saptapañcāśattamo+adhyāyaḥ/
Su.6.57.1 athāto+arocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.57.2 yathovāca bhagavān dhanvantariḥ//
Su.6.57.3 doṣaiḥ pṛthak saha ca cittaviparyayācca
                            bhaktāyaneṣu hṛdi cāvatate pragāḍham/
                        nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ
                            vadanti///
                        
                    Su.6.57.4 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake
                            bhavati liṅgamarocake tu/
                        hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte
                            tathaiva// 
                    Su.6.57.5 kaṇḍūgutvakaphasaṃsravasādatandrāḥ śleṣmātmake
                            madhuramāsyamarocake tu/
                        sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti//
                        
                    Su.6.57.6 saṃrāgaśokabhayaviplutacetasastu cintākṛto
                            bhavati so+aśucidarśanācca/
                        vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena
                            cūrṇam// 
                    Su.6.57.7
                            kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām/
                        pitte guḍāmbumadhurairvamanaṃ praśastaṃ snehaḥ
                            sasaindhavasitāmadhusarpiriṣṭaḥ// 
                    Su.6.57.8 nimbāmbuvāmitavataḥ kaphaje+anupānaṃ
                            rājadrumāmbu madhunā tu sadīpyakaṃ syāt/
                        cūrṇaṃ yaduktamathavā+anilaje tadeva sarvaiśca sarvakṛtamevamupakrameta//
                        
                    Su.6.57.9
                            drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ/
                        bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭairlehaṃ pacet surabhimūtrayutaṃ
                            yathāvat// 
                    Su.6.57.10 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ
                            ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā/
                        mūtre+avije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca
                            mukhyām// 
                    Su.6.57.11 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre
                            pacettu mahiṣasya vidhānavidvā/
                        etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca//
                        
                    Su.6.57.12 sātmyān †svadeśaracitān vividhāṃśca bhakṣyān pānāni
                            mūlaphalaṣāḍavarāgayogān/
                        adyādrasāṃśca vividhān vividhaiḥ prakārairbhuñjīta cāpi
                            laghurūkṣamanaḥsukhāni// 
                    Su.6.57.13 āsthāpanaṃ vidhivadatra virecanaṃ ca
                            kuryānmṛdūni śirasaśca virecanāni/
                        trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni// 
                    Su.6.57.14 kṣaudrāyutāni
                                vitarenmukhabodhanārthamanyāni† tiktakaṭukāni ca
                            bheṣajāni/
                        mustādirājataruvargadaśāṅgasiddhaiḥ kvāthairjayenmadhuyutairvividhaiśca
                            lehaiḥ// 
                    Su.6.57.15 mūtrāsavairguḍakṛtaiśca tathā tvariṣṭaiḥ
                            kṣārāsavaiśca madhumādhavatulyagandhaiḥ/
                        syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya
                            tasya// 
                    Su.6.57.16 icchābhighātabhayaśokahate+antaragnau bhāvān
                            bhavāya vitaret khalu śakyarūpān/
                        artheṣu †cāpyapaciteṣu punarbhavāya paurāṇikaiḥ
                                śrutiśatairanumānayettam†// 
                    Su.6.57.17 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat
                            priyaṃ tadupasevyamarocake tu//
                    iti suśrutasaṃhitāyāmuttaratantrāntargate
                        kāyacikitsātantre+arocakapratiṣedho nāma (ekonaviṃśo+adhyāyaḥ, āditaḥ)
                        saptapañcāśattamo+adhyāyaḥ//57//