सुशर्मोवाच |

महारौरवमन्यच्च शृणु मे दुष्टयातनम् |
यत्र धाराश्च तोयस्य तडागानि च पुत्रक |
कारीषी कनकाभा च कुल्याश्चाग्निप्रपूरिताः || १ ||
आयसा बहवः स्तम्भा वृक्षाश्च बहुकण्टकाः |
राक्षसा विविधाकारास्तीक्ष्णशस्त्रास्त्रधारिणः || २ ||
तत्र पापेन बहुना जन्तुः समभिपाशितः |
निपतेद्विकृताकारः क्रन्दमानो मुहुर्मुहुः || ३ ||
स तत्र पतितः क्षिप्रं राक्षसैर्भिन्नमस्तकः |
कारीष्यामग्निवर्णायां पच्यते भृशदारुणम् || ४ ||
ततः स तेन दाहेन दुःखितः परमार्तिमान् |
दाहप्रशमनार्थाय तडागे ऽभिनिमज्जते || ५ ||
तत्र क्षारेण कष्टेन द्विगुणं वेदनार्दितः |
वेगेनोत्थाय वृक्षं वा स्तम्भं वाप्यभिरोहति || ६ ||
तत्र तैः कण्टकैस्तीक्ष्णैरायसैश्चावतक्षितः |
पतते ह्यग्निकुल्यायां करुणं बहुधा नदन् || ७ ||
एवं स यात्यमानस्तु तृषार्तो विलपन्बहु |
धारामाश्रयते पातुं सापि तस्यायसं तदा |
अग्निवर्णं वहत्यम्भस्ततो मूर्छार्दितो म्रियेत् || ८ ||
संपूर्णयातनश्चापि मुक्तस्तस्माद्भयावहात् |
उच्छ्रयेषु तदा जन्तुर्यात्यते भृशदारुणम् || ९ ||
तत्र गच्छन्ति राजघ्नो राजभार्यावमन्यकः |
आशां दत्त्वा न दद्याद्यो यश्च तीर्थावदूषकः || १० ||
मोषकः सूचकश्चैव स्त्रीभृतो यश्च पापकृत् |
अग्नौ गवि च यो दानं ब्राह्मणे वापि वारयेत् || ११ ||
विक्रीणीयात्स्वभार्यां यो अपत्यं वा नराधमः |
हरते चाग्निभाण्डानि योगिनां चैव किंचन || १२ ||
चोरग्राहश्च दुर्बुद्धिर्मनुष्यास्तस्य ये च ह |
ब्राह्मणाधिकृतश्चैव धर्माधिकृत एव च || १३ ||
कपिला यस्य गौः स्याच्च अनग्नेर्ब्राह्मणस्य ह |
मिथ्याग्निहोत्री यश्चैव नैत्यके ऽपरिवेषकः || १४ ||
राजपुत्रहरश्चैव दुर्भिक्षं यश्च चिन्तयेत् |
राष्ट्रलोपं दारलोपं धनलोपं च यो नरः |
देशस्य डामरं चैव सततं य इहेच्छति || १५ ||
य इमं शृणुयादभीक्ष्णशो नियतं धर्ममतिश्च तिष्ठति |
न स गच्छति तं भयावहं नरकं रौरवमुग्ररौरवम् || १६ ||
स्कन्दपुराणे सप्तचत्वारिंशो ऽध्यायः ||