ṣaṭtriṃśattamo+adhyāyaḥ/

Su.6.36.1 athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.36.2 yathovāca bhagavān dhanvantariḥ//

Su.6.36.3 bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane/
surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate//
Su.6.36.4 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ/
pacettailaṃ sagomūtrairdadhimastvamlakāñjikaiḥ//
Su.6.36.5 pañcamūladvayakvāthe kṣīre madhurakeṣu ca/
pacedghṛtaṃ ca medhāvī kharjūrīmastake+api vā//
Su.6.36.6 vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet/
utsādanaṃ hitaṃ cātra skandāpasmāranāśanam//
Su.6.36.7 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha/
bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ//
Su.6.36.8 markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe/
dhūpaḥ supte jane kāryo bālasya hitamicchatā//
Su.6.36.9 tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhānapi/
kumārapitṛmeṣāya vṛkṣamūle nivedayet//
Su.6.36.10 adhastādvaṭavṛkṣasya snapanaṃ copadiśyate/
baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet//
Su.6.36.11 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ/
bālaṃ bālapitā devo naigameṣo+abhirakṣatu//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre naigameṣapratiṣedho nāma (daśamo+adhyāyaḥ, āditaḥ) ṣaṭtriṃśo+adhyāyaḥ //36//