catuḥpañcāśattamo+adhyāyaḥ/
Su.6.54.1 athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.54.2 yathovāca bhagavān dhanvantariḥ//
Su.6.54.3 ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ/
                        avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ// 
                    Su.6.54.4 māṣapiṣṭānnavidalabisaśālūkaserukaiḥ/
                        parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ// 
                    Su.6.54.5 palalānūpapiśitapiṇyākapṛthukādibhiḥ/
                        svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati// 
                    Su.6.54.6 kṛmīn bahuvidhākārān karoti vividhāśrayān/
                        āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ/
                        dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ// 
                    Su.6.54.7 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ
                            smṛtaḥ/
                        purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram// 
                    Su.6.54.8 ajavā vijavāḥ† kipyāścipyā
                            gaṇḍūpadāstathā/
                        cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ// 
                    Su.6.54.9 śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti
                            ca/
                        teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi// 
                    Su.6.54.10
                            śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ/
                        prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ// 
                    Su.6.54.11 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ/
                        śūlāṭopaśakṛdbhedapaktināśakarāśca te// 
                    Su.6.54.12 darbhapuṣpā mahāpuṣpāḥ
                            pralūnāścipiṭāstathā/
                        pipīlikā dāruṇāśca kaphakopasamudbhavāḥ// 
                    Su.6.54.13 romaśā romamūrdhānaḥ sapucchāḥ
                            śyāvamaṇḍalāḥ/
                        rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā// 
                    Su.6.54.14 majjādā netraleḍhārastāluśrotrabhujastathā/
                        śirohṛdrogavamathupratiśyāyakarāśca te// 
                    Su.6.54.15 keśaromanakhādāśca dantādāḥ kikkiśāstathā/
                        kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ// 
                    Su.6.54.16 te saraktāśca kṛṣṇāśca snigdhāśca
                            pṛthavastathā/
                        raktādhiṣṭhānajān prāyo vikārān janayanti te// 
                    Su.6.54.17 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ/
                        māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ// 
                    Su.6.54.18 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti
                            hi/
                        jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ// 
                    Su.6.54.19 bhaktadveṣo+atisāraśca saṃjātakṛmilakṣaṇam/
                        dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ// 
                    Su.6.54.20 keśādādyāstvadṛśyāste dvāvādyau
                            parivarjayet/
                        eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam// 
                    Su.6.54.21 surasādivipakvena sarpiṣā vāntamāditaḥ/
                        virecayettīkṣṇatarairyogairāsthāpayecca tam// 
                    Su.6.54.22 yavakolakulatthānāṃ surasādergaṇasya ca/
                        viḍaṅgasnehayuktena kvāthena lavaṇena ca// 
                    Su.6.54.23 pratyāgate nirūhe tu naraṃ snātaṃ
                            sukhāmbunā/
                        yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ// 
                    Su.6.54.24 snehenoktena cainaṃ tu yojayet
                            snehabastinā/
                        tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet// 
                    Su.6.54.25 kevūkasvarasaṃ vā+api
                            pūrvavattīkṣṇabhojanaḥ/
                        palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā// 
                    Su.6.54.26 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ
                            pibet/
                        pattūrasvarasaṃ vā+api pibedvā surasādijam// 
                    Su.6.54.27 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā
                            samākṣikam/
                        patrairmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ// 
                    Su.6.54.28 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca
                            pibedanu/
                        surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate// 
                    Su.6.54.29 viḍaṅgacūrṇayuktairvā piṣṭairbhakṣyāṃstu
                                kārayet†/
                        tatkaṣāyaprapītānāṃ tilānāṃ snehameva vā// 
                    Su.6.54.30 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ
                            subhāvitam/
                        viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca// 
                    Su.6.54.31 kṣaudreṇa
                            līḍhvā+anupibedrasamāmalakodbhavam/
                        akṣābhayārasaṃ vā+api vidhireṣo+ayasāmapi// 
                    Su.6.54.32 pūtīkasvarasaṃ vā+api pibedvā madhunā saha/
                        pibedvā pippalīmūlamajāmūtreṇa saṃyutam// 
                    Su.6.54.33 saptarātraṃ pibedghṛṣṭaṃ trapu vā
                            dadhimastunā/
                        purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak// 
                    Su.6.54.34 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca
                            pṛthagvidhān/
                        viśeṣeṇāñjanairnasyairavapīḍaiśca sādhayet// 
                    Su.6.54.35 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati/
                        niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat// 
                    Su.6.54.36 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak/
                        sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike// 
                    Su.6.54.37 indraluptavidhiścāpi vidheyo romabhojiṣu/
                        dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam// 
                    Su.6.54.38 raktajānāṃ pratīkāraṃ kuryāt
                            kuṣṭhacikitsite/
                        surasādiṃ tu sarveṣu sarvathauvopayojayet// 
                    Su.6.54.39 pravyaktatikatakaṭukaṃ bhojanaṃ ca hitaṃ
                            bhavet/
                        kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam†// 
                    Su.6.54.40 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca
                            parṇavanti/
                        samāsato+amlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu//
                    iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre
                        kṛmipratiṣedho nāma (ṣoḍaśo+adhyāyaḥ, āditaḥ) catuḥpañcāśattamo+adhyāyaḥ
                        //54//
                