॰ ३ । ३३१ विवा
दगोचरापन्नो ग्राह्याकारोऽसत्यः तथा स्वप्नदृष्टतदाकारवत् इति2176 । कथम् ? ज्ञानस्य स्थूला
द्याकारवत् प्रतिभासनात् स्वसंवेदनाकारस्यापि सत्यताविरहप्रसङ्गात् बहिरर्थवत् न तदाकार
सिद्धिः स्यादिति ।
कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा 2177क र्ण क मतप्रवेशार्थ पूर्वोक्तमुपसंहरन्नाह—
यथा इत्यादि ।
159
स्वरूपमन्तरेण विभ्रमप्रतिभासासंभवादसमानम्, विषयाभावेऽपि बहुलं तथो
पलब्धेः ।
यथा येन प्रकारेण बुद्धेर्वितथप्रतिभासना2178त् हेतुना ततः तद्वा आश्रित्य सौत्रा
न्तिकस्य अर्थरूपम् अर्थस्य अचेतनस्य घटादे रूपम् अनेकक्षणिकनिरंशपरमाणुलक्षणं न
सिध्यति तथा योगाचारस्यापि स्वरूपं च ततो बुद्धेर्न सिध्यति । कुत एतत् ?
इत्यत्राह--अविशेषात् विशेषाभावात् वस्तुस्वभावपरिहारेण प्रतिभासस्य उभयत्र समत्वात् ।
यथा वा तेन2179 बहिः स्थूलैकाकारो नेष्यते तथा योगाचारेणापि अन्तः । अथवा, यथा बुद्धे
र्वितथप्रतिभासनात् स्वप्नादिदशायाम् अर्थरूपं न सिध्यति अविशेषेण नैयायिकादेः
तथा स्वरूपं च स्वसंवेदनं च बुद्धेर्न १३३ ख सिध्यति अविशेषेण योगाचारस्य । कुत
एतत् ? इत्यत्राह--अविशेषात् विशेषाभावात् अर्थज्ञानपक्षयोः, एकत्र2180 स्वप्नादिः अन्यत्र ग्राह्या
कारो दृष्टान्त इति मन्यते ।
क ल्ल क स्तु आह--स्वरूपमन्तरेण इत्यादि । बुद्धेः यत्स्वरूपमात्रा 2181 साक्षा
त्करणलक्षणं तदन्तरेण विभ्रमस्य भ्रान्ताकारस्य यः प्रतिभासः तस्य असंभवात्, स्वतः तस्य
प्रतिभासे विभ्रमाऽयोगादिति मन्यते । असमानं स्वपरपक्षयोः अविशेषोऽसिद्ध इति । तथा प्रयोगः—
अस्ति बुद्धेः स्वरूपं विभ्रमप्रतिभासाऽन्यथानुपपत्तेः । उक्तं च--अप्रत्यक्षोपलम्भस्य2182 नार्थ
दृष्टिः प्रसिध्यति इति । नन्वेवम् अर्थरूपमन्तरेणापि 2183तत्प्रतिभासासंभवात् ततस्तत्सिद्धिः2184
कस्मान्नेति चेत्; अत्राह--विषय इत्यादि । विषयस्य घटादेरभावेऽपि न केवलं भावे बहुलं
तथा विषयग्राहकत्वेन उपलब्धेर्बुद्धेः सर्वत्र सर्वदा तथा सेति मन्यते । असमानम् इत्येवं चेत्;
अत्र दूषणमाह--अन्यथा इत्यादि ।
कथञ्चिदसिद्धात्मनो बुद्धेः कथमसाधारणं रूपमनुमीयते ? यतः संभाव्यं स्यात् ।
स्वतस्तच्चिद्रूपसिद्धौ संभावितासाधारणात्मनः साकल्येन यत् सत्तत्सर्वं सामान्यविशेषा
त्मकमिति व्याप्तिसिद्धौ कथं द्रव्यस्य परमार्थस्यापि बहिरर्थस्य प्रत्यक्षप्रतिपत्तिरपह्नूयेत ?
160
न हि अगृहीतवस्तुसामान्यं चिद्रूपमात्रं प्रत्यक्षं कर्तुमवगाहते यतस्तेन चेतनैकान्त
सिद्धिर्विशिष्येत ।
इदमत्र तात्पर्यम्--कथञ्चिद् बुद्धेः प्रत्यक्षत्वे यथाकथञ्चिद् इत्यादि दूषणमुक्तम् इति
सर्वथा 2186तदप्रत्यक्षत्वमङ्गीकर्त्तव्यम्, तस्मिंश्च सति न विभ्रमप्रतिभाससंभवः, परेणापि तथाभ्यु
पगमात् । तथा च अन्यथा अन्येन बुद्धिस्वरूपाभावप्रकारेण अनुपपन्नत्वम् असिद्धस्य
अनिश्चितस्य विभ्रमप्रतिभासस्य न सिध्यति । नहि असिद्धस्य बन्ध्यासुतस्य तदभाव १३४ क
प्रकारेण अनुपपन्नम् इति वक्तुं शक्यम् । अनेन अन्यथानुपपन्नत्वं हेतुलक्षणं तद्वत्त्वे सिद्ध
मिति दर्शयति । तर्हि सच्चेतनादिरूपेण प्रत्यक्षा बुद्धिः नापरेणेति2187 चेत्; अत्राह--चित्सामान्य
इत्यादि । नन्वेतत् बहिर्न किम् इत्यनेन दूषणमुक्तम्, तत् किमर्थं पुनरुच्यते इति चेत्;
न; तेन बुद्धेर्विभ्रमाकारस्य कथञ्चिदभेदे इदमुक्तम्, अनेन एकान्तेन भेदे इति विभागात् ।
चिदेव तस्या वा सामान्यम् तस्य विदा वेदनेन बुद्धिस्वभावभूतविभ्रमाकारविवेकग्रहण
विमुखचिन्मात्रग्रहणेन इत्यर्थः । युक्तम् उपपन्नं स्वग्रहणयोग्यो योऽर्थः तस्य सामा
न्यम् ईक्षितुम् । अनेन बुद्धेः कथञ्चित् प्रत्यक्षत्वम्एकस्यार्थस्वभावस्य
प्र॰ वा॰ ३ । ४२ इ2188त्यादि च वदतः2189 पूर्वापरविरोधो दर्शितः ।
कारिकां विवृण्वन्नाह--कथञ्चिद् इत्यादि । कथञ्चिद् विभ्रमाकारविवेकादिप्रका
रेणापि असिद्धात्मनः सर्वथा अगृहीतरूपाया बुद्धेः कथम् असाधारणम् अचेतनादिव विभ्र
मादपि व्यावृत्तं यदद्वयं स्वस्वं2190वेदनरूपं तद्विभ्रमप्रतिभासान्यथानुपपत्त्या अनुमीयेत न
कथञ्चित् । हेतोरेव2191 सिद्धवा2192दिति मन्यते । यतोऽनुमीयमानत्वात् संभाव्यं
स्यात् असाधारणं रूपम् इति सम्बन्धः । स्यान्मतम्--तस्याः2193 सच्चेतनादि रूपं स्वतः
सिद्धम्; इत्याह--स्वतः इत्यादि । स्वतो नान्यतः तस्याः चिदेव रूपं तस्य सिद्धौ अङ्गीक्रिय
माणायां बुद्धेः इति सम्बन्धः । कथम्भूतायाः ? इत्यत्राह--संभावित इत्यादि । संभावितः
अनुमेयः असाधारणः १३४ ख आत्मा यस्याः सा तथोक्ता तस्यां 2194 किम् ? इत्यत्राह—
साकल्येन इत्यादि । साकल्येन बहिरन्तश्च यत् सत् तत्सर्वं सामान्यविशेषात्मकम् इत्येवं
व्याप्तिसिद्धौ कथं प्रत्यक्षेण प्रत्यक्षाः 2195 वा प्रतिपत्तिः प्रत्यक्षप्रतिपत्तिः अपह्नूयेत ? नैव ।
कस्य ? इत्याह--बहिरर्थस्यापि न केवलं ज्ञानस्यैव । कथंभूतस्य ? इत्याह--संभावित इत्यादि ।
पुनरपि कथंभूतस्य ? इत्याह--द्रव्येत्यादि परमार्थस्य इति पर्यन्तम् । ननु यदि नाम न बुद्धिः
प्रत्यक्षसंभावितात्मा, बहिरर्थस्य किमायातं, येन सोऽपि2196 तथा स्यादिति चेत्; अत्राह--न हि
अगृहीत इत्यादि । न हि प्रत्यक्षं कर्तुं2197वगाहते विषयीकरोति । किम् ? इत्याह—
चिद्रूपमात्रम् चित्स्वसंवेदनलक्षण 2198 रूपं यस्य भावस्य स तथोक्तः स एव तन्मात्रं कर्म2199
ज्ञानसामान्यमिति यावत् । कथंभूतम् ? इत्याह--अगृहीतवस्तुसामान्यम् अगृहीतं बाह्यवा
161
2200 सामान्यं येन तत्तथोक्तम् । गृहीतवस्तुसामान्यमेव तत्2201 2202तदवगाहते इति
भावः । अनेन प्रत्यक्षसिद्धम् उभयत्र सामान्यं दर्शयति । यतस्तेन तन्मात्रावगाहनात् चेत
नैकान्तसिद्धिर्विशेष्येत भिद्येत अर्थसिद्धेः । यतः इति वा आक्षेपे, संभावितेत्यादि ।
एतदुक्तं भवति--यथा व्यापकस्य चिद्रूपमात्रस्य अनुपलब्धौ तद्व्याप्यस्य संभावितासाधारणरूपस्य
विभ्रमाकारविवेकलक्षणस्य अनुपलब्धिः तथा १३५ क प्रकृतमपि इति यदुक्तं2203 प्र ज्ञा क रे ण—
अतीतानागतावस्थानामग्रहणेऽपि तदवस्थाता2205 गृह्यते 2206इत्यत्र कथं व्याप्याऽप्रति
पत्तौ तद्व्यापकप्रतिपत्तिः प्र॰ वार्तिकाल॰ १ । ४४ इति; तदनेन निरस्तम्; विभ्रमा
कारविवेकाप्रतिपत्तावपि तद्व्यापकचिद्रूपमात्रप्रतिपत्तिवद् विशेषाऽग्रहणेऽपि तद्व्यापकसामा
न्यप्रतिपत्तिसंभवात् । ननु बहि ः व्यापकोपलब्धावपि विशेषाणां2207 यद्यदर्शनं कथं 2208तस्य ते
इति प्रतिपत्तिः ? पुनस्तत्र2209 दर्शनादिति चेत्; पुनस्तत्र दर्शनं कुतः सिद्धम् ? न तावत् पूर्व
प्रत्यक्षात्; तस्य पश्चाद्भावात् 2210तत्राऽप्रवृत्तेः । नापि उत्तरप्रत्यक्षात्; अस्य पूर्वमभावात्
व्यापकेऽप्रवृत्तेः । न च तत्समुदायात्; क्रमभाविनोः तदसंभवात् । उभयकालभावि च तदेकं
क्रमभाविचक्षुरादिव्यापारचर्चितं न चारु चर्चनमर्हति । 2211तद्ग्रहणोपायासंभवाच्च 2212आत्मसत्ता
मात्रस्याऽविशेषात्, न ततः तत्सिद्धम् प्रत्यक्षपर्यायस्य कृतोत्तरत्वात् ।
एतेन अनुमानमपि चिन्तितम्; तत्र 2213तदभावेऽस्याभावादिति2214 चेत्; अत्राह--चिद्रू
पम् इत्यादि ।
कुतश्चिदपि स्वयमव्यावृत्तं सामान्यं पश्यन्नेव आत्मा गृहीतुं प्रयतमानः अचेतन
व्यवच्छिन्नं चैतन्यं द्रव्यं क्रमेण गृह्णीयात् । ततः प्रत्यक्ष आत्मा स्वयमविप्रतिषिद्धः
यथासामर्थ्यमन्तर्गृह्णाति तथा च बहिरित्यवगन्तव्यम् । प्रत्यक्षपरोक्षैकात्मनः प्रमेयस्य
बहिः प्रतिषेद्धुमशक्यत्वात् । कथञ्चिदप्रत्यक्षत्वे कुतो वस्तु संभावयेत् लिङ्गादेरसिद्धेः
गाढनिद्राक्रान्तवत् ।
चितो बुद्धेः रूपं स्वभावः । कथम्भूतम् ? अभिन्नम् अव्यावृत्तम् । कुतः ?
सर्वतः सजातीयाद् विजातीयाच्च सत्सामान्यं तस्यैव 2215तथाविधत्वादिति मन्यते । पश्यतः
विकल्पदर्शनेन विषयीकुर्वतः सौगतस्य तद्विशेषः तस्य चित्सम्बन्धिनः तत्सामान्यस्य विशेषः
चैतन्यादिलक्षणः वृत्तौ वक्ष्यमाणो भेदः यथा येन प्रकारेण वेद्यो ग्राह्यः परमार्थतः इति
162
तन्मध्येकरणात् उभयत्र सम्बन्धनीयम् । १३४ ख तथा तेन प्रकारेण बहिः बहिरर्थे2216
उपेयतां सत्सामान्यं पश्यतोऽर्थस्य तथा विशेषो वेद्यः निदर्शनम् अनन्तरनीत्या प्रसाधितं न
पुनः प्रसाध्यते ।
कुतश्चिद् इत्यादिना कारिकार्थमाह--कुतश्चिदपि न केवलम् एकस्मात् स्वयम् आत्मना
अव्यावृत्तं, किम् ? सामान्यं पश्यन्नेव । किं कुर्यात् ? इत्याह--गृह्णीयात् । किम् ? चैतन्यम्
कर्म तद्विशेषम् । कथम्भूतं तत् ? इत्यादि 2217 अचेतनव्यवच्छिन्नम् । कोऽसौ गृह्णीयात् ?
इत्याह--आत्मा जीवः । पुनरपि किं कुर्वन् ? इत्याह--प्रयतमानः । किं कर्तुम् ? इत्याह--गृहीतुं
चैतन्यम् इति सम्बन्धः । पुनरपि कथंभूतम् ? इत्याह--द्रव्य इत्यादि । कथम् ? क्रमेण ।
ततः तस्मादूर्ध्वं कथंभूतः ? इत्याह--प्रत्यक्ष इत्यादि । दृश्यस्वभाव इत्यर्थः । ननु आत्मनो
निषेधात् कथमेतदिति चेत्; अत्राह--स्वयम् इत्यादि । स्वयम् आत्मना अविप्रतिषिद्धोऽनिरा
कृतः प्रथमप्रस्तावेऽत्र च चिन्तितमेतत् । तर्हि त2218स्याविशेषात् सर्वं सर्वदा सवत्र गृह्णीयादिति चेत्;
अत्राह--यथा इत्यादि । सामर्थ्यस्य अनतिक्रमेण गृह्णाति । एतत् प्रकृते योजयन्नाह--यथा
इत्यादि । यथा येना2219 व्यापकग्रहणपूर्वव्याप्यग्रहणप्रकारेण, यदि वा यथा शक्तिग्रहणप्रकारेण
अन्तर्गृह्णाति तथा च तैनैव प्रकारेण बहिः गृह्णाति इत्येवम् अवगन्तव्यम् । तथा च यदुक्तं
प्र ज्ञा क रे ण--यदवभासते तज्ज्ञानं यथा सुखादि, अवभासते च नीलादिकम्, जडस्य
प्रतिभासाऽयोगात् इति; तदनेन १३६ क निरस्तम्; ज्ञानवत् जडस्यापि प्रतिभासा
विघातात् । अयं तु विशेषः--ज्ञानस्य स्वतः इतरस्य परतः इति । न च तदपह्नवो युक्तः, स्तम्भा
दिकमहं वेद्मि इति प्रत्ययात् 2220तत्प्रतीतेः, अन्यथा नीलादौ कः समाश्वासः ? कथं स2221 तस्य2222
ग्राहकः इत्यपि न चोद्यम्; स्वरूपस्य कथं ग्राहकः इत्यपि चोद्यप्रसङ्गात् । स्वरूपवत् पररूप
स्यापि ग्राहकः प्रतीयते इति न विशेषः । शेषं पुनरत्र परस्य2223 भाषितम्--कार्यकारणभावम् अनु2224
मान-समारोप-व्यवच्छेद्य-व्यवच्छेदकभावं चित्रैकज्ञानाद्वैतम् अन्यद्वा विज्ञप्तिमात्रेऽपि निराकरोति
इति निरूपयिष्यते ।
यत्पुनरेतत्2225--नीलादि ज्ञानं चक्षुरादिव्यापारानन्तरम् उपलभ्यमानत्वात्
तद्ग्राहकाभिमतज्ञानवत् इति; तत्र2226 तन्न नीलं तद्व्यापारानन्तरम् उपलभ्यमानत्वात्
शङ्खवत् इत्यस्यापि प्रसङ्गः । प्रमाणबाधनमुभयत्र ।
किञ्च, चक्षुरादेर्बहिरर्थत्वे दर्शनाभावेन न 2227तद्व्यापारानन्तरं 2228तदुपलम्भ इति हेतोर
सिद्धिः दृष्टान्तस्य च साधनविकलता, 2229अन्यस्य चक्षुरादेर्लिङ्गस्य वा व्यापारानन्तरं तदुपलम्भ
भावे वा प्रकृतहेतोर्व्यभिचारः, 2230ज्ञानत्वे तद्व्यापारानन्तरं नीलद्युपलम्भेऽपि न परस्य2231 2232तज्ज्ञा
163
नस्य उपलम्भ इति दृष्टान्ताऽसिद्धिः । अथ अर्थवादिनः 2233तत् सिद्धमिति न दोषः; तद्
यदि प्रमाणतः सिद्धम्; सौगतस्यापि सिद्धम्, प्रमाणस्य क्वचित् पक्षपाताभावात् । तथा च
न नीलादेः परं ग्राहकम् इत्यस्य व्याघातः । यदि पुनः अप्रमाणतः; तर्हि न निदर्शनम्;
१३६ ख अप्रमाणसिद्धस्य तदयोगात् हेतुवत्, 2234इतरथा 2235चाक्षुषत्वादिकमपि हेतुः स्यादिति
यत्किञ्चिदेतत् ।
यत्पुनरेतत्2236--जाग्रत्स्तम्भादि ज्ञानम् वासनाकार्यत्वात् कामशोकाद्युपप्लुतदृष्ट
कामिन्यादिवत् इति; तदपि न सारम्; यतः तस्य 2237परं प्रति 2238तत्कार्यत्वासिद्धेः । ततः
सूक्तम्--यथा अन्तः इत्यादि । एवमपि न बहिरर्थस्य सामान्यविशेषात्मकस्य प्रति
भासनं तस्य वा संभवो निषेधादिति चेत्; अत्राह--प्रत्यक्ष इत्यादि । प्रत्यक्षो यः सामान्यरूपः
स्वभावभेदः वस्तुन आत्मभूतो विशेषः संभाव्यः, यच्च2239 परोक्षा2240 असाधारणलक्षणः
स्वभावभेदः तयोः एकः साधारण आत्मा स्वभावो यस्य स तथोक्तः तस्य । कस्य ? प्रमेयस्य
बहिर्ग्राह्यस्य प्रतिषेद्धुं निराकर्तुमशक्यत्वात् अन्यथा तथा वित्तेरपि निषेधः स्यादिति मन्यते ।
तर्हि बहिरन्तर्वा असाधारणरूपेणेव साधारणेनापि रूपेण अप्रत्यक्षताऽस्त्विति चेत्; अत्राह—
कथञ्चिद् इति । अप्रत्यक्षत्वे वस्तुनः प्रत्यक्षत्वाभावे कुतो लिङ्गादेर्न कुतश्चित् संभावयेद् वस्तु
अनुमानेन विषयीकुर्यात् लिङ्गादेरसिद्धेः कथञ्चिदसाधारणवद् गाढनिद्राक्रान्त इव तद्वदिति ।
प्रस्तावार्थोपसंहारकारिकां सद्रूपम् इत्यादिकामाह--
सर्वं चेतनेतरसामान्येन वस्तुसत्त्वं पश्यन्नेव अचेतनं चेतनाद् व्यवच्छिन्दन्
परिच्छिनत्ति जनः । पुनस्तमेव अन्यतोऽचेतनाद् व्यवच्छिन्दन् तद्वर्णसंस्थानादिविशेषान्
क्रमशः कालादिभेदेन परिच्छिनत्ति नान्यथा । अन्तरङ्गस्य प्रतिपत्तावयमेव क्रमः—
स्वपरचैतन्यसामान्यमचेतनाद्विविक्तं परिच्छिद्य पुनः परस्माद् व्यवच्छिद्य क्रमेण
विशेषान् परिच्छिनत्ति निष्कल स्वभावानवधारणात् ।
अत्रायमर्थः--चिदात्मा विवेचयेत् गृह्णीयाद् दर्शनस्वभावः । किम् ? इत्यत्राह—
सत् सत्तासामान्यं १३७ क
2241जं सामान्यग्रहणं दर्शनमिति 2242 भण्णये समये ।
गो॰ जी॰ गा॰ ४८१ इत्यभिधानात् 2243तद् वैशेषिकादिकल्पितं गृह्णीयात्; इत्यत्राह—
164
रूपं स्वभावम् । कस्य ? इत्यत्राह--वित्तेर्बुद्धेः आत्मन इत्यर्थः । पुनः पश्चात् तद्विविक्तं
विभिन्नम् । कुतः ? अन्यस्मात् विजातीयादचेतनात् अवग्रहरूपः सन् विवेचयेत्, पुनः सर्वतो
विविक्तं सजातीयाद् विजातीयाच्च आकाङ्क्षादिपरिणामात्मा पुनश्च कालादिभेदकृत्
कालादिभिः भेद्यस्य 2244 तत्तथोक्तम् रूपम् इति सम्बन्धः, कालादिविशिष्टं तद्
विवेचयेत् ।
इयम् अपरापरायोजातिका 2245 सत्सत् इति यद्रूपं सर्वभावानां
साधारणं तद् विवेचयेत्, पुनः पुद्गलेतत्स्वभावं 2247तद् विवेचयेत् । कथम्भूतम् ?
सर्वस्या 2249 विविक्त 2250 वित्तेः सकाशात् अन्यस्माद् वित्तेः अर्था
न्तरात् पुद्गलान्तरादिति यावत् सर्वतो निरवशेषात् । पुनरपि कालादिना भेदं कुर्वाणा
2251 विवेचयेत् इति ।
कारिकां विवरीतुमाह--सर्व2252 इत्यादि । सर्वं चेतर2253सामान्येन तत्साधारण
त्वेन वस्तुनः सत्त्वं पश्यन्नेव अचेतनं पुद्गलं परिच्छिनत्ति जनः आत्मा वा । किं कुर्वन् ?
इत्याह--व्यवच्छिन्दन् पुद्गलम् इति । कुतः ? चेतनात्, पुनरपि तमेव अन्यतः अचेतनाद्
अर्थान्तरतः पुद्गलान्तरात् व्यवच्छिन्दन् तस्य पुद्गलस्य वर्णसंस्थानादिविशेषान् क्रमशः
परिच्छिनत्ति । कथम् ? कालादिभेदेन आदिशब्देन क्षेत्रादिपरिग्रहः नान्यथा १३७ ख
नाऽपरेण प्रकारेण । ननु प्रत्यक्षतोऽनुमानतो वा कालस्याऽग्रहे कथं 2254तद्भेदेन परिच्छिनत्तीति चेत्;
न सदेतत्; व्यवहारकालस्य2255 प्रत्पर 2256मार्थकालस्य2257 2258तर्कविषयत्वात् ।
द्वितीयां कारिकायोजनिकां दर्शयन्नाह--अन्तरङ्ग इत्यादि । अन्तरङ्गस्य चैतन्यस्य प्रति
पत्तौ अयमेव नान्यः क्रमः । तमेव दर्शयन्नाह--स्वपर इत्यादि । सर्वं चेतनेतरसामान्येन
वस्तुसत्त्वं पश्यन्नेव इत्यनुवर्त्तते । ततोऽयमर्थः--2259तत्सामान्येन 2260तत्पश्यन्नेव स्वपरचैतन्यसामा
न्यम् अचेतनाद्विविक्तं परिच्छिद्य पुनः परस्माद् आत्मान्तराद् आत्मानं व्यवच्छिद्य क्रमेण
विशेषान् अवग्रहादीन् स्वभावान् परिच्छिनत्ति इति । कुत एतत् ? इत्यत्राह--निःकल इत्यादि ।
सुगमम् ।
तद्विभ्रमैकान्ते बहिरर्थप्रतिपत्तिवत् सन्तानान्तरप्रतिपत्तिरपि सौगतस्य दुर्लभेति दर्शयन्नाह
कारिकाम्--बुद्धिपूर्वाम् इत्यादिकाम् ।
165
स्वयं व्यापारव्याहारनिर्भासविज्ञानस्यैव साक्षात् चिकीर्षाविवक्षाप्रभवनियमः
संभाव्येत इति कल्पने प्रमाणाभावात् । बुद्धिपूर्वा क्रियैव व्यापारव्याहारात्मिका परोक्ष
बुद्धेर्हेतुरिति स्वल्पमुक्तम्, आकारविशेषस्यापि हेतोरविप्रतिषेधात् । सुषुप्तादौ तयोर
भावेऽपि कथमयं स्वभावविप्रकर्षिणाम् इन्द्रियायुनिरोधमनुपलब्धेर्विजानीयात् ? यतः
स्थावरेषु तन्निरोधलक्षणस्य मरणस्य असंभवमाचक्षीत । यदि पुनरायुर्निरोधमेव मरणं किं
स्याद्यतस्तद् विज्ञानादिनिरोधेन विशिष्यते ? न जाने अहमपि ईदृशम् । तदयं स्ववेदन
मद्वयं परिच्छिन्नव्यवधानमलक्षयन् परचित्तमत्यन्तपरोक्षं कुतश्चित् परिच्छिनत्ति व्यवच्छि
नत्तीति च निष्प्रमाणिकैवास्य प्रवृत्तिः ।
बुद्धिः पूर्वं कारणं यस्याः ताम् । काम् ? क्रियाम् । किम् ? दृष्ट्वा । क्व ?
स्वदेहे । अन्यत्र परदेहे तद्ग्रहात् बुद्धिपूर्वक्रियाग्रहात् ज्ञायते बुद्धिरन्यत्र इति
पदघटना । कैः ? अभ्रान्तैः पुरुषैः क्वचित् तमात्रे 2262 बुद्धिसामान्ये न विभ्रमैः न
नानाविभ्रमैर्ज्ञायते 2263 तल्लिङ्गस्य वाहारादेरर्थवदसितिभासवहारादि 2264 प्रतिभासस्यापि निरालम्बनत्वादिति मन्यते ।
स्यान्मतम्--जाग्रद्दशायां १३८ क व्यापा2266रादिनिर्भासः साक्षात् चिकीर्षादेः, अ2267न्यत्र
पारम्पर्येण ततोऽयमदोष इति; तत्रोत्तरमाह--स्वयम् इत्यादि । स्वयम् आत्मना व्यापारः
कायस्य चेष्टा व्याहारो वचनस्व 2268 तयोर्निर्भासो यस्मिन् विज्ञाने तत् तथोक्तं तस्यैव
चिकीर्षाविवक्षाप्रभवनियमः सम्भाव्येत । कथम् ? इत्याह--साक्षात् इत्येवं कल्पने प्रमाणा
भावात् ।
यस्तु प्र ज्ञा क रः स्व2269प्नान्तिकशरीरवादी स्वप्नदशायामपि व्याहारादिनिर्भासज्ञानस्यापि
साक्षात् चिकीर्षादिप्रभवनियममभ्युपगच्छति; तत्र तस्य बहिर्निर्भासज्ञानस्यापि साक्षात् बहिरर्थ
तत्त्वप्रभवनियमसिद्धेर्विज्ञप्तिमात्रवादो निरालम्बः स्यात् ।
यत्पुनरुक्तं तेनैव--सन्तानान्तरस्यानभ्युपगमात् तदसिद्धिर्न दोषाय इति; तदपि
न सत्यम्; यतो योगा2270चारं प्रत्यस्य दोषस्याभिधानात् प्रतिभासाद्वैतवादिनं प्रति विपर्ययात्--तस्य
हि न्नित्यवत् 2271 स्वप्रतिभासस्यापि विचार्यमाणस्य घटनायोगात् सर्वाऽभाव एव दोषः
इति किं त2272द्दूषणाभिधानेनेति ।
सांप्रतं सन्तानान्तरहेतोः परप्रयुक्तस्य भागाऽसिद्धता2273दर्शयन्नाह--बुद्धिपूर्वा इत्यादि ।
बुद्धिपूर्वा बुद्धिः 2274 कार्यभूता क्रियैव, कथम्भूता ? व्यापारव्याहारात्मिका परोक्षबुद्धेः
देहान्तरबुद्धेः हेतुः लिङ्गम् इत्येवं स्वल्पमुक्तम् पक्षीकृते सर्वत्रास्याअसंभव इति भावः ।
अथ मंडादौतवः 2275 स च १३८ ख अचेतनत्वाद् विपक्ष एव न पक्ष
166
इति; तत्रोत्तरमाह--आकारविशेषस्यापि इत्यादि । न केवक्तं त2277त्क्रियायाएव, कस्य
चित् लोकप्रसिद्धस्य अनुमेयबुद्धिसहचरस्य धर्मान्तरधर्मस्यादिः 2278 सम्बन्धिनः
चैतन्यस्य हेतोः लिङ्गस्य अविप्रतिषेधात् । एतदुक्तं भवति--त2279त्र चैतन्याभावे स विपक्षः
स्यात् । न चैवम्, तद्व्यवस्थापकप्रमाणान्तरभावादिति ।
किंच, त2280त्क्रियातः परदेहे चैतन्यरहितं 2281 तद्विपक्षः, न वा2282स्य तत्र
चैतन्याभावग्राहकमस्तीति दर्शयन्नाह--सुषुप्तादौ इत्यादि । स्वभावविप्रकर्षिणां पक्षसपक्षा
भ्याम् अन्यस्य इति वक्तव्ये इन्द्रियायुग्र2283हणम् उत्तरदूषणदित्सया, कथं केन प्रकारेण
न केनचिद् अयं सौगतः निरोधम् अभावं विजानीयात् यतः कश्चिद् विपक्षः स्यात् । कुतो
न विजानीयात् ? इत्यत्राह--अनुपलब्धि2284 इत्यादि । ननु तत्कार्यस्य व्याहारादेरदर्शनात्
निरोधं विजानीयादिति चेत्; अत्राह--सुषुप्तादौ । आदिशब्देन मूर्च्छितादिपरिग्रहः तयोर्व्या
पारव्याहारयोरभावेऽपि ।
ननु तस्याः क्रियायाः अभावेऽपि तदभावेऽपि इति वक्तव्ये किमर्थम्--तयोः इति
वचनम् ? असन्देहार्थम्, इतरथा आकारविशेषस्य अभावेऽपि तदभावेऽपि इत्यपि मतिः स्या
भावात् 2285 कथं तेषां तं विजानीयात् इति सम्बन्धः । एवं मन्यते १३९ क
प्रतिबद्धसामर्थ्यस्य कार्याऽभावादभावावगतिः, न चैवं चैतन्यमिति ।
प्र ज्ञा क र स्त्वाह--तत्रापि चैतन्यस्याभावे2286 अन्यथा अवस्थाचतुष्टयाभावः
इति; न स युक्तकारी; प्रबोधाऽभावप्रसङ्गात्, विनष्टात् कारणात् कार्यानुत्पत्तेरिति निवेद
यिष्यते अत्रैव अनन्तरप्रस्तावे । तेषां निरोधमजानतो2287 यदपरं प्राप्तं तद्दर्शयन्नाह--यतः इत्यादि ।
यतो यस्मात् निरोधविज्ञानात् स्थावरेषु 2288तर्वादिषु तन्निरोधलक्षणस्य असंभवं मरणस्य आच
क्षीत । यत इति वा आक्षेपे नैव आचक्षीत ।
अत्र पार्श्ववर्त्ती कश्चिदाह--यदि पुनः इत्यादि । यदि पुनः आयुर्निरोधमेव मरणम्;
किं स्यात् किं दूषणं भवेत् यतो दूषणात् तन्मरणं विज्ञानादिनिरोधेन आदिशब्देन इन्द्रिय
निरोधेन विशिष्यते इति ? अत्र आचार्यो दूषणमपश्यन् आह--न इत्यादि । न जानेऽहमपि
न केवलम् अन्यो न जानाति ईदृशं परेण यादृशमुक्तम् ।
उपसंहारमाह--तद् इत्यादिना । यत एवं तत् तस्माद् अयं सौगतः स्ववेदनमद्वयम्
अलक्षयन् । कथंभूतम् ? इत्याह--परिच्छिन्न इत्यादि, स्वतादात्म्यव्यवस्थितमित्यर्थः । यदि
वा परिच्छिन्नं प्रमाणेनानवगतम् 2289 स्वपरग्रहणे व्यवधानहेतुत्वाद् व्यवधानम्
आवरणकारणं कर्म यस्येति व्याख्येयम्, स्वसंवेदनैकान्तोपगमादिति मन्यते । स किं
करोति ? इत्याह--पर इत्यादि । परचित्तम् । कथंभूतम् ? १३९ ख अत्यन्तपरोक्षं कुतश्चिद्
167
व्यापारादेः बुद्धिपूर्वकात् परिच्छिनत्ति स्वयं विषयीकरोति व्यवच्छिनत्ति च कुतश्चिद् वृक्षादेः
व्याहारादितत्कार्याभावाद्वा इत्येवं निःप्रमाणिकैव अस्य बौद्धस्य प्रवृत्तिः सात्मकं जीवच्छरीरं
प्राणादिमत्त्वात् इत्यस्मादन्य 2290 न्यायस्याभेदादिति मन्यते ।
ननु यदुक्तम्--कथञ्चिदसिद्धात्मनो बुद्धेः इत्यादि; तदयुक्तम्; सच्चेतनादि
रूपेणापि तस्याः प्रत्यक्षत्वादिति चेत्; अत्राह--स्वतश्च 2291 इत्यादि ।
यथैव ह्यवितर्कयतः समारोपव्यवच्छेदः न सविकल्पप्रत्यक्षमन्तरेण संभवति तथैव
प्रत्यक्षविकल्पे च पुनः समारोपव्यवच्छेदस्मृतिः न कञ्चिदर्थं पुष्णाति स्वतः समारोपा
नुत्पादात्, कृतस्य करणाभावात्, अन्यथा कृतस्य स्वतः सिद्धौ प्रमाणान्तरानर्थक्यासं
भवौ प्रतिपत्तव्यौ । निर्लोठितं चैतदिति
स्वतः परनिरपेक्षा सिद्धिः ज्ञप्तिः चेद् यदि बुद्धेः सर्वथा सदादिरूपेणेव रूपान्त
रेणापि किं न किञ्चित् तत्र बुद्धौ हेतुना लिङ्गेन नीलाद्याकारेणेव सर्वाकारैः तस्याः प्रत्यक्ष
सिद्धत्वादिति भावः । तथा च यदवभासते तज्ज्ञानं यथा सुखादि । यद् यथाऽवभा
सते तत्तथैव परमार्थसद् व्यवहारावतारि यथा नीलं नीलतयाऽवभासमानं तथैव तदवतारि,
अव भासन्ते च क्षणिकतया सर्वे भावः इत्यादि22922293 प्र ज्ञा क र स्य2294 विज्ञानैकान्तवादिनो न
कञ्चिदर्थं पुष्णाति 2295समारोपव्यवच्छेदस्य निराकरिष्यमाणत्वादनन्तरम् । स्वतश्चेत् सर्वथा
ऽसिद्धिः बुद्धेः किं तत्र हेतुना धर्माद्यसिद्धौ हेतोरप्रवृत्तिरिति भावः ।
सौत्रान्तिकं प्रति प्रतिपादितं दूषणं समानं योगाचारस्यापीति मन्वान आचार्यः तदेव दृष्टान्ती
कृत्य तथैव इत्यादिना कारिकां विवृणोति । यथैव हि १४० क येनैव हि प्रकारेण
सौत्रान्तिकम्य न संभवति । किम् ? इत्याह--समारोपव्यवच्छेदः, समारोपव्यवच्छेदहेतुत्वाद्
अनुमानं तद्व्यच्छेद2296 इत्युच्यते । किमन्तरेण ? सविकल्पप्रत्यक्षमन्तरेण निर्विकल्पप्रत्यक्षाद्
इत्यभिप्रायः । किं कुर्वतः ? अवितर्कयतः धर्मादिकन 2297निश्चिन्वतः, न च
अनिश्चितं त2298दनुमानाय प्रभवति, शेषमत्र चिन्तितम् । यद्वक्ष्यते--निर्लोपि2299तं चैतद्
इति । तर्हि सविकल्पकप्रत्यक्षेमति स भवति 2300 इत्याह--प्रत्यक्ष
इत्यादि । प्रत्यक्षस्य विकल्पे वा 2301 भेदे च व्यवसायमकेव 2302 प्रत्यक्षे मतिः
2303 पुनः समारोपव्यवच्छेदस्मृतिः क्षणिकाद्यनुमानं न कञ्चिदर्थं पुष्णाति क्षणिकत्वादेः
प्रत्यक्षतो निर्णयादिति भावः । समारोपव्यवच्छेदं करोतीति चेत्; अत्राह--स्वतः इत्यादि । स्वयं
समारोपानुत्पादात्, निश्चये तदयोगात्, निश्चयारोपमनसोः बाध्यबाधकभावातः
168
प्र॰ वा॰ १ । ५० इति वचनात् न कञ्चिदर्थं पुष्णाति इति मन्यते । तथापि तत्करणे दूष
णमाह--कृतस्य करणाऽभावात् इति । अन्यथा अनेन 2304 कृतस्य बुद्धेः स्वतः
सिद्धौ निर्णीतौ प्रमाणान्तरस्य अनुमानस्य आनर्थक्यम्, 2305असिद्धा च 2306 संभवः तदा
नर्थक्याऽसंभवौ प्रतिपत्तव्यौ । निर्लोठितं चैतदिति ।
एवं सौगतस्य अविकल्पकमध्यक्षं निराकृत्य वैशेषिकस्य सविकल्पकं 2307तन्निराकर्तुमाह—
प्रत्यक्षम् इत्यादि ।
न हि भिन्नेषु द्रव्यादिष्वनुवृत्तिज्ञानं युक्तं सदृशप्रतीतिर्वा । तदेकसम्बन्धप्रती
तिरेव किन्न युज्यते भ्रान्तेरभावात् । न चैकवस्तुसम्बन्धमन्तरेण भिन्नेषु द्रव्यादिषु
समानप्रत्ययो न भवति सामान्यानां स्वतः सत्त्वज्ञेयत्वादिप्रतीतेरभावप्रसङ्गात् । केषा
ञ्चित् स्वतः सत्त्वं नेतरेषामित्यस्यापि निष्प्रमाणिका प्रवृत्तिः, अन्यथा सामान्यसमवाया
नवस्थानुषङ्गात् सामान्यतद्वतोस्तादात्म्यं युक्तम् । समवायस्य समवायान्तराभावेऽपि वृत्तौ
किं पुनरितरेषां तथैव वृत्तिर्न स्यात् । न च इह विषाणादिषु गौः शाखादिषु वृक्षः इति
प्रतीतिः स्यात् । सामान्यसमवाययोर्व्यापित्वेऽपि क्वचिदेव समीहितप्रत्ययहेतुत्वं नान्य
त्रेति वैचित्र्यसंभवे द्रव्यमेव चित्रं भवितुमर्हति । निरंशनिष्क्रियात्मनः सामान्यस्य सम
वायस्य च स्वविशेषव्यापित्वं कथं स्वस्थः प्रस्थापयेत् द्रव्याद्याधारभेदात् स्वरूपहानेः ।
तदेतत् प्रत्यक्षं द्रव्यपर्यायात्मकं युक्तम् ।
प्रत्यक्षं सविकल्पकं 2308 व्यवसायात्मकं चेद् यदि । केषाम् ? १४० ख
इत्याह--सामान्य इत्यादि । सा2309मान्येन समवायिनां समवायवतां द्रव्यगुणकर्मणाम्, यदि
वा, सामान्यानां समवायिनां च द्रव्य-गुण-कर्म-अन्त्यविशेषाणां समवायसम्बन्धवताम्, सामर्थ्यात्
समवायस्यापि त2310द् इत्युक्तं भवति--नाऽगृहीतविशेषाणां 2311 विशेष्ये बुद्धिः
इ2312ति वचनात् । समवायाप्रत्यक्षत्वे समवायिनां त2313त् इति वक्तुशक्तेः । अत्र दूषणमाह—
अनुस्यूति इत्यादि । सत्तासामान्येन द्रव्यगुणकर्मणाम्, तैश्च तस्य2314, द्रव्यत्वगुणत्वकर्मत्व
सामान्येन द्रव्यादीनां प्रत्येकम्, तैः2315 तस्य2316 च, द्रव्येण गुणकर्मणाम्, तैः2317 तस्य2318, अवयविनां 23192320, तै र्वा तस्य2321 कथञ्चित्तादात्म्येन व्याप्तयः अनुस्यूयतः 2322 तासां
धियो गृहीतयो न स्युः, अत्र अस्मिन् प्रत्यक्षे सविकल्पे सति अङ्गीक्रियमाणे वा । कुत
एतत् ? इत्यत्राह--एकस्य विनिश्चयात् इति । एकस्य इत्यत्र वीप्सा द्रष्टव्या । ततोऽयमर्थः—
169
एकस्य एकस्य असहायस्य असहायस्य स्वतन्त्रस्य वा सामान्यस्य द्रव्यस्य गुणस्य कर्मणोऽन्यस्य2323
वा विनिश्चयात् । सन्निव 2324 ताः2325 । ततः तदभावप्राप्तेः परस्य प्रमाणविरोध इति मन्यते ।
अत्रैवार्थे नहि इत्यादि वृत्तिर्भविष्यति । अथवा, सामान्यानां सत्त्वादीनां या अनुस्यूतिधियः
इदं सामान्यम्, इदं सामान्यम् इति बुद्धयः, बहुवचनात् तथाभिधानानि च यानि ताः तानि
च न स्युः इति । कुत एतत् ? इत्यत्राह--एकस्य इत्यादि । एकस्य एकस्य १४१ क
अप2326रसामान्यसहायरहितस्य सत्त्वादिसामान्यस्य विनिश्चयात् । अत्रापि न चैकवस्तुसम्ब
न्धम् इत्यादि व्याख्यातम् । समवायिनां च या अनुस्यूतिधियः ताश्च न स्युः, बहुवचनं
पूर्ववद् व्याख्येयम् । कुत एतत् ? इत्यत्राह--एकस्य इत्यादि । एकस्य असहायस्य द्रव्यस्य
गुणस्य कर्मणः समवायस्य अन्यस्य च विनिश्चयात् । अत्र व्याख्यानम्--समवायस्य
इत्यादि । समवायस्य वा स्वतन्त्रस्य समवायसम्बन्धरहितस्य विनिश्चयात् । अत्र व्याख्यानं
न चेह इत्यादि ।
नहि इत्यादिना कारिकार्थमाह--नहि भिन्नेषु । केषु ? इत्याह द्रव्य इत्यादि । तेषु
किम् ? इत्यादि2327 अनुवृत्तिज्ञानं सद् द्रव्यं सन् गुणः सत् कर्म इत्याद्यनुगमज्ञानं
युक्तम् उपपन्नम् सदृशप्रतीतिर्वा अनेन अयं समानः इति बुद्धिर्वा नहि युक्ता इति
सम्बन्धः । यत् परस्य2328 युक्तं तदाह--किन्तर्हि किन्न तेषां द्रव्यादीनाम् एकेन असाधारणेन
सामान्यादिना सम्बन्धः समवायः तस्य प्रतीतिरेव युज्यते नान्यानुभूतानामिक 2329सूत्रसम्बन्धप्रतीतिवत् । यदि वा, ते2330 च, एकं च सामान्यादि सम्बन्धश्च समवायः तेषां
प्रतीतिरेव परस्परविलक्षणानां युज्यते । ननु समवायस्य अतिसूक्ष्मत्वेन अनुपलक्षणाद् भ्रान्त्या
तदनुवृत्तिज्ञानमिति चेत्; अत्राह--भ्रान्तेरभावात् अनुवृत्तिज्ञानविभ्रमाऽयोगात् जातितद्वताम्
अवयव-अवयविनां गुण-गुणिनां क्रिया-तद्वतां सम्बन्धस्य च भेदेन निर्णये विभ्रमाऽभावात् ।
न वै खलु घट१४१ ख पटयोर्भिन्नयोः निर्णयेएकस्य2331 अन्यतरानुवृत्तिप्रतीतिरिति मन्यते ।
ननु यदुक्तम्--द्रव्यादिषु भिन्नेषु अनुवृत्तिज्ञानं सामान्यनिबन्धनं न भवति इति; तदयु
क्तम्; अनुमानबाधनात् प्रतिज्ञायाः । तच्च अनुमान2332म्--द्रव्यादिषु भिन्नेषु अभिन्नं ज्ञानं ततो
भिन्नविशेषणनिबन्धनं तत्प्रत्ययविशिष्टप्रत्ययत्वात्2333 पुरुषे दण्डीतिप्रत्ययवत् इति चेत्; अत्राह—
नचैक इत्यादि । न च नैव एकेन वस्तुना सामान्येन यः सम्बन्धः तमन्तरेण भिन्नेषु
द्रव्यादिषु समानप्रत्ययो न भवत्येव अपि तु भवत्येव, प्रतिषेधद्वयेन प्रकृतार्थगतेः । कुत एतत् ?
इत्यत्राह--सामान्यानाम् इत्यादि । सामान्यानां सत्त्वादिजातीनां स्वतः अन्यसम्बन्धरहितानाम्
आत्मनैव सत्त्वज्ञेयत्वादि आदिशब्देन पदार्थत्वपरिग्रहः, तस्य प्रतीतेरभावप्रसङ्गात् । नच
इत्यादिना गतेन सम्बन्धः । अस्ति च तत्प्रतीतिः, ततोऽनैकान्तिको हेतुरिति मन्यते ।
170
एतेन सामान्यं सामान्यम् इति प्रतीतिः चिन्तिता ।
ननु किमुच्यते--तदभाव2334प्रसङ्गात् इति, यावता स्वत एव तेषां2335 तत्र सामर्थ्यम्, तत एव
सेति चेत्; अत्राह--स्वतः इत्यादि । केषाञ्चित् सामान्य-समवाय-अन्त्यविशेषाणां सत्त्वं विद्य
मानत्वम्, अन्यथा प्रधा2336नादिवत् कुतस्तद्व्यवस्था, नाऽपर2337सत्तासम्बन्ध
मन्तरेण अनुस्यूतिप्रत्ययहेतुत्वं नेतरेषां द्रव्यादीनाम् इत्येवम् अस्यापि वैशेषिकस्यापि न केवलं
सौगतस्यैव १४२ क निष्प्रमाणिका प्रवृत्तिः ।
अत्र कश्चिदाह--सामान्यादौ सत्त्वज्ञेयत्वा वंसतिसभिष्यति 2338 कुतो योगिनामपि ततः2339 प्रधानादिविपर्ययेण सामान्यादिसिद्धिः ? कथं च सा त2340त्रोपचरिता ?
भिन्न2341सत्तादिवस्तुसम्बन्धमन्तरेण उत्प2342त्तेः; द्रव्यादौ सा तथा2343 स्यात्, अत्रापि त2344दभावाद् 2345अप्रतीतेः ।
तदुक्तम्--न पश्यामः क्वचित् किञ्चित् सामान्यं वा सिद्धिवि॰ २ । १२ इत्यादि ।
तत्प्रतीतेः 2346अत्र तदनुमानं च चिन्तितम् । यदि पुनस्तत्र2347 तदुपचारात् अत्र सा भिन्नविशेषण
निमित्ता2348 अन्यथा तदयोगादिति मतिः; सापि न युक्ता; अत्र2349 उपचारात् तत्र2350 मुख्या इत्यस्यापि
प्राप्तेः । न च स्वयंकल्पितात् मुख्योपचारविभागात् तत्त्वसिद्धिः; अतिप्रसङ्गादिति ।
अपरस्त्वाह--सामान्यं सामान्यम् इत्यनुस्यूतिप्रत्ययस्य समवायहेतुत्वात् स्वतः इत्या
द्ययुक्तमिति; तन्न; इदमिहेतिप्रत्ययस्य तन्निमित्तत्वात्2351, इतरथा घटोऽयं घटोऽयम् इत्यादेरपि
प्रत्ययस्य तन्निमित्तत्वसिद्धेः किं सामान्येन ? अपि च, किमिदं सामान्यं नाम इति प्रश्ने
किमुत्तरं वक्तव्यम् ? एकम् अनेकवृत्ति तत्2352 इति चेत्; अवयविद्रव्य-संयोग-द्वित्वादिसंख्यादौ2353
प्रसङ्गः । अनुवृत्तिविज्ञाननिमित्तमिति चेत्; समवायः सामान्यं प्रसक्तम्2354 इति न सामान्यं
सामान्यम् इति ज्ञानं 2355तन्निमित्तमिति साधूक्तम्--स्वतः इत्यादि । भवतु तर्हि सामान्यादीनामपि
अन्यतः सत्त्वमनुस्यूतिप्रत्ययहेतुत्वं चेति चेत्; अत्राह--अन्यथा १४२ ख इत्यादि । अन्येन
स्वतः ततप्र2356त्ययहेतुत्वाभावप्रकारेण अन्यतः तद्भावप्रकारेण सामान्यानां समवायस्य च
अनवस्थाऽनुषङ्गात् अस्यापि2357 निष्प्रमाणिका वृत्तिः इति सम्बन्धः । तथाहि--द्रव्यादिवत् यदि
सामान्यानामपि अपरसामान्यसम्बन्धात् सत्त्वं तत्प्रत्ययहेतुत्वं वा; तर्हि तत्सम्बन्धात्तस्यापि
अपरसत्सम्बन्धात् तस्याप्यपरसत्सम्बन्धादित्यनवस्था । समवायस्यापि अन्यतः तत्त्वे2358; अन्यस्य
समवायस्य चान्यः समवाय इति समवायानवस्था ।
171
2359 अथ मतम्--सामान्यसमवायानवस्था अथ मतम्--सामान्यसमवायानामपि सत्तासम्ब
न्धे; द्रव्यादिवदपरसामान्यसम्बन्धः स्यात्, न चैवमिति । अयमपि 2360परस्यैव दोषोऽस्तु न जैनस्य,
तेन क्वचिदन्यतस्तत्त्वानभ्युपगमात् । कुत एतत् ? इत्यत्राह--सामान्य इत्यादि । सामान्य
तद्वतोः जातितद्वतोः तादात्म्यं कथञ्चिदेकत्वं युक्तम् उपपन्नं यत इति ।
एवं तावद् द्रव्यादिभ्यो भिन्नं सामान्यं निराकृत्य सांप्रतं तत्सम्बन्धं निराकुर्वन्नाह—
समवायस्य इत्यादि । ननु सोऽपि समवायानवस्थानुषङ्गात् इत्यनेन निरस्तः; सत्यम्;
तथापि परतो जात्यादीनां तत्त्वे निरस्ते इदानीमन्यथापि निराक्रियत इति विशेषः । अत्र 2361परस्य
अनेकं दर्शनम्--स्वत एव समवायिषु समवायो वर्त्तते इत्येकम्2362 । १४३ क विशेषणीभाव
सम्बन्धात् इत्यपरम्2363 । न वर्त्तते इत्यन्यत् । तदेतद् दर्शनत्रयं चेतसि व्यवस्याप्य प्रथमे तावद्
दूषणं योजयति--समवायस्य समवायान्तराभावेऽपि स्वत एव इति यावत्, वृत्तौ समवा
यिषु वर्त्तते 2364 अङ्गीक्रियमाणे किं पुनः इतरेषां द्रव्यादीनां तथैव येनैव प्रकारेण सम
वायस्य तेनैव2365 वृत्तिर्न स्यात् ? स्यादेव । तथा च किं समवायकल्पनयेति भावः । अत्रैव दूष
णान्तरमाह--न च इत्यादि । न च इह विषाणादिषु गौः शाखादिषु वृक्षः इत्येवं प्रतीतिर्बुद्धिः
स्याद् भवेत्, समवायस्य कार्यत्वेन सम्बन्धिनी इति सम्बन्धः । एवं मन्यते इह विषाणा
दिषु गौः शाखादिषु वृक्षः इति बुद्धेः समवायः साध्यते तत्कार्यभूतायाः, यदा तु समवायः
स्वत एव क्वचिद् वर्तते तह 2366 समवायो वर्त्तते इति बुद्धिर्न समवायनिमित्ता यथा तथा
2367प्रकृतापि इति, अनेन तद्धेतोर्व्यभिचार उक्तः । द्वितीये समवायस्य समवायान्तराभावे अपि
शब्दाद् अन्यस्य विशेषणीभावसम्बन्धस्य भावे वृत्तौ किं पुनः इतरेषां द्रव्यादीनां तथैव
समवायाद् वृत्तिर्नस्यात् ? स्यादेव, इति समवायतद्द्रव्यादीनामपि क्वचिद् वृत्तौ विशेषणीभाव
सम्बन्ध इति मन्यते । दूषणान्तरमाह--न चेह इत्यादि । पूर्ववद् व्याख्यानम् । अयं तु विशेषः
इह समवायो वर्त्तते इत्यस्याः प्रतीतेः यथा विशेषणीभावः कारणारथा 2368
2369अन्यस्या अपि इति । अथवा, विशेषणीभावः १४३ ख सम्बन्धो यदि सम्बन्धान्तरं 2370
स्वसम्बन्धिषु वर्तते; तह नि 2371वस्थानात् नचेत्यादि दूषणम् । अथ स्वतः; समवायोऽ
पि 2372तथैव वर्तते इति समवायस्य इत्यादि तदवस्थम् । यदि पुनः, न ते समवाये तथा प्रसङ्गः
इति कुतः 2373ततः इहेदम् इति प्रतीतिः ? तृतीयेऽपि समवायस्य तदन्तराभावे, अपिशब्दो
भिन्नप्रक्रमः वृत्तौ इत्यस्य अनन्तरं द्रष्टव्यः । ततोऽयमर्थः--वृत्तावपि, अपि शब्दाच्च 2374वृत्तौ
किं पुनः समवायेन इति विभक्तिपरिणामेन सम्बन्धः । कुत एतत् ? अत्राह--इतरेषां द्रव्या
172
दीनां तथैव वृत्तिर्न स्यात् । न खलु इदमनु2375वर्त्तते इत्येतत् 2376तदसम्बन्धाद् युज्यते;
यतः कुतश्चित् तदनुषङ्गात् । सम्बन्धात् स्यात् इति चेत्; कुतः सम्बन्धः2377 समवायः, सम्बन्धा
सम्बन्धाद् 2378गगनादिवत्2379 ? दूषणान्तरमाह--न चेह इत्यादि । अत्रायमर्थः—
यत एव न द्रव्यादीनां क्वचिद् वृत्तिः अत एव तत्प्रतीतिरपि न स्यादिति, 2380अन्यथा ईश्वरादेरेव
स्यात् । कथं वा कस्यचित् प्रत्यक्षः समवायः इन्द्रियार्थसन्निकर्षाभावात् ? सर्वथापि 2381 तत्प्रत्यक्षत्वे अलं चक्षुषोऽर्थेन सन्निकर्षसाधनेन ?
अनेन यदुक्तं परेण2383--सर्वस्य सामान्यस्य सर्वगतत्वे समवायस्य च गोत्वादिप्रत्यय
साङ्कर्यमिति दधि खादेति चोदितः उष्ट्रमपि धावेत् प्र॰ वा॰ ३ । १८३ 2384इत्यत्र
चोद्ये प्रत्युत्तरम्--सम्बन्धस्यापिवि2385शेषेऽपि न सम्बन्धिनः सः2386, नहि कुण्डबदरयोः
संयोगो यथा कुण्डेबदरे चवर्त्तते2387 तथा 2388बदरमपि इति तद् दूषयन्नाह--१४४ क
सामान्य इत्यादि । इदमत्र तात्पर्यम्--सर्वसर्वगते सामान्ये इदं प्रत्युत्तरम्, व्यक्तिसर्वगते वा ?
प्रथमपक्षे सामान्यसमवाययोर्व्यापित्वेऽपि क्वचिदेव द्रव्यत्वस्य पृथिव्यादिषु एव गुणत्वस्य
रूपादिष्वेव कर्मत्वस्य गमनादिष्वेव समीहितप्रत्ययहेतुत्वं द्रव्यादिप्रतीतिनिमित्तत्वं नान्यत्र
इत्येवं वैचित्र्यस्य तयोः2389 2390समर्थेतरस्वभावभेदेन शबलत्वस्य संभवे अङ्गीक्रियमाणे द्रव्यमेव
सामान्यविशेषात्मकं चित्रं भवितुमर्हति । एवं मन्यते 2391तयोर्व्यापित्वपक्षे नेदं प्रत्युत्तरम्—
सम्बन्धस्याऽविशेषेऽपि तं 2392 सम्बन्धिनः सः इति; सम्बन्धवत् सम्बन्धिनोऽपि
सामान्यस्याविशेषात्, इदं तु युक्तम्--तदविशेषेस्वा 2393त्मभूतकार्यजननशक्तिविशेषः2394
इति । 2395तत्र च सर्वत्रानेकान्तसिद्धिः । द्वितीये पक्षे2396 स्वविशेषव्यापित्वं देशादिभिन्नानेकस्वाकार
व्यापित्वं निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च कथं केन प्रकारेण स्वस्थः
पिशाचाद्यनुपहतः प्रस्थापयेत् । ननु 2397तथाविधस्यापि सर्वात्मना स्वावारेषु 2398 वृत्तेः
तत्तस्य स प्रस्थापयेदिति चेत्; अत्राह--द्रव्य इत्यादि । द्रव्यादिषु प्रत्याधारं तस्य भेदात्
स्वरूपहानेः कथं प्रस्थापयेत् इति ? यत एवं तत् तस्मात् एतत् प्रस्तुतप्रस्तावव्यवस्थाप्य
मानं प्रत्यक्षं द्रव्यपर्यायात्मकमेव । यदि वा, एतत् विचार्यमाणं वस्तु प्रत्यक्षं तत्परिच्छेद्यं
द्रव्यपर्यायात्मकमेव युक्तम् इति ।
173
अन्यथानुपपन्नत्वम् इत्यादिकम्, अन्यच्च 2399 स्वलक्षणादर्शनम्, वैशे
षिकस्यापि 2401भागिनो2402 १४४ ख वर्त्तननिषेधं च दर्शयन्नाह—प्रत्यक्षम् इत्यादि ।
अन्तम् 2403 अपि शब्दो भिन्नप्रक्रमः प्रत्यक्षम् इत्यस्यानन्तरं द्रष्टव्यः । प्रत्य
क्षमपि द्रव्यं घटादि परोक्षं दृश्येतरात्मकं यतः ततो गुणपर्यायात्मकम् इति । कुत
एतत् ? इत्यत्राह--स्वतः स्वरूपेण सिद्धस्य निश्चितस्य द्रव्यस्य अनुमितेः अनुमेयत्वाद्
अन्यथा सर्वो हेतुः आश्रयासिद्धः स्यात् । न चैतदिष्यते परेण ।
ननु यदि त2404त्सिद्धं कथमनुमेयमिति चेत् ? अत्राह--फलोपजननशक्त्याद्यात्मना । नहि
व्यक्तिवत् शक्तिरपि तस्य2405 प्रत्यक्षा; त2406दनुमानवैफल्यप्रसङ्गात्, तथा व्यवहाराभावाच्च । यदि पुनः
सौगतस्येव नैयायिकस्यापि अविकल्पं दर्शनं ततोऽयमदोषः इति; तदपि नोत्तरम्; सौगतेन
सहाय2407स्मै जलाञ्जलेर्दानात् । निश्चिते च न विभ्रमभाव इत्युक्तम् । तन्न शक्तिः प्रत्यक्षा ।
नापि शक्तिवद् व्यक्तिरपि परोक्षा; सर्वस्य आन्ध्यप्राप्तेः प्रमाणविरोधात् । एवमपि व्यक्ति
शक्त्योरभेदे न त2408तो गुणपर्यायात्मकं तदिति चेत्; न प्र2409त्यक्षेतरैकान्तः स्यात् । भेदादिति चेत्;
कथं द्रव्यस्य शक्तिः इति व्यपदेशः अतिप्रसङ्गात्2410 ? तत्र समवायात्; न; 2411अस्य निषेधात् ।
इहेतिप्रत्ययहेतुः समवायस्य शक्तिः यदि 2412ततो भिन्ना; कथं तस्य इति व्यपदिश्यतां समवायान्त
राभावात् ? चर्चितमेतदिति यत्किञ्चिदेतत् ।
तं प्रति दूषणान्तरमाह--सामान्यादेकान्तः 2413 ।
सामान्यादि एकान्तेन विविक्तं भिन्नम् ? कुतः ? अर्थसमवायादेः १४५ क
अर्थात् द्रव्यादेः समवायाद् आदिशब्दाद् अन्त्यविशेषात् । समवायादिग्रहणं दृष्टान्ता
र्थम् । यथा 2414तस्य सामान्यादि ततो विविक्तमदृश्यम् हि यस्मात्् तस्माद् असत् तथा
2415अस्यापि इति । तथा च प्रयोगः--यद् यद्रूपतया कालत्रयेऽपि न प्रतीयते न तत् तद्रूपतया
सत् यथा आत्मादि पुद्गलरूपतया कालत्रयेऽपि अप्रतीयमानम्, तद्रूपतया असत्त्वेन प्रतीयते
च एकान्तेन अर्थसमवायादेः विविक्तं सामान्यादि इति । अत्रैव दूषणान्तरमाह--प्रत्येकम्
इत्यादि । सामान्यादि एकमेकं प्रत्येकं समवायिषु मध्ये । कथम्भूतेषु ? द्विबहुषु द्वयोः पर
माण्वादिद्रव्ययोः कार्य2416द्रव्यादि वर्त्तत इति द्विग्रहणं स्वंशैः स्वैकदेशैः सर्वात्मना
सर्वस्वभावेन न वर्त्तते इत्युपस्कारः । चर्चिमेतत् ॥ छ ॥
इति र वि भ द्र पादोपजीव्य न न्त वी र्य विरचितायां सि द्धि वि नि श्च य टी का यां
सविकल्पकसिद्धिः द्वितीयः प्रस्तावः ॥ छ ॥
-
भूतकालार्थे क्ते प्रत्यये सति ।
↩ - क्ते सति↩
-
षष्ठ्या विग्रहे सति इत्यर्थः ।
↩ -
उद्धृतमिदम्--न्याय
↩
वि॰ वि॰ द्वि॰ पृ॰ १८७, ३६० । श्रुतमविस्पष्टतर्कणम्--न्यायकुमु॰ पृ॰ ४०४ । - त्या↩
- व↩
- अशाब्दा↩
-
यथा बौद्धानाम्
↩
अनुमानं सामान्यविषयं न तथा । - भि↩
-
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम्--त॰ सू॰ ।
↩ -
बौद्धः प्राह ।
↩ -
निर्विकल्पकम् ।
↩ -
विकल्पः ।
↩ - र्द↩
-
एकत्वादेः ।
↩ -
सर्वं क्षणिकं सत्त्वादित्यादिकम् ।
↩ -
न विकल्पोत्पत्तिः, अतः समारोपव्य
↩
वच्छेदाय अनुमानं सफलमिति । -
नीलादौ, न क्षणिकत्वादौ ।
↩ -
उद्धृतोऽयम्--सर्वद॰ सं॰ पृ॰
↩
३० । - कामुकशुना↩
- कुणपं↩
- तिस्रो↩
-
वासनापरिपाकस्य ।
↩ - क्षण↩
-
पूर्वोत्तरपर्यायग्राहकम् ।
↩ -
आत्मनः ।
↩ -
ज्ञानम् ।
↩ -
नैयायिकस्य ।
↩ -
तुलना--अनित्यः शब्दः गुणत्वे सति अस्मदादीन्द्रिय
↩
विषयत्वात् बुद्धिवत् ।--न्यायवा॰ पृ॰ २९९ । -
विभुद्रव्यमत्र आत्मा ।
↩ -
चित्रविचित्ररूपेण ।
↩ -
अनेकाकारेण ।
↩ -
यौगः ।
↩ -
एकस्वभावेन विषयीकरणेऽपि अर्थभेदश्चेत् ।
↩ -
सुखे विनश्यति
↩
सति वा न दुःखमोहादयो विनश्यन्ति । -
सुखदुःखमोहादीनाम् ।
↩ - भेदभृत् न तु↩
-
साकल्येन ।
↩ -
विपक्ष
↩
भूतात् चित्रज्ञानात् । -
सुखादीनाम् ।
↩ -
चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं चित्र
↩
मनेकमशक्यविवेचनाश्च बुद्धेर्नीलादयः ।--प्र॰ वार्तिकाल॰ ३ । २२० । -
सन्ताननिषेधक ।
↩ -
बौद्धः ।
↩ - तर्वादिभिः↩
-
उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धेतुकं कार्यत्वात् इति ईश्वरानुमाने पक्षीकृतैः तर्वादिभिः व्यभिचार
↩
उद्भाव्यते यत्--ते कार्याः न च बुद्धिमद्धेतुकाः । द्रष्टव्यम्--प्र॰ वा॰ १ । १४--१७ । -
एको जीवः पूर्वोत्तर
↩
पर्यायौ व्याप्नोतीति भावः । - सन्↩
-
यादृशोऽनुभवस्तादृशी स्मृतिरित्यभेदः ।
↩ - णानुभवात्↩
- क्ता↩
-
स्मृतिः ।
↩ -
व्याप्तुं योग्यस्य विशेषस्य
↩
अप्रतिपत्तौ । - अर्थं च↩
- दातुमेव↩
-
विशेषाकारेण ।
↩ - वानां न↩
- वानाम्↩
-
अनेन धर्मकीर्तिना सर्वद्रव्याणां सर्वात्मकत्वं कल्पयित्वा चोदितो
↩
दधि खादेति किमुष्ट्रं नाभिधावति इति दूषणं दत्तम्, तन्निराकृतम् । -
अवयविनि ।
↩ -
स्थूलस्थूलतरादिव्यवहारे ।
↩ - वेष्वपि↩
-
बौद्धः ।
↩ - वन्वेतुं↩
-
द्रष्टव्यम्--पृ॰ २ टि॰ १० ।
↩ -
स्थवीयांसम् ।
↩ -
अत्रायं पूर्वपक्षः--पररूपं स्वरूपेण यया संव्रियते धिया । एकार्थप्रतिभासिन्या
↩
भावानाश्रित्य भेदिनः ॥ -
अन्ये तु इति पदेन अस्य व्याख्यान्तरं सूचयति टीकाकारः ।
↩ - सन्↩
-
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥
↩
--प्र॰ वा॰ । -
बौद्धमत ।
↩ -
सन्तानान्तराणाम् ।
↩ - न्य↩
- सा↩
-
अनुपलम्भाद्धेतोः सन्तानान्तरस्य अभावं कृत्वा ।
↩ -
विज्ञानवादी ।
↩ -
ईहाज्ञानस्य विद्यमानत्वे सत्येव ।
↩ -
ईहाज्ञानस्य परिणामिकारणभूतम् ।
↩ -
मानसम् ।
↩ -
भिन्नं बाह्यं वस्तु ।
↩ - किम् ?↩
-
अक्षज्ञानम् ।
↩ - नाऽ↩
- अनुमननात्↩
-
द्वितीयः श्लोकः ।
↩ -
क्रमेण ।
↩ -
बौद्धः ।
↩ - ईहा इति↩
-
शान्तभद्रस्त्वाह--यद्यपि प्रत्यक्षतः तस्माद् भेदो न लक्ष्यते कार्यतो लक्ष्यत एव । कार्यं हि
↩
नीलादिविकल्परूपं स्मरणापरव्यपदेशं न कारणमन्तरेण कादाचित्कत्वात् । न चाक्षज्ञानमेव तस्य कारणं
सन्तानभेदात् प्रसिद्धसन्तानान्तरतज्ज्ञानवत् । ततोऽन्यदेवाक्षज्ञानात्तत्कारणं तदेव च मानसं प्रत्यक्षमिति ।
--न्यायवि॰ वि॰ प्र॰ पृ॰ ५२६ । इह शान्तभद्रेण सौत्रान्तिकानां मतं दर्शयता पूर्वं चक्षू रूपे चक्षुर्विज्ञानं
ततस्तेनेन्द्रियविज्ञानेन सहजक्षणसहकारिणा तृतीयस्मिन् क्षणे मानसप्रत्यक्षं जन्यते इति व्याख्यातम्...इह
पूर्वैः चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव इति चाशङ्क्याभिहितम्--देवदत्तेनापि दृष्टे यज्ञदत्तस्यापि
विकल्पप्रसङ्गः...--न्यायबि॰ ध॰ पृ॰ ६१-६२ । - दिजं युक्तम्↩
- तद्वत्↩
-
गर्दभपुत्रादपि ।
↩ -
इन्द्रियाध्यक्षात् ।
↩ -
मानसप्रत्यक्षस्य ।
↩ - किन्तु↩
-
इदमित्यादि यज्ज्ञानमभ्यासात् पुरतः स्थिते । साक्षात्करणतस्तत्तु प्रत्यक्षं मानसं
↩
मतम् ॥--प्र॰ वार्तिकाल॰ पृ॰ ३०५ । -
नीलादिप्रतीतिवत् ।
↩ -
अक्षज्ञानम् ।
↩ -
स्वस्वरूपात्मकम् ।
↩ -
अवस्थातुरनिर्णयात् ।
↩ - त्र↩
- द्व्या↩
-
पूर्वापरयोः ग्रहणे ।
↩ - रना↩
-
तुलना--यदि कालकलाव्यापिवस्तुग्रहणमक्षतः । सर्वकालकलालम्बे ग्रहः
↩
स्यान्मरणावधेः ॥--प्र॰ वार्तिकाल॰ पृ॰ ५९२ । - नेनाऽना↩
-
मध्यक्षणवत् वर्तमानत्वात् ।
↩ -
इन्द्रियज्ञानस्य
↩
इन्द्रियेभ्यः अनुत्पादात् । -
इन्द्रियज्ञानजन्यम् ।
↩ -
मनःसंविदः ।
↩ -
मानसज्ञानकारणम् ।
↩ -
मानसम् ।
↩ -
कल्पनयैव ।
↩ -
मानसमपि ।
↩ -
कल्पनायाः ।
↩ -
घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुरिव गडुः निष्फ
↩
लत्वात् ।--हेतु॰ टीकालो॰ पृ॰ २९५ । प्र॰ वा॰ स्व॰ टी॰ पृ॰ २१७ । - ले↩
- विशदः↩
-
धत्तूरकस्य ।
↩ -
मानसाध्यक्षजनितम् ।
↩ - सः↩
-
अग्नि ।
↩ -
व्याख्याकाराः ।
↩ -
गर्भस्थेऽपि ।
↩ -
भट्टाकलङ्कदेवेन ।
↩ - णत्वात्↩
- भवतः↩
- तर्को न↩
- धूमसामा↩
-
ईहादेः ।
↩ - तस्य↩
-
अतत्कारणकार्यव्यावृत्तिरूपस्य सामान्यस्य निश्चयः संजायते ।
↩ -
बौद्धः ।
↩ - ष्याः↩
-
सत्ता
↩
सामान्यं विशेषणम् । -
दर्शनबलात् ।
↩ - ताकैवेति↩
-
वर्णसंस्थानादिसामान्यम् ।
↩ -
अपोहविषयः ।
↩ -
अपोह इत्युच्यते ।
↩ - विधाय↩
-
निरुत्तरः तत्र कृतः परेण । वस्तुस्वभावैरिह वाच्यमित्थं तथोत्तरे स्याद् विजयी समस्तः ॥--इति शेषः ।
↩ - असतः↩
- सद् व्यवच्छिन्द्यात् व्य↩
-
सौगतस्य ।
↩ -
न इन्द्रियजन्या, अपि तु मानसी निर्विकल्पजन्या वा ।
↩ -
अर्थसामर्थ्य
↩
समुद्भूतत्वादर्थजन्यैव सा । -
विकल्पबुद्धेरपि ।
↩ -
पृ॰ १३३ प॰ १ ।
↩ - कम्पे↩
-
क्रमेणैव ।
↩ -
क्रमेणैव ।
↩ -
समविषमाकारदर्शनविशेषान् ।
↩ -
मद्यपानाद्विना ।
↩ -
बौद्धाभिमत ।
↩ - चन्द्राद्यदर्शनं↩
- ब्धेः ।↩
-
एकत्वादिविशेषानुपलब्धौ ।
↩ -
बहिरर्थस्य ।
↩ - नश्यतीति↩
-
अन्तरपि ।
↩ -
अवायात्मकनिश्चयविषयो भवति ।
↩ - रन्निव↩
-
का इति पञ्चमीविभक्तेः संज्ञा ।
↩ -
तुलना—
↩
मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते । नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥--प्र॰ वा॰ ३ । २९५ । -
सादृश्यप्रभवापि ।
↩ -
स्पष्टा ।
↩ - वैक
ल्य↩ - त्त्वे↩
-
व्याप्यस्य ।
↩ -
व्यापकं विना अभवनात् ।
↩ - सूच्यते↩
-
बौद्धादयः ।
↩ -
सामान्यविशेषात्मकतत्त्वप्रतीतेः ।
↩ -
सामान्यदर्शनम् ।
↩ -
समदृष्टेः ।
↩ - प्तः↩
-
विशेषस्य अभाव एव ।
↩ -
उपलब्धिलक्षणप्राप्तो न भवति ।
↩ -
समदृष्टेः ।
↩ -
व्यापकभूतं
↩
सामान्यम् । - घटः↩
-
तुलना--अन्यथा उपलब्धिलक्षणप्राप्तानुपलम्भादभावो नानुपलब्धिमात्रात् । तथाप्यनुपल
↩
ब्धेरेव संशयः व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।--प्र॰ वार्तिकाल॰ पृ॰ १८ । - ब्धेरेव↩
- भाव↩
- द्, इतः↩
-
तुलना--दृश्यते
↩
कान्यकुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः ।--प्र॰ वार्तिकाल॰ पृ॰ १८ । -
संशयाभावात् ।
↩ -
सङ्केताग्राहिणो यथा शास्त्रार्थसन्देहो न भवति । अपि तु तस्य अप्रति
↩
पत्तिरेव । - समया↩
-
स्यादिति सम्बन्धः ।
↩ -
विशेषाग्रहणस्य ।
↩ -
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः, उभयांशावलम्बिस्मृति
↩
रूपत्वादस्य ।--प्र॰ वार्तिकाल॰ पृ॰ १८ । -
व्यभिचारः, तद्धि स्मरणपूर्वकमपि प्रत्यक्षं स्पष्टावभासि
↩
च । -
प्रत्यभिज्ञानम् ।
↩ - तुना↩
-
इति दूषणं दीयते ।
↩ -
दर्शनात् ।
↩ -
वस्तुस्वभावादेव ।
↩ -
आकारवती स्यात् ।
↩ -
तुलना--तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणाद् व्यवहारश्चेदनुमानं तथा सति ।--प्र॰
↩
वार्तिकाल॰ पृ॰ २४ । येन वार्तिककार एवमाह--तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्वव्यापारत्व
कारणास्मरणादित्यादि--न्यायबि॰ टी॰ टि॰ पृ॰ ३१ । आह च--तद्दृष्टावेव...स्मरणादभिलाषेण व्यवहारः
प्रवर्तते--सन्मति॰ टी॰ पृ॰ ४९८ । पुनश्चोक्तं दृष्टेषु संवित्सामर्थ्यभाविनं स्मरणादित्यादि--प्र॰ वा॰
स्व॰ टी॰ पृ॰ ६ । -
साकारतायाः ।
↩ -
दर्शनं साकारं ।
↩ -
निर्विकल्पिकामर्थबुद्धिम् ।
↩ -
सा
↩
धनं मेयरूपता ।--प्र॰ वा॰ । तस्मादर्थाधिगतेः प्रमाणं मेयरूपता ।--तत्त्वोप॰ पृ॰ ५३ । प्रकृतपाठः—
न्यायकुमु॰ पृ॰ १६७ । प्रमेयक॰ पृ॰ १०७ । प्रश॰ कन्द॰ पृ॰ १२३ । न्यायवि॰ वि॰ प्र॰ पृ॰ २४० ।
सन्मति॰ टी॰ पृ॰ ३१२ । स्या॰ रत्ना॰ पृ॰ १३६ । प्रमेयरत्नमा॰ २ । ९ । स्या॰ म॰ पृ॰ १३७ ।
प्रमाणमी॰ पृ॰ ३३ । सर्वद॰ पृ॰ ३६ । -
सर्वस्य सतः आकारमनुकुर्यादिति भावः ।
↩ -
योग्यतया ।
↩ - यदार्थाकारं↩
- सदर्थे↩
- सन्↩
- तन्न↩
-
अर्थाकार ।
↩ - न स आकारो↩
-
दृष्टान्तात् ।
↩ - तेनैव↩
-
बौद्धः ।
↩ - द्ध↩
- चाऽ↩
-
ब्रह्मसिद्धिः ।
↩ -
विभ्रमवादिनाम् ।
↩ - चेतनेतररूपानर्थानेव
इदन्तया↩ - फल्यं↩
- क्षयतो↩
-
सन्निकर्षात् ।
↩ -
इन्द्रियार्थसन्निकर्षरहित ।
↩ - ष्ट↩
-
इन्द्रियार्थसन्निकर्षविशिष्टः ।
↩ - ह्यौ↩
-
कर्मधारयसमासः ।
↩ -
भवति ।
↩ -
दर्शनं निमित्तं यस्य ।
↩ - न्↩
-
वासनाप्रबोधकारणभूतस्य ।
↩ - ध्यक्ष↩
- अनेकान्तं पश्यतीति↩
-
वत् इति निरर्थकं भाति, वनादिप्रत्ययो यथा भ्रान्तः केवलं समूहालम्बनः वृक्षादिव्यति
↩
रेकेण वनस्य स्वतन्त्रस्याभावात् । - न↩
- सिद्धौ↩
- क्ष्यम् अपेक्षाम↩
- मेवेयं↩
-
अविद्यमानापि ग्राह्यग्राहकसंविदाम् इति शेषः ।
↩ - त्त्वं↩
-
ननु इति
↩
वितर्के । - णोऽपि↩
-
परमार्थतः ।
↩ -
अनुमानं स्वीक्रियते ।
↩ -
ब्रह्मवादिनः सांख्यस्य वा ।
↩ - क्षमते↩
- तच्चित्रैक↩
- तस्मै अर्था याः↩
-
ईहा इत्युच्यते ।
↩ - एव↩
-
सामर्थ्यवतो द्रव्यात् ।
↩ -
भेदैकान्ते सामर्थ्य-सामर्थ्यवद्भावाऽयोगात् ।
↩ -
सामर्थ्य
↩
स्वरूपत्वात् । -
भेदेऽपि तस्येति स्वीकारे ।
↩ -
नित्यत्वात् व्यापकत्वादेकत्वाच्च सर्वं प्रति समानः
↩
समवाय इति भावः । -
भेदाविशेषेऽपि ।
↩ - क्वचित्↩
-
इष्यताम् ।
↩ - वत्तदन्तरे
णा2018स्वशब्दं विनापि ।
↩ -
स्वशब्दं विनापि ।
↩ -
भवस्य
↩
शिवस्यानुमानम् । -
नैयायिकानां दर्शनम् ।
↩ - तावेव अवग्रहेहयोरर्थौ↩
-
संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो
↩
रूपसाधर्म्यदर्शनात् ॥ इति शेषः । -
भेदाभेदवाद ।
↩ - क्तेः↩
-
कार्योपादोऽनुमीयते । अर्थान्तरान
↩
पेक्षत्वात् स स्वभावोऽनुवर्णितः ॥ इति शेषः । -
नैकरूपप्रवेनात् । द्वयोः स्वरूपग्रहणे सति सम्बन्धवेदनम् ॥ इति शेषः ।
↩ - याः↩
- क्तेः↩
- भवन् न नीलादावित्ये↩
- गृहीतं पश्येत्
न चैवम्↩ - इत्यतिप्रसङ्गात् ताम्↩
-
व्यवसायो
↩
विकल्पः संजायते, न तु स्वयं तन्निश्चयात्मकम् । - च्च↩
-
स्वार्थावायः ।
↩ -
निर्विकल्पकदृष्टिः ।
↩ - ञ्च↩
-
स्वार्थावायः ।
↩ - नत्तीत्य↩
- परि↩
-
निर्विकल्पेन ।
↩ -
विकल्पस्य अवस्तुभूतसामान्यविषयत्वात् ।
↩ -
निर्विकल्पात् ।
↩ - विषयात्ततः2044
निर्विकल्पात् ।
↩विकल्पः ।
↩
दिविषयात्तु2046निर्विकल्पात् ।
↩ -
निर्विकल्पात् ।
↩ -
विकल्पः ।
↩ -
निर्विकल्पात् ।
↩ -
निर्विकल्पस्य ।
↩ -
नीले विकल्पजनकत्वं क्षणिकांशे तदजनकत्वमिति रूपद्वया
↩
सम्भवादिति भावः । -
अनुमानहेतुत्वाभावात् ।
↩ - सम्बध्यते↩
-
एवमन्यत्र दृष्टत्वात् अनुमानं तथा सति ।
↩
इति शेषः । - निर्वि↩
-
भिन्नत्वाविशेषात् ।
↩ -
पूर्वापरगतम् ।
↩ -
स्मरणाभावात् ।
↩ -
अतीतानागतादौ ।
↩ -
योग्यदेशस्थितेऽक्षाणां वृत्तिर्नातीतभाविनि । तदाश्रितं च विज्ञानं न कालान्तरभाविनि ॥--प्र॰ वार्तिका
↩
ल॰ । उद्धृतोऽयम्--न्यायवि॰ वि॰ प्र॰ पृ॰ १४२ । -
पूर्वापरसदृशविकल्पेन ।
↩ -
स्मृतिः स्यात् ।
↩ -
पूर्वापरतादात्म्येन ।
↩ -
सदृशोऽयमिति विकल्पः ।
↩ -
पूर्वापरतादात्म्येन ।
↩ -
बौद्धेन ।
↩ -
बौद्धस्य ।
↩ - अलक्ष्यमनध्यवसेयं नियमेन↩
- अयं गौरित्यादि↩
-
बौद्धस्य ।
↩ -
स्वलक्षणदर्शनाद्वा ।
↩ -
स्वलक्षणम् । आद्यमसाधारणविषयमेव--हेतुबि॰, टी॰ पृ॰ २५ ।
↩ -
दर्शने ।
↩ -
स्थूलाकारस्य ।
↩ -
दर्शने ।
↩ -
स्वलक्षणानाम् ।
↩ -
परमाणुस्वलक्षणानि ।
↩ - सञ्चिताः↩
- राद् भिन्नेन↩
-
तिर्यगूर्ध्वताभेदम् ।
↩ - क्ता↩
-
यदा सन्निकर्षः तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम्...--न्यायभा॰ १ । १ ।
↩
३ । तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्षं प्रमाणम्...प्रमितिः द्रव्यादिविषयं ज्ञानम्...अथवा
सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणं...प्रमितिः गुणदोष
माध्यस्थ्यदर्शनमिति ।--प्रश॰ भा॰ पृ॰ १८७ । यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणं तदा
द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमितिरित्यर्थः । यदा निर्विकल्पकं सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रती
तिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षं...विशेष्यज्ञानं विशेषणज्ञानस्य फलं विशेषणज्ञानं
न ज्ञानान्तरफलं...यदा निर्विकल्पकं सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्षः प्रमाणम्, यदा
विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणमित्युक्तं तावत्...सम्प्रति हानादिबुद्धीनां फलत्वे
विशेष्यज्ञानं प्रमाणमित्याह...--प्रश॰ कन्द॰ पृ॰ १९९ । प्रमाणफलते बुद्ध्योर्विशेषणविशेष्ययोः ।
यदा तदापि पूर्वोक्ता भिन्नार्थत्वनिराक्रिया ॥ विशेषणे तु बोद्धव्ये यदालोचनमात्रकम् । प्रसूते निश्चयं पश्चा
त्तस्य प्रामाण्यकल्पना ॥ निश्चयं तु फलं तत्र नासावालोचितो यदा । तदा नैव प्रमाणत्वं स्यादर्थानवधार
णात् ॥ हानादिबुद्धिफलता प्रमाणं चेद् विशेष्यधीः । उपकारादिसंस्मृत्या व्यवायश्चेदियं फलम् ॥--मी॰
श्लो॰ प्रत्यक्ष॰ श्लो॰ ७०-७३ । -
विशेष्यज्ञानस्य ।
↩ -
मध्यक्षणावलोकनमात्रपर्यवसितम् ।
↩ -
गोविशेषे ।
↩ -
व्यक्तिनि
↩
ष्ठस्य । -
बौद्धस्य ।
↩ -
व्यवहारतः ।
↩ - यदि↩
-
यथानुदर्शनं चेयं मानमेयफलस्थितिः । क्रियतेऽविद्यमानापि
↩
ग्राह्यग्राहकसंविदाम् ॥--प्र॰ वा॰ इति मतस्य । -
कल्पनापोढमभ्रान्तं प्रत्यक्षम्न्यायबि॰ १ । ४
↩
इति प्रत्यक्षलक्षणत्वात् । - द्धेः↩
- सै↩
-
प्रमाणान्तरासिद्धिः ।
↩ - वोन्मत्त↩
- धर्म्यादेर↩
-
धर्म्यादिज्ञानस्य ।
↩ - क्षः↩
-
निबोधः ।
↩ -
टीकायाम् ।
↩ -
निबोधः ।
↩ -
ईहा ।
↩ - वति तन्नि↩
-
निबोधस्य ।
↩ - तावेव↩
- लक्षयति↩
- ल्पितस्य↩
-
समारोपव्यवच्छेदकम् ।
↩ - रादि↩
-
अनुभूतम् ।
↩ - षं↩
-
यद्यपि विशेषरूपेण लक्षणीकृत एव विचारः
↩
प्रवर्तते । - लक्षणीकृतविचारेऽपि↩
-
सदृशस्मृतिः ।
↩ -
कार्यकारणभावात्मकः ।
↩ -
नीलानुभववतः पुरुषस्य ।
↩ -
दर्शनवत् ।
↩ -
विशेषस्मृतिरपि ।
↩ -
अर्थक्रियाकारिस्वलक्षणाविषयत्वात् ।
↩ -
विकल्प
↩
बुद्धिसद्भावेनैव । -
नीलार्थक्रियाभिलाषिणः ।
↩ - तत्त्वे↩
- च्च↩
-
समानाकारस्मृतिः ।
↩ - धर्म्या↩
-
सौगतस्य ।
↩ -
प्रत्यक्षा
↩
भासस्य । -
प्रत्यक्षाभावे ।
↩ -
कल्पनापोढमभ्रान्तं प्रत्यक्षम् इति प्रत्यक्षलक्षणे ।
↩ - यस्य2128
बौद्धस्य ।
↩ -
बौद्धस्य ।
↩ -
तत्र स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानम्--न्यायबि॰ ।
↩ - तन्न↩
- यायाः↩
- वञ्चनमपि↩
-
सम्बन्धात् ।
↩ -
लिङ्गाभास-लिङ्ग्याभासरहितयोः अर्थात् सम्यक्लिङ्गलिङ्गिनोः अवञ्चनम् अविसंवादः ।
↩ -
पीते ।
↩ - ऽप्रामाण्य↩
-
बौद्धस्य ।
↩ -
व्यवहर्त्रभिप्रायवशात् ।
↩ - न तत्प्राप्तिमन्त इति तद↩
-
सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं
↩
व्यवस्यति ॥ इति शेषः । -
दर्शनदृष्टविषयत्वव्यवस्था ।
↩ -
विसंवादत्वस्वीकारात् ।
↩ -
अविसंवादात्, स्वलक्षणवस्तु
↩
विषयत्वाच्च । - कथं↩
- यस्य↩
-
बौद्धाभिप्रायेण ।
↩ -
प्रामाण्यं व्यवहारेण ।--प्र॰ वा॰ ।
↩ -
अविकल्पबुद्धेः ।
↩ - द्धेः↩
-
प्रत्यक्षानुमानरूपप्रमाणद्वयसंख्या ।
↩ -
विकल्पे ।
↩ -
तुलना--यद्यपि तेनानधिगतं सामान्यमधि
↩
गम्यत इति वर्ण्यते तथापि तदर्थक्रियासाधनं न भवतीति तदधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो
न प्रमाणम्...जातेस्तु अर्थक्रियासाधनत्वाभावादनधिगताया अधिगमेऽपि केशादिज्ञानस्येव न प्रामाण्यम् ।
--हेतुबि॰ टी॰ पृ॰ २७ । - स्युः↩
-
विज्ञप्तिमात्रमपि ।
↩ -
चित्रं तदेकमिति चेदिदं चित्रतरं ततः ।...चित्रं नीलपीताद्यात्मकं
↩
तत् पतङ्गादिकमेकमिति चेत्; इदम् चित्रमेकम् यदुच्यते तत् ततः चित्रपतङ्गादपि चित्रतरम् आश्चर्यतरम् ।
चित्रमिति नानारूपाणि तदेव पुनरेकमुच्यत इत्युपहसति ।--प्र॰ वा॰ मनोरथ॰ । -
विज्ञप्तिमात्रमपि ।
↩ -
प्रज्ञाकरोक्तम् ।
↩ -
नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात्पृ॰ ३४५
↩
यथा च न सुखादिव्यतिरेकेणापरं विज्ञानं तथा नीलादिव्यतिरेकेणापि ।पृ॰ ४०९, ४५४ । नीलान्न
व्यतिरेकेण विषयिज्ञानमीक्ष्यते पृ॰ ४०६ न हि सितासितादिव्यतिरेकेणापरा ग्राहकादिता प्रति
भासमानोपलभ्यते ।--प्र॰ वार्तिकाल॰ पृ॰ ३७८ । - वं↩
-
इदं वस्तुबलायातं यद् वदन्ति विपश्चितः ।
↩
यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥--प्र॰ वा॰ । - ता↩
- नाति↩
-
उत्तरं प्रदत्तं तदनवसरं स्यात् ।
↩ -
साध्यधर्मित्वे दृष्टान्तत्वे च ।
↩ -
प्रतिभासनात् ।
↩ -
निरंशज्ञानात्मके तद्व्यवहाराभावा
↩
दिति भावः । -
प्रज्ञाकरस्य ।
↩ - तद↩
- सत्यताऽसत्यता↩
- रः↩
- क्व ? अन्तः↩
- सति↩
- मै↩
-
निराकृततो इति पदं पुनरुक्तम् ।
↩ -
न नीलाद्यतिरेकेण ग्राह्य
↩
त्वमपरं क्वचित् । नीलादिता च विभ्रान्तविज्ञानेऽप्यवभासनात् ॥ पुरः स्फुटावभासित्वं भ्रान्तेर्वा न किमी
क्ष्यते । तस्मान्न किंचिद् ग्राह्यत्वं यद् भ्रान्तादतिरिच्यते ॥पृ॰ १७७ । नीलादयो हि स्वप्नप्रतिभास
वदसत्याः पू॰ १८५ ग्राह्यता प्रतिभासादन्या नास्ति पृ॰ १९६ । २९५ । तस्मादनादितथा
भूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्यग्राहकसंवेदनकल्पनाप्रवृत्तेः ग्राह्यादि
कल्पना । परमार्थतः संवेदनमेवाविभागमिति स्थितम् पृ॰ ३९८ ग्राह्यग्राहकभावो हि नैवास्ति
परमार्थतः । अपरप्रत्ययं रूपमतद्व्यावृत्तितस्तथा ॥--प्र॰ वार्तिकाल॰ पृ॰ ४२७ । -
कर्णकगोमिनामा
↩
प्रमाणवार्तिकस्ववृत्तिटीकाकारो बौद्धाचार्यः । -
यथास्वं प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥—
↩
प्र॰ वा॰ ३ । २१८ । -
सौत्रान्तिकेन ।
↩ -
अर्थपक्षे ।
↩ - मात्रं↩
-
अप्रत्यक्षश्चासौ उपलम्भश्च तस्य अस्वसंवि
↩
दितज्ञानस्य इत्यर्थः । तुलना--अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिध्यति ।--तत्त्वसं॰ श्लो॰ २०७४ ।
उद्धृतोऽयम्--न्यायवि॰ वि॰ प्र॰ पृ॰ ८२ । प्रमेयक॰ पृ॰ २९ । सन्मति॰ टी॰ पृ॰ ८१ । -
ज्ञान
↩
प्रतिभास । -
अर्थसिद्धिः ।
↩ -
तुलना--अन्यथानुपपन्नत्वमसिद्धस्य न सिध्यति ।"--न्यायवि॰ १ । १२ ।
↩
प्रमाणनि॰ पृ॰ १२ । प्रमेयरत्नमा॰ ३ । १५ । -
बुद्धेरप्रत्यक्षत्वम् ।
↩ -
विशेषाकारेण ।
↩ -
प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः
↩
स्याद्यः प्रमाणैः परीक्ष्यते । इति शेषः । -
बौद्धस्य ।
↩ - सं↩
- रेवाऽ↩
- त्वा↩
-
बुद्धेः ।
↩ - तस्याः↩
- क्षा↩
-
बहिरर्थोऽपि ।
↩ - र्तुम↩
- णं↩
-
विषयभूतम् ।
↩ - बाह्यवस्तु↩
-
प्रत्यक्षम् ।
↩ -
चिद्रूपमात्रम् ।
↩ -
अथावस्थानामग्रहणे न 2203
↩- पि↩
पूर्वापरव्याप्तिप्रतीतिः;
अवस्थाऽग्रहणेऽवस्थातृप्रतीतिः कथं भवेत् । व्याप्याप्रतीतावन्यस्य व्यापकत्वाप्रतीतितः ॥--प्र॰ वार्तिकाल॰ । - पि↩
-
आत्मा ।
↩ -
इति शङ्कायामुक्तम् ।
↩ -
व्याप्यभूतानाम् ।
↩ -
व्यापकस्य सामान्यस्य ते विशेषा
↩
इति । -
व्याप्ये ।
↩ -
व्याप्ये ।
↩ -
उभयकालभाविनः एकस्य ग्राहकप्रमाणाभावात् ।
↩ -
क्रमभाव्युभयव्यापिनः एकस्य सिद्धौ तथाभूतस्यात्मनोऽपि सिद्धिः स्यादिति भावः ।
↩ -
प्रत्यक्षाभावे ।
↩ -
अनुमानस्याप्यभावादिति ।
↩ -
सर्वतोऽव्यावृत्तत्वात् ।
↩ - र्थः↩
- इत्याह↩
-
आत्मनो नित्यस्य ।
↩ - न↩
-
परतः ।
↩ -
प्रतिभासः ।
↩ -
जडस्य ।
↩ -
बौद्धस्य ।
↩ -
अनु
↩
मानेन समारोपस्य व्यवच्छेदः क्रियते इति तयोः व्यवच्छेद्यव्यवच्छेदकभावः । -
तुलना--नीलान्न
↩
व्यतिरेकेण विषयि ज्ञानमीक्ष्यते । ज्ञानपृष्ठेन भेदस्तु कल्पनाशिल्पिनिर्मितः ॥--प्र॰ वार्तिकाल॰ पृ॰ ४०६ । -
नीलं न नीलम् इत्यप्यनुमानं स्यादित्यापादयति ।
↩ -
चक्षुरादि ।
↩ -
नीलाद्युपलम्भः ।
↩ -
भिन्नरूपेण ।
↩ -
चक्षुरादीनां ज्ञानत्वे ।
↩ -
द्वितीयस्य ।
↩ -
तद्ग्राहकाभिमतस्य ज्ञानस्य ।
↩ -
ग्राहकाभिमतं ज्ञानम् ।
↩ -
अप्रमाणसिद्धस्य दृष्टान्तत्वे ।
↩ -
अनित्यः शब्दः चाक्षुषत्वात् ।
↩ -
तुलना--वासनाबलभावित्वे बोधतैव प्रसज्यते । वासना स्मृत्यभिज्ञानकारणत्वेन लक्षिता ॥--प्र॰
↩
वार्तिकाल॰ पृ॰ ३१९ । -
जैनं प्रति ।
↩ -
वासनाकार्यत्वासिद्धेः ।
↩ - श्च↩
- क्षो↩
-
जं सामण्णं गहणं भावाणं
↩
णेव कट्टुमायारं । अविसेसदूण अट्ठे दंसणमिदि भण्ण+ए सम+ए ॥--गो॰ जी॰ । उद्धृतेयं गाथा धवला
टीकायाः सत्प्ररूपणायाम् । जं सामण्णग्गहणं दंसणमेयं विसेसियं णाणं ।--सन्मति॰ २ । १ । - सामण्णं गहणं दंसणमिदि↩
-
सामान्यम् ।
↩ - भेदो यस्य↩
- अपरा योजनिका2245
व्याख्या ।
↩ -
व्याख्या ।
↩ - 2247
तत् सत् द्विविधं पुद्गलात्मकम् पुद्गलभिन्नजीवादिरूपं च इत्यादिरूपेण ।
↩ -
तत् सत् द्विविधं पुद्गलात्मकम् पुद्गलभिन्नजीवादिरूपं च इत्यादिरूपेण ।
↩ - सर्वतः सर्वस्मात्↩
- क्तं↩
- णं↩
- र्वं↩
- चेतनेतर↩
-
कालादिभेदेन ।
↩ -
पलघटीमुहूर्तादिरूपस्य ।
↩ - प्रत्यक्षत्वात् पर↩
-
कालाणुरूपस्य ।
↩ -
अनुमान ।
↩ -
चेतनेतर
↩
सामान्येन । -
वस्तुसत्त्वम् ।
↩ -
उक्तं च--बुद्धिपूर्वां...मन्यते बुद्धिसद्भावः सा न येषु न तेषु धीः ॥
↩
--त॰ वा॰ पृ॰ २६ । धर्मकीर्तिकृतसन्तानान्तरसिद्धौ प्रथमश्लोकोऽपि ईदृश एव । पूर्वार्धः--न्यायवि॰
वि॰ प्र॰ पृ॰ ३०३ । - तन्मात्रे↩
- ?↩
- व्या2264
वचनादेः ।
↩
व्याहारादि↩ -
वचनादेः ।
↩ - हा↩
-
सुषुप्त्यनन्तरं प्रबोधावस्थायाम् ।
↩ - वचनं च↩
-
स्वप्नान्तिकशरीरसञ्चारदर्शनात्...
↩
--प्र॰ वार्तिकाल॰ २ । ५४, पृ॰ ७२ । यथा स्वप्नान्तिकः कायस्त्रासलङ्घनधावनैः । जाग्रद्देहविकाराय तथा
जन्मान्तरेष्वपि ॥--प्र॰ वार्तिकाल॰ २ । ३७ । -
अनेकविज्ञानसन्तानवादिनं प्रति ।
↩ - तन्नियमवत्↩
-
सन्तानान्त
↩
रासिद्धिप्रसङ्गरूपेण । - तां↩
- द्धेः↩
- अथ तर्वादौ न2275
व्यापारव्याहारात्मिका क्रिया ।
↩ -
व्यापारव्याहारात्मिका क्रिया ।
↩ -
बुद्धिपूर्वायाः क्रियाया एव ।
↩ - धर्म्यन्तरधर्मस्यापि↩
-
तर्वादौ ।
↩ -
बुद्धिपूर्वक्रियातः ।
↩ - चैतन्ये तद्रहितं↩
- चा↩
- र्ग्र↩
- ब्धेः↩
- स्यात् । भवान्↩
- वः↩
-
बौद्धस्य ।
↩ -
विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसंभवात् ।--न्यायबि॰ ३ । ५९ ।
↩
विज्ञानादिनिरोधो हि मरणं बौद्धबोधतः । असिद्धं यस्य तरुषु विज्ञानं तन्मतिस्तथा ॥--प्र॰ वार्ति
काल॰ पृ॰ ४६ । - नावगतम्↩
- दस्य↩
- श्चेत्↩
-
पृ॰ २ टि॰ १० ।
↩ -
निश्चयचित्तस्य आरोप
↩
चित्तस्य च परस्परं बाध्यबाधकभावात् । -
अनुमानम् ।
↩ -
समारोपव्यवच्छेदं करोति इत्याशङ्कायामाह--।
↩ -
समारोपव्यवच्छेद इत्युच्यते कार्ये कारणोपचारात् ।
↩ - धर्म्यादिकम↩
-
धर्म्यादिकम् ।
↩ - निर्लोठि↩
- प्रत्यक्षेऽपि न संभवति;↩
- च↩
- यात्मके च↩
- सति↩
- अन्येन प्रकारेण↩
-
स्वतः असिद्धौ अनुमानस्य असंभव इति भावः ।
↩ - द्धौ अ↩
-
प्रत्यक्षम् ।
↩ - ल्पं↩
-
द्रव्यत्वगुणत्वकर्म
↩
त्वादिना । -
प्रत्यक्षम् ।
↩ - विशेषणा↩
-
तुलना--विशिष्टबुद्धिरिष्टेह नचाज्ञातविशेषणा ।--मी॰ श्लो॰ अपोह॰
↩
श्लो॰ ८८ । -
प्रत्यक्षम् ।
↩ -
सत्तासामान्यस्य ।
↩ -
द्रव्यादिभिः ।
↩ -
द्रव्यत्वगुणत्वकर्मत्व
↩
सामान्यस्य । -
गुणकर्मभिः ।
↩ -
द्रव्यस्य ।
↩ - अव
यविना अवयवानाम्↩ -
अवयवैर्वा ।
↩ -
अवयविनः ।
↩ - तयः↩
-
विशेषस्य, अवयविनो वा ।
↩ - सन्ति च↩
-
अनुस्यूतबुद्धयः ।
↩ -
द्रव्यत्वगुणत्वादीनि अपरसामान्यानि ।
↩ - त्याह--↩
-
वैशेषिकस्य ।
↩ - नानामुक्ता
नामेक↩ -
द्रव्यादयः ।
↩ -
घटस्य पटस्य वा ।
↩ -
द्रव्यगुणकर्मसु सत्सदिति प्रत्ययो
↩
विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनः भिन्नेषु अनुगतप्रत्ययात् कम्बलादिषु नीलद्रव्यसम्बन्धात् नीलं
नीलमिति ज्ञानवत् ।...एवं दण्डीति ज्ञाने दण्डो निमित्तम्...--प्रश॰ व्यो॰ पृ॰ ६८७ । प्रश॰ कन्द॰
पृ॰ ३१३ । -
द्रव्यादिप्रत्ययात् विशिष्टप्रत्ययत्वात् ।
↩ -
सत्त्वज्ञेयत्वादिप्रतीतेरभावप्रसङ्गात् ।
↩ -
सामान्यादीनाम् ।
↩ -
सांख्याभिमत ।
↩ - स्था, स्वतः अपर↩
- त्वादौ असति सा मिथ्या
इति↩ -
सत्त्वादिप्रतीतेः ।
↩ -
सामान्यादौ ।
↩ -
भिन्नविशेषणं मुख्यं दण्ड्यादिवत्--प्र॰ वार्तिकाल॰ १९५ ।
↩ -
इति चेत्; ।
↩ -
उपचरिता ।
↩ -
भिन्नसत्तादीनां सम्बन्धाभावात् ।
↩ -
भिन्नस्य सामान्यस्य
↩
अप्रतीतेः । -
द्रव्यादौ ।
↩ -
सामान्यादौ ।
↩ -
अत एव मुख्या ।
↩ -
द्रव्यादौ ।
↩ -
सामान्यादौ ।
↩ -
समवायहेतुकत्वात् ।
↩ -
स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति...--प्रश॰
↩
भा॰ पृ॰ ३११ । -
सामान्यत्वप्रसङ्गः अनेकवृत्तित्वात् ।
↩ -
समवायेऽपि समवायः समवायः
↩
इत्यनुवृत्तिज्ञाननिबन्धनं भवत्येव । -
समवायनिमित्तम् ।
↩ - तत्प्र↩
-
वैशेषिकस्यापि ।
↩ -
सत्त्वे
↩
तत्प्रत्ययहेतुत्वे च । -
एतच्चिह्नान्तर्गतः पाठः पुनर्लिखितः ।
↩ -
वैशेषिकस्यैव ।
↩ -
वैशेषिकस्य ।
↩ -
अविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः ।--प्रश॰ भा॰ पृ॰
↩
३२९ । -
समवाये अभावे च विशेषणविशेष्यभावादिति--न्यायवा॰ १ । १ । ४ तस्माद् विना
↩
सम्बन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम्--न्यायवा॰ ता॰ टी॰ पृ॰ १११ । - वर्तने↩
-
स्वत
↩
एव । - तर्हि↩
-
इह शाखादिषु वृक्षः इत्यादि बुद्धिरपि ।
↩ - कारणं तथा↩
-
इह शाखादिषु वृक्षः इत्यादि प्रतीतेरपि ।
↩ - न्तरेण↩
- तदाऽन↩
-
स्वत एव ।
↩ -
समवायात् ।
↩ - च्चाऽ↩
- मत्र↩
-
समवाय्यसम्बद्धात् समवायात् ।
↩ -
तुलना--इत्ययुक्तः स सम्बन्धो न युक्तः समवा
↩
निभिः । आप्तमी॰ श्लो॰ ६४ । - सम्बन्ध्यसम्बद्धत्वात्↩
-
नहि स्वसम्बिन्धिभिः असम्बद्धः कश्चित् सम्बन्धो भवितुमर्हति ।
↩ -
वृत्त्यभावेऽपि तत्प्रतीतौ ईश्वरकालादेरेव सा प्रतीतिर्भवतु इति दोषः ।
↩ - 2381
सन्निकर्षाभावेऽपि ।
↩
पि↩ -
सन्निकर्षाभावेऽपि ।
↩ -
वैशेषिकेण ।
↩ -
चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।प्र॰ वा॰ इति बौद्धस्य प्रश्ने ।
↩ - स्यावि↩
-
अविशेषः, येन दध्याख्यः सम्बन्धी उष्ट्ररूपः स्यात् ।
↩ -
उभयनिष्ठत्वात् संयोगस्य ।
↩ -
बदराख्यं
↩
द्रव्यमुभयनिष्ठं न हि भवितुमर्हति । -
सामान्यसमवाययोः ।
↩ -
क्वचिदेव समीहितप्रत्ययहेतुतया
↩
सामर्थ्यमन्यत्र तु असामर्थ्यमिति स्वभावभेदेन । यद्यपि अपरिच्छिन्नदेशानि सामान्यानि भवन्ति
तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि पृ॰ ३१४ यथा कुण्डदध्नोः
संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदाद्
आधाराधेयनियमः ।--प्रश॰ भा॰ पू॰ ३२७ । -
सामान्यसमवाययोः ।
↩ - न↩
- षेऽप्या↩
-
स्वभावभूतशक्तिभेदः ।
↩ -
स्वभावभूतशक्तिविशेषस्वीकारे च ।
↩ -
स्वव्यक्तिसर्वगतत्वपक्षे ।
↩ -
निरंशस्य निष्क्रियस्यापि ।
↩ - स्वाकारेषु↩
- अन्य2399
बौद्धस्य ।
↩ -
बौद्धस्य ।
↩ - स्यावि↩
-
निरंशस्य वृत्तिप्रतिषेधम् ।
↩ - अत्र↩
-
द्रव्यम् ।
↩ -
द्रव्यस्य ।
↩ -
शक्त्यनुमान ।
↩ - न्य↩
-
व्यक्तिशक्त्यात्मकत्वात् ।
↩ -
अभेदे सति व्यक्तिः प्रत्यक्षा शक्तिः परोक्षेति द्वयात्मकता न
↩
स्यादिति भावः । -
घटस्यापि पटः स्यात् ।
↩ -
समवायस्य ।
↩ -
समवायात् ।
↩ - सामान्ये इत्यादि↩
-
समवायादेः ।
↩ -
द्रव्यादेरपि ।
↩ - कार्यं↩