aṣṭamo+adhyāyaḥ/
Su.6.8.1 athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.8.2 yathovāca bhagavān dhanvantariḥ (suśrutāya)//
Su.6.8.3 ṣaṭsaptatirye+abhihitā vyādhayo
nāmalakṣaṇaiḥ/
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ† śṛṇu//
Su.6.8.4 chedyāsteṣu daśaikaśca nava lekhyāḥ
prakīrtitāḥ/
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu//
Su.6.8.5 dvādaśā+aśastrakṛtyāśca yāpyāḥ sapta bhavanti
hi/
rogā varjayitavyāḥ syurdaśa pañca ca jānatā/
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau//
Su.6.8.6 arśo+anvitaṃ bhavati vartma tu yattathā+arśaḥ
śuṣkaṃ tathā+arbudamatho piḍakāḥ sirājāḥ/
jālaṃ sirājamapi pañcavidhaṃ tathā+arma chedyā bhavanti saha
parvaṇikāmayena//
Su.6.8.7 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca
yacca paṭhitaṃ tviha baddhavartma/
kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā
ca lekhyāḥ//
Su.6.8.8 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca
yaḥ kṛmikṛto+añjananāmikā ca/
ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ
pavano+anyataśca//
Su.6.8.9 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu
yantyupaśamaṃ hi sirāvyadhena/
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu//
Su.6.8.10
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva
balāsasaṃjñe/
āgantunā++āmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti
tajjñāḥ//
Su.6.8.11 saṃpaśyataḥ ṣaḍapi ye+abhihitāstu kācāste
pakṣmakopasahitāstu bhavanti yāpyāḥ/
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka
eva/
aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau
dvau//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre
cikitsitapravibhāgavijñānīyo nāmāṣṭamo+adhyāyaḥ //8//