tṛtīyo+adhyāyaḥ /

Su.1.3.1 athāto+adhyayanasaṃpradānīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.3.2 yathovāca bhagavān dhanvantariḥ //

Su.1.3.3 prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu / tatra sūtrasthānamadhyāyāḥ ṣaṭcatvāriṃśat ṣoḍśa nidānāni daśa śārīrāṇi catvāriṃśaccikitsitāni aṣṭau kalpāḥ taduttaraṃ ṣaṭsāṣṭiḥ //

Su.1.3.4ab vedotpattiḥ śiṣyanayastathā+adhyayanadānikaḥ /

Su.1.3.4cd prabhāṣaṇāgraharaṇāvṛtucaryātha yāntrikaḥ //

Su.1.3.5ab śastrāvacāaraṇaṃ yogyā viśikhā kṣārakalpanam /

Su.1.3.5cd agnikarmajalaukākhyāvadhyāyau raktavarṇanam //

Su.1.3.6ab doṣadhātumalādyānāṃ vijñānādhyāya eva ca /

Su.1.3.6cd karṇavyadhāmapakvaiṣāvālepo vraṇyupāsanam //

Su.1.3.7ab hitāhito vraṇapraśno vraṇāsrāvaśca yaḥ pṛthak /

Su.1.3.7cd kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca //

Su.1.3.8ab viniścayaḥ śastravidhau pranaṣṭajñānikastathā /

Su.1.3.8cd śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam //

Su.1.3.9ab pañcendriyaṃ tathā chāyā svabhāvādvaikṛtaṃ tathā /

Su.1.3.9cd vāraṇo yuktasenīya āturakramabhūnikau //

Su.1.3.10ab miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /

Su.1.3.10cd dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago+aparaḥ //

Su.1.3.11ab rasajñānaṃ vamanārthamadhyāyo recanāya ca /

Su.1.3.11cd dravaddravyavidhistadvadannapānavidhistathā //

Su.1.3.12ab sūcanāt sūtraṇāccaiva savanāccārthasantateḥ /

Su.1.3.12cd ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣate //

Su.1.3.13ab vātavyādhikamarśāṃsi sāśmariśca bhagandaraḥ /

Su.1.3.13cd kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam //

Su.1.3.14ab granthivṛddhikṣudraśūkabhaknāśca mukharogikam /

Su.1.3.14cd hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa //

Su.1.3.15ab bhūtacintā rajaḥśuddhirgarbhāvakrāntireva ca /

Su.1.3.15cd vyākaraṇaṃ ca garbhasya śarīrasya ca yatsmṛtam //

Su.1.3.16ab pratyekaṃ marmanirdeśaḥ sirāvarṇanameva ca /

Su.1.3.16cd sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtistathā //

Su.1.3.17ab nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā /

Su.1.3.17cd vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi //

Su.1.3.18ab dvivraṇīyo vraṇaḥ sadyo bhagnānāṃ vātarogikam /

Su.1.3.18cd mahāvātikamarśāṃsi sāśmariśca bhagandaraḥ //

Su.1.3.19ab kuṣṭhānāṃ mahatāṃ cāpi maihikaṃ paiḍakaṃ tathā /

Su.1.3.19cd makhumehacikitsā ca tathā codariṇāmapi //

Su.1.3.20ab mūḍhagarbhacikitsā ca vidradhīnāṃ visarpiṇām /

Su.1.3.20cd granthivṛddhyupadaṃśānāṃ tathā ca kṣudrarogikam //

Su.1.3.21ab śūkadoṣacikitsā ca tathā ca mukharogiṇām /

Su.1.3.21cd śophasyānāgatānāṃ ca niṣedho miśrakaṃ tathā //

Su.1.3.22ab vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo+api ca /

Su.1.3.22cd medhāyuṣkaraṇaṃ cāpi svabhāvavyādhivāraṇam //

Su.1.3.23ab nivṛttasaṃtāpakaraṃ kīrtitaṃ ca rasāyanam /

Su.1.3.23cd snehopayaugikaḥ svedo vamane ca virecane //

Su.1.3.24ab tayorvyāpaccikitsā ca netrabastivibhāgikaḥ /

Su.1.3.24cd netrabastivipatsiddhistathā cottarabastikaḥ //

Su.1.3.25ab nirūhakramasaṃjñaśca tathaivāturasaṃjñakaḥ /

Su.1.3.25cd dhūmanasyavidhiścāntyaścatvāriṃśaditi smṛtāḥ //

Su.1.3.26ab prāyaścittaṃ praśamanaṃ cikitsā śāntikarma ca /

Su.1.3.26cd paryāyāstasya nirdeśāccikitsāsthānamucyate //

Su.1.3.27ab annasya rakṣā vijñānaṃ sthāvarasyetarasya ca /

Su.1.3.27cd sarpadaṣṭaviṣajñānaṃ tasyaiva ca cikitsitam //

Su.1.3.28ab dundubhermūṣikāṇāṃ ca kīṭānāṃ kalpa eva ca /

Su.1.3.28cd aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt //

Su.1.3.29ab adhyāyānāṃ śataṃ viṃśamevametadudīritam /

Su.1.3.29cd ataḥ paraṃ svanāmnaiva tantramuttaramucyate //

Su.1.3.30ab adhikṛtya kṛtaṃ yasmāttantrametadupadravān /

Su.1.3.30cd opadravika ityeṣa tasyāgryatvānnirucyate //

Su.1.3.31ab sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣṭiṣu /

Su.1.3.31cd saṃvijñānārthamadhyāyā gadānāṃ tu prati prati //

Su.1.3.32ab cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ /

Su.1.3.32cd paittasya ślaiṣmikasyāpi raudhirasya tathaiva ca /

Su.1.3.33ab lekhyabhedyaniṣedhau ca chedyānāṃ vartmadṛṣṭiṣu /

Su.1.3.33cd kriyākalpo+abhighātaśca karṇotthāstaccikitsitam //

Su.1.3.34ab ghrāṇotthānāṃ ca vijñānaṃ tadgadapratiṣedhanam /

Su.1.3.34cd pratiśyāyaniṣedhaśca śirogadavivecanam //

Su.1.3.35ab cikitsā tadgadānāṃ ca śālākyaṃ tantramucyate /

Su.1.3.35cd navagrahākṛtijñānaṃ skandasya ca niṣedhanam //

Su.1.3.36ab apasmāraśakunyośca revatyāśca punaḥ pṛthak /

Su.1.3.36cd pūtanāyāstathā+andhāyā maṇḍikā śītapūtanā //

Su.1.3.37ab naigameśacikitsā ca grahotpattiḥ sayonijā /

Su.1.3.37cd kaumāratantramityetacchārīreṣu ca kīrtitam //

Su.1.3.38ab jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇāmapi /

Su.1.3.38cd pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāśca ye //

Su.1.3.39ab tṛṣṇāyāśchardihikkānāṃ niṣedhaḥ śvāsakāsayoḥ /

Su.1.3.39cd svarabhedacikitsā ca kṛmyudāvartinoḥ prthak //

Su.1.3.40ab visūcikārocakayormūtrāghātavikṛcchrayoḥ /

Su.1.3.40cd iti kāyacikitsāyāḥ śeṣamatra prakīrtitam //

Su.1.3.41ab amānuṣaniṣedhaśca tathā+āpasmāriko+aparaḥ /

Su.1.3.41cd unmādapratiṣedhaśca bhūtavidyā nirucyate //

Su.1.3.42ab rasabhedāḥ svasthavṛttiryuktayastāntrikāśca yāḥ /

Su.1.3.42cd doṣabhedā iti jñeyā adhyāyāstantrabhūṣaṇāḥ //

Su.1.3.43ab śreṣṭhatvāduttaraṃ hyetattantramāhurmaharṣayaḥ /

Su.1.3.43cd bahvarthasaṃgrahācchreṣṭhamuttaraṃ cāpi paścimam //

Su.1.3.44ab śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yā /

Su.1.3.44cd bhūtavidyeti catvāri tantre tūttarasaṃjñite //

Su.1.3.45ab vājīkaraṃ cakitsāsu rasāyanavidhistathā /

Su.1.3.45cd viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ //

Su.1.3.46ab ityaṣṭāṅgamidaṃ tantramādidevaprakāśitam /

Su.1.3.46cd vidhinā+adhītya yuñjānā bhavanti prāṇadā bhuvi //

Su.1.3.47 etaddhyavaśyamadhyeyaṃ adhītya ca karmāpyavaśyamupāsitavyaṃ ubhayajño hi bhiṣak rājārho bhavati //

Su.1.3.48 bhavanti cātra /

Su.1.3.48ab yastu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ /

Su.1.3.48cd sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam //

Su.1.3.49ab yastu karmasu niṣṇāto dhārṣṭyācchāstrabahiṣkṛtaḥ /

Su.1.3.49cd sa satsu pūjāṃ nāpnoti vadhaṃ cārhati rājataḥ //

Su.1.3.50ab ubhāvetāvanipuṇāvasamarthau svakarmaṇi /

Su.1.3.50cd ardhavedadharāvetāvekapakṣāviva dvijau //

Su.1.3.51ab oṣadhyo+amṛtakalpāstu śastrāśaniviṣopamāḥ /

Su.1.3.51cd bhavantyajñairupahṛtāstasmādetān vivarjayet //

Su.1.3.52ab snehādiṣvanabhijñā ye chedyādiṣu ca karmasu /

Su.1.3.52cd te nihanti janaṃ lobhāt kuvaidyā nṛpadoṣataḥ //

Su.1.3.53ab yastūbhayajño matimān sa samartho+arthasādhane /

Su.1.3.53cd āhave karma nirvoḍhuṃ dvicakraḥ syandano yathā //

Su.1.3.54 atha vatsa tadetadadhyeyaṃ tathā tathopadhāraya mayā procyamānaṃ atha śucaye kṛtottarāsaṅgāyāvyākulayopasthitāyādhyayanakāle śiṣyāya yathāśakti gururupadiśet padaṃ pādaṃ ślokaṃ vā te ca padapādaślokābhūyaḥ krameṇānusaṃdheyāḥ evamekaikaśo ghaṭayedātmanā cānupaṭhet adrutamavilambitamaviśaṇkitamananunāsikaṃ vyaktākṣramapīḍitavarṇamakṣibhruvauṣṭhahastairanabhinītaṃ susaṃskṛtaṃ nātyuccairnātinīcaiśca svaraiḥ paṭhet / na cāntareṇa kaścidvrajet tayoradhīyānayoḥ //

Su.1.3.55 bhavataścātra /

Su.1.3.55ab śucirguruparo dakṣastandrānidrāvivarjitaḥ /

Su.1.3.55cd paṭhannetena vidhinā śiṣyaḥ śāstrāntamāpnuyāt //

Su.1.3.56ab vāksauṣṭhave+arthavijñāne prāgalbhye karmanaipuṇe /

Su.1.3.56cd tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ //

iti suśrutasaṃhitāhaṃ sūtrasthāne+adhyayanasaṃpradānīyo nāma tṛtīyo+adhyāyaḥ //