aṣṭamo+adhyāyaḥ /
Su.1.8.1 athātaḥ śastrāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su.1.8.2 yathovāca bhagavān dhanvantariḥ //
Su.1.8.3 viṃśatiḥ śāstrāṇi tadyathā maṇḍalāgrakarapatravṛddhipatranakhaśastramudrikotpalapatrakārdhadhārasūcīkuśapatrāṭīmukhaśarārimaukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapatrakabaḍiśadantaśaṅkveṣaṇya iti //
Su.1.8.4 tatra maṇḍalāgrakarapatre syātāṃ chedane lekhane ca vṛddhipatranakhaśastramudrikotpalapatrakārdhadhārāṇi chedane bhedane ca sūcīkuśapatrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapatrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulobhye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākkhyātaḥ //
Su.1.8.5 teṣamatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasuvakṣyate tatra vṛddhipatraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipatraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo+avacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntamaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastāmitarahastamadhyamāṅgulyā+aṅguṣṭhaviṣṭabdhayā+abhihanyāt ārākarapatraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ kṛhṇīyāt //
Su.1.8.6 teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su.1.8.7 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante (? pradeśinyagraparvapradeśapramāṇā mudrikā daśāṅgulā śarārimukhī sā ca kartarīti kathyate /) śeṣāṇi tu ṣaḍaṅgulāni //
Su.1.8.8 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasaṃpat //
Su.1.8.9 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāraṃ atisthūlaṃ atitucchaṃ atidīrghaṃ atihrasvaṃ ityaṣṭau śastradoṣāḥ / ato viparītaguṇamādadīta anyatra karapatrāt taddhi kharadhāramasthicchedanārtham//
Su.1.8.10 tatra dhārā bhedanānāṃ māsūrī lekhanānāmardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānāmardhakaiśikīti //
Su.1.8.11 baḍiśaṃ dantaśaṅkuścānatāgre / tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī (? gaṇḍūpadākāramukhī ca ) //
Su.1.8.12 teṣāṃ pāyanā trividhā kśārodakataileṣu / tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su.1.8.13 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakamiti //
Su.1.8.14 bhavati cātra /
Su.1.8.14ab yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su.1.8.14cd sugṛhītaṃ pramāṇena tadā karmasu yojayet //
Su.1.8.15 anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalaukognikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti //
Su.1.8.16ab śiṣūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /
Su.1.8.16cd tvaksārādicaturvargaṃ chedye ca buddhimān //
Su.1.8.17ab āhāryacchedyabhedyeṣu nakhaṃ śakyeṣu yojayet /
Su.1.8.17cd vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su.1.8.18ab ye syurmukhagatā rogā netravartmagatāśca ye /
Su.1.8.18cd gojīśephālikāśākapatrairvisrāvayettu tān //
Su.1.8.19ab eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su.1.8.19cd śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su.1.8.19ef kārayet karaṇaprāptaṃ karmāraṃ karmakovidam //
Su.1.8.20ab prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su.1.8.20cd tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā //