सुशर्मोवाच |

अतः परं प्रवक्ष्यामि नरकं पापनाशनम् |
अयोघनमिति ख्यातं सर्वप्राणिभयंकरम् || १ ||
यत्र ते पुरुषा घोरा यमाभा यमकिंकराः |
महाबला महासत्त्वाः सर्वे योगेश्वरास्तथा || २ ||
अयस्कारा यथा पिण्डमयसो ऽग्निप्रतापितम् |
संदंशेनापि संगृह्य स्थापयित्वायसे घने || ३ ||
अभिघ्नन्ति घनैरन्यैस्तथा तत्रापि जन्तवः |
हन्यन्ते राक्षसैर्घोरैस्तर्जयद्भिः सुदारुणम् || ४ ||
वर्षकोटीस्तथा सप्त यातिताः स्वेन कर्मणा |
उच्छ्रयेषु तथा घोरां यातनां प्राप्नुवन्ति ते || ५ ||
एते ये यान्ति पुरुषाः सोच्छ्रयं नरकं महत् |
तानहं संप्रवक्ष्यामि अनिर्देश्यान्नराधमान् || ६ ||
पादेन हन्यात्पितरं मातरं पूज्यमेव वा |
अन्यं कंचित्स्त्रियं वापि हस्तेनाथ कशादिभिः |
तथा प्रव्रजितं चैव अग्निं वाप्यथ लङ्घयेत् || ७ ||
बालमर्थकृते यश्च मृत्युना योजयेत्तथा |
स्त्रियं वाथ पुमांसं वा क्लीबं वान्यं नराधमः || ८ ||
भ्रातॄन्यश्चातिसंधत्ते द्रव्ये कस्मिंश्चिदेव हि |
पितरं वाथ दुर्बुद्धिर्मातरं भगिनीमपि || ९ ||
पतिर्यश्चैव भार्यां स्वां पुत्रांश्चैवातिसंधयेत् |
भार्या पतिं वा पुत्रं वा तेषां सा गतिरुच्यते || १० ||
कीलयेद्यश्च देवार्चास्तीर्थानि च दुरात्मवान् |
विद्याः शास्त्राणि दिव्यानि तेषां सा गतिरुच्यते || ११ ||
य इमं बहुपापयोगकारणं शृणुयान्नित्यमसौख्यसर्वदानम् |
प्रणतः स न याति तं भयानकं नरकं दुर्गमयोघनावतानम् || १२ ||
स्कन्दपुराणे त्रयश्चत्वारिंशो ऽध्यायः ||