ekonapañcāśattamo+adhyāyaḥ/
Su.6.49.1 athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.49.2 yathovāca bhagavān dhanvantariḥ//
Su.6.49.3 atidravairatisnigdhairahṛdyairlavaṇairati/
akāle cātimātraiśca tathā+asātmyaiśca bhojanaiḥ//
Su.6.49.4 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ/
nāryāścāpannasattvāyāstathā+atidrutamaśnataḥ//
Su.6.49.5 atyantāmaparītasya chardervai saṃbhavo
dhruvam/
(bībhatsairhetubhiścānyairdrutamutkleśito balāt†//)
Su.6.49.6 chādayannānanaṃ
vegairardayannaṅgabhañjanaiḥ/
nirucyate chardiriti doṣo †vaktrādviniścaran//
Su.6.49.7 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ/
ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt†//
Su.6.49.8
†praseko
hṛdayotkleśo bhaktasyānabhinandanam/
pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet//
Su.6.49.9
†pracchardayet
phenilamalpamalpaṃ śūlārdito+abhyarditapārśvapṛṣṭhaḥ/
śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe+adhikaṃ sā+anilajā vamistu//
Su.6.49.10 yo+amlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ
saraktaṃ haritaṃ vamedvā/
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ† pittanimittajā
sā//
Su.6.49.11 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ
sāndrakaphānuviddham/
abhaktaruggauravasādayukto† vamedvamī sā kaphakopajā syāt//
Su.6.49.12 sarvāṇi rūpāṇi bhavanti yasyāṃ sā
sarvadoṣaprabhavā matā tu/
bībhatsajā dauhṛdajā++āmajā ca †sātmyaprakopāt kṛmijā ca †yā hi/
sā pañcamī †tāṃ ca
vibhāvayettu doṣocchrayeṇaiva yathoktamādau//
Su.6.49.13 śūlahṛllāsabahul↠kṛmijā ca
viśeṣataḥ/
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā//
Su.6.49.14 kṣīṇasyopadravairyuktāṃ sāsṛkpūyāṃ
sacandrikām/
chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum//
Su.6.49.15 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ
laṅghanameva †tāsu//
Su.6.49.16 vamīṣu bahudoṣāsu chardanaṃ hitamucyate/
virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak//
Su.6.49.17
†saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ/
laghūni pariśuṣkāṇi sātmyānyannāni cācaret//
Su.6.49.18 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni
prayojayet/
hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām//
Su.6.49.19 sasaindhavaṃ pibet
sarpirvātacchardinivāraṇam/
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ/
yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet//
Su.6.49.20 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ
rasam/
sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam//
Su.6.49.21 pittopaśamanīyāni pākyāni† śiśirāṇi ca/
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm//
Su.6.49.22 śodhanaṃ madhuraiścātra
drākṣārasasamāyutaiḥ/
balavatyāṃ praśaṃsanti sarpistailvakameva ca//
Su.6.49.23
†āragvadhādiniryūhaṃ daśāṅgayogameva vā/
pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ//
Su.6.49.24 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ
himasaṃjñitam/
tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam//
Su.6.49.25 bībhatsajāṃ hṛdyatamairdauhṛdīṃ kāṅkṣitaiḥ
phalaiḥ/
laṅghanairvamanaiścāmāṃ †sātmyaiḥ sātmyaprakopajām//
Su.6.49.26 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm/
vitarecca yathādoṣaṃ śastaṃ vidhimanantaram//
Su.6.49.27 dadhittharasasṃsaktāṃ pippalīṃ
mākṣikānvitām/
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate(pratimucyate)//
Su.6.49.28 samākṣikā madhurasā pītā vā taṇḍulāmbunā/
tarpaṇaṃ vā madhuyutaṃ tisṛṇāmapi bheṣajam//
Su.6.49.29 svayaṅguptāṃ sayaṣṭyāhvāṃ
taṇḍulāmbumadhudravām/
pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ//
Su.6.49.30 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo+athavā
hitāḥ/
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā//
Su.6.49.31 sitācandanamadhvāktaṃ lihyādvā
makṣikāśakṛt/
pibet payo+agnitaptaṃ ca nirvāpya gṛhagodhikām†//
Su.6.49.32 sarpiḥkṣaudrayutān vā+api lājaśaktūn
pibettathā/
sarpiḥkṣaudrasitopetāṃ māgadhīṃ vā lihettathā//
Su.6.49.33 dhātrīrase candanaṃ vā ghṛṣṭaṃ
mudgadalāmbunā/
kolāmalakamajjānaṃ lihyādvā trisugandhikam//
Su.6.49.34 sakṣaudrāṃ śālilājānāṃ yavagūṃ vā
pibennaraḥ/
ghreyāṇyupahareccāpi manoghrāṇasukhāni ca//
Su.6.49.35 jāṅgalāni ca māṃsāni śubhāni† pānakāni ca/
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ//
iti suśrutasṃhitāyāmuttaratantrāntargate kāyacikitsātantre
chardipratiṣedho nāma (ekādaśo+adhyāyaḥ, āditaḥ) ekonapañcāśattamo+adhyāyaḥ
//49//