सनत्कुमार उवाच |

अथ वृत्ते विवाहे तु भवस्यामिततेजसः |
प्रहर्षमतुलं गत्वा देवाः सहपितामहाः |
तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् || १ ||
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः |
नमः पवनवेगाय विरूपायाजिताय च || २ ||
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् |
नमो नीलशिखण्डाय अम्बिकापतये नमः || ३ ||
नमः पवनरूपाय शतरूपाय वै नमः |
नमो भैरवरूपाय विरूपनयनाय च || ४ ||
नमः सहस्रनेत्राय सहस्रचरणाय च |
नमो वेदरहस्याय वेदाङ्गाय नमो नमः || ५ ||
विष्टम्भनाय शक्रस्य बाहोर्वेदाङ्कुराय च |
चराचराधिपतये शमनाय नमो नमः || ६ ||
सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने |
नमः कपालमालाय कपालस्रग्मिणे नमः || ७ ||
नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः |
नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च || ८ ||
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च |
नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे || ९ ||
भगनेत्रनिपाताय पूष्णो दन्तहराय च |
नमः पिनाकशूलासिखड्गमुद्गरधारिणे || १० ||
नमो ऽस्तु कालकालाय तृतीयनयनाय च |
अन्तकान्तकृते चैव नमः पर्वतवासिने || ११ ||
सुवर्णरेतसे चैव सर्पकुण्डलधारिणे |
वाड्वलेर्योगनाशाय योगिनां गुरवे नमः || १२ ||
शशाङ्कादित्यनेत्राय ललाटनयनाय च |
नमः श्मशानरतये श्मशानवरदाय च || १३ ||
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः |
अशनीशतहासाय ब्रह्मण्यायाजिताय च || १४ ||
गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे |
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः || १५ ||
सलिले तप्यमानाय योगैश्वर्यप्रदाय च |
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे || १६ ||
नमो ऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः |
नमो रुद्राय वसवे आदित्यायाश्विने नमः || १७ ||
नमः पित्रे ऽथ साध्याय विश्वेदेवाय वै नमः |
नमः शर्वाय सर्वाय उग्राय वरदाय च || १८ ||
नमो भीमाय सेनान्ये पशूनां पतये नमः |
शुचये रेरिहाणाय सद्योजाताय वै नमः || १९ ||
महादेवाय चित्राय नमश्चित्ररथाय च |
प्रधानाय प्रमेयाय कार्याय करणाय च || २० ||
पुरुषाय नमस्ते ऽस्तु पुरुषेच्छाकराय च |
नमः पुरुषसंयोगप्रधानगुणकारिणे || २१ ||
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः |
कृताकृतस्य संवेत्त्रे फलसंयोगदाय च || २२ ||
कालज्ञाय च सर्वत्र नमो नियमकारिणे |
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च || २३ ||
नमस्ते देवदेवेश नमस्ते भूतभावन |
शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो || २४ ||

सनत्कुमार उवाच |

एवं स भगवान्देवो जगत्पतिरुमापतिः |
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् || २५ ||
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः |
वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः || २६ ||
ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः |
तवैव भगवन्हस्ते वर एषो ऽवतिष्ठताम् |
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् || २७ ||
एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः |
लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः || २८ ||
यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् |
सो ऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् || २९ ||

सनत्कुमार उवाच |

पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा |
स स्वर्गलोकगो देवैः पूज्यते ऽमरराडिव || ३० ||
इति स्कन्दपुराणे चतुर्दशमो ऽध्यायः ||