नमः परमदेवाय त्रैगुण्याविजितात्मने |
सर्वतो योगरूपाय संसाराभावहेतवे || १ ||
स्थितिसंरोधसर्गाणां हेतवे ऽन्तःप्रसारिणे |
षड्विंशाय प्रधानाय महादेवाय धीमते || २ ||
प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे |
प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि || ३ ||
मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः |
तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः || ४ ||
पौराणिकमपश्यन्त सूतं सत्यपरायणम् |
स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् || ५ ||
दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः |
आशास्यासनसंवेशं तद्योग्यं समकल्पयन् || ६ ||
स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् |
प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः || ७ ||
तमासीनमपृच्छन्त मुनयस्तपसैधिताः |
ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् || ८ ||
कथितं भारताख्यानं पुराणं च परं त्वया |
तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः || ९ ||
सर्वागमपरार्थज्ञः सत्यधर्मपरायणः |
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि || १० ||
भारताख्यानसदृशं पुराणाद्यद्विशिष्यते |
तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः || ११ ||
इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः |
स्कन्दसंभवशुश्रूषासंजातौत्सुक्यमानसाः || १२ ||
एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः |
प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् || १३ ||
शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् |
ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् || १४ ||
मुमुक्षया परं स्थानं याते शुकमहात्मनि |
सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत || १५ ||
दृष्ट्वैव स महेशानं व्यासो ऽभूद्विगतव्यथः |
विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः || १६ ||
मेरुशृङ्गे ऽथ ददृशे ब्रह्मणः सुतमग्रजम् |
सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् || १७ ||
विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् |
मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः || १८ ||
वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः |
सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् || १९ ||
दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् |
ववन्दे परया भक्त्या साक्षादिव पितामहम् || २० ||
ब्रह्मसूनुरथ व्यासं समायातं महौजसम् |
परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् || २१ ||
दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् |
अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् || २२ ||
श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः |
इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् || २३ ||
कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः |
किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् || २४ ||
कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम् |
उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः |
सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः || २५ ||
कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः |
भूतसंमोहनं ह्येतत्कथयस्व यथातथम् || २६ ||

सूत उवाच |

एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः |
उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे |
तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः || २७ ||
इति स्कन्दपुराणे प्रथमो ऽध्यायः ||