सुशर्मोवाच |

तमस्तमतरं घोरं नरकं शृणु मे पुनः |
प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते || १ ||
पतन्नेव नरस्तत्र विसंज्ञः क्रियते ऽशुभः |
राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते || २ ||
तत्रासौ पतितो मूढो वह्निना दह्यते भृशम् |
मृतो वेगादुत्थितश्च दृष्टिहीनो विचेतनः |
छिद्यते भिद्यते चैव राक्षसैः क्रूरकर्मभिः || ३ ||
तस्मादपि तथैवार्तः सो ऽन्यं देशं प्रपद्यते |
तत्रापि निगृहीतस्तैः पशुमारेण वध्यते || ४ ||
ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः |
निमग्नश्चाग्निकारीष्यां निष्कूजन्सो ऽभिजायते || ५ ||
एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः |
नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते || ६ ||
गर्भपातनकारश्च राज्यकामश्च यो भवेत् |
इहैवानर्हमानो ऽसौ भृत्यो राजवधे रतः || ७ ||
अनाचार्यश्च यः कर्म आचार्याणां प्रपद्यते |
शास्त्रविद्यौषधीनां च गदानामगदैः सह |
यो विनाशयिता कश्चिद्यः प्रशंसति दानवान् || ८ ||
उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति |
स याति नरकं घोरं दुस्तरं तं तमोमयम् || ९ ||
कृतघ्नं तु समादाय नरकाः सर्व एव ते |
यमं प्रणम्य ब्रुवते सह तैर्यमकिंकरैः || १० ||
भगवन्न वयं शक्ताः पापस्यास्य विनाशने |
उपायमन्यं पश्यस्व प्रसादं कुरु नः प्रभो || ११ ||
स एवमुक्तो भगवान्यमः प्रेताधिपस्तदा |
सर्वधर्मार्थकुशलान्पृच्छते ऋषिसत्तमान् || १२ ||
भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः |
निष्कृतिः सुमहाघोराद्भवेत्पापस्य कर्मणः || १३ ||
ततस्ते ऋषयः सर्वे दृष्ट्वा दीर्घेण चक्षुषा |
यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः || १४ ||
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा |
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः || १५ ||
ततः स भगवान्देवो मार्तण्डतनयो वरः |
नरकेभ्यो ददात्याज्ञां सर्वे यूयमिमं नरम् |
शोधयिष्यथ गच्छध्वं नैका ह्यस्य गतिः स्मृता || १६ ||
ततस्ते तस्य वचनान्नरकाः पापकर्मिणम् |
सर्वेष्वेवानुपूर्वेण यातयन्त्यतिदारुणम् || १७ ||
भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः |
तस्माद्गृहीत्वा विद्यां च दक्षिणां यो न यच्छति || १८ ||
पुष्टश्च यः स्वं नान्वेति यश्च तं घातयेन्नरः |
कृतस्य दोषं वदति सकामं न करोति च |
न स्मरेच्च कृतं यस्तु आश्रमान्यश्च दूषयेत् || १९ ||
न पुष्णाति तथा वाहानाश्रितांश्चोपकारिणः |
भृत्यांश्च कर्मनिरतांस्तथैव हितकारिणः |
भार्याकर्मकरीणां च नर्माणि वदते च यः || २० ||
न दत्तं न हुतं किं चिदमुष्मिन्निति यो वदेत् |
सर्वांस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः || २१ ||
कृतघ्नश्च शठश्चैव नास्तिको ऽच्छिन्नसंशयः |
एतान्सर्वे ऽभिगच्छन्ति य एते कीर्तिता मया || २२ ||
उत्पादकोपनेता च यश्च विद्यां प्रयच्छति |
भयत्रातान्नदाता च पञ्चैते पितरः स्मृताः || २३ ||
यस्तेषां दोषवक्ता च अभ्यसूयक एव च |
तथा द्रोहप्रवृत्तश्च संत्यजेत्तान्नराधमः || २४ ||
मित्रध्रुग्यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तकः |
कृतोपकारिणे पूर्वं न करोति प्रियं च यः || २५ ||
एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः |
नरकान्संप्रपद्यन्ते बद्धाः पापेन कर्मणा || २६ ||
एते सर्वे मया प्रोक्ता महानिरयगामिनः |
उच्छ्रयानेव गच्छन्ति ये ऽन्ये पापकृतो जनाः || २७ ||
य इमं तामसं घोरं शृणुयाद्वा पठेत वा |
अधर्माच्च निवर्तेत स गच्छेद्ब्रह्मणः पदम् || २८ ||
स्कन्दपुराण एकोनपञ्चाशत्तमो ऽध्यायः ||