aṣṭādaśo+adhyāyaḥ /
Su.1.18.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su.1.18.2 yathovāca bhagavān dhanvantariḥ //
Su.1.18.3 ālipa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaśca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su.1.18.4 tatra pratilomamālimpennānulomam / pratilome hi samyagauṣadhamavatiṣṭhate+anupraviśati romakūpān svedavāhibhiśca sirāmukhairvīryaṃ prāpnoti //
Su.1.18.5 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hyapārthako rukkaraśca //
Su.1.18.6 sa trividhaḥ pralepaḥ pradeha ālepaśca / teṣāmantaraṃ pralepaḥ śītastanuraviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo+abahuraviśoṣī ca madhaymo+atrālepaḥ / tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaśca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddālepanasaṃjñaḥ tenāsrāvasannirodho mṛdutā pūtimāṃsāpakarṣaṇamanantardoṣatā vraṇaśuddhiśca bhavati //
Su.1.18.7ab avidagdheṣu śopheṣu hitamālepanaṃ bhavet /
Su.1.18.7cd yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su.1.18.8ab tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su.1.18.8cd dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //
Su.1.18.9ab marmadeśeṣu ye togā guhyeṣvapi tathā nṛām /
Su.1.18.9cd saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //
Su.1.18.10ab (?ṣaḍbhāgaṃ paittike snehaṃ catrubhāgaṃ tu vātike /
Su.1.18.10cd aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet //)
Su.1.18.11 tasya pramāṇamārdramāhiṣacarmotsedhamupadiśanti //
Su.1.18.12 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇastadanirgamādvikārapravṛtti(ā.ddhi)riti //
Su.1.18.13ab pradehasādhye vyādhau tu hitamālepanaṃ divā /
Su.1.18.13cd pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su.1.18.14ab na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su.1.18.14cd uparyupari lepaṃ tu na kadācit pradāpayet //
Su.1.18.15ab ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su.1.18.15cd na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su.1.18.15ef śuṣkabhāvātsa nirvīryo yukto+api syādapārthakaḥ //
Su.1.18.16 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapatrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasantānikālauhānīti teṣaṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su.1.18.17 tatra kośadāmasvastikānuvellitapra(ā.mu)tolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ / teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su.1.18.18 tatra kośamaṅguṣṭhāṅguliparvasu vidadhyāt dāmasaṃbādhe+aṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikaṃ anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte+aṅge maṇḍalaṃ aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayoryamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvāṃ apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su.1.18.19 yantraṇamūrdhvamadhistiryak ca //
Su.1.18.20 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepamṛjumanāviddhamasaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt / na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su.1.18.21 na ca vikeśikauṣadhe+atisnigdhe+atirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsāhraṇavartmāvagharṣaṇamiti //
Su.1.18.22 tatra vraṇayatanaviśeṣādbandhaviśeṣastrividho bhavati gāḍhaḥ samaḥ śithila iti //
Su.1.18.23ab pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ /
Su.1.18.23cd naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ //
Su.1.18.24 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila ti //
Su.1.18.25 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataraṃ evaṃ vātaduṣṭaṃ ca //
Su.1.18.26 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayostryahāt vātopadrutamapyevam / evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su.1.18.27 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaśca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārāhraṇavartmāvagharṣanamiti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su.1.18.28 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su.1.18.29 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhirviśeṣairabhihanyate vraṇo vividhavedanopadrutaśca duṣṭatāmupaityālepanādīni cāsya viśoṣamupayānti //
Su.1.18.30ab cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su.1.18.30cd asthisnāyusirācchinnamāśu bandhena rohati //
Su.1.18.31ab sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su.1.18.31cd sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ //
Su.1.18.32 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāśca bhavanti //
Su.1.18.33ab kuṣṭhināmagnidagdhānāṃ piḍakā madhumehinām /
Su.1.18.33cd karṇikāśconduruviṣe viṣajuṣṭavraṇāśca ye //
Su.1.18.34ab māṃsāpāke na badhyante gudapāke ca dāruṇe /
Su.1.18.34cd svabuddhyā cāpi vibhajetkṛtyākṛtyāṃśca buddhimān //
Su.1.18.35ab deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ /
Su.1.18.35cd ṛtūṃśca parisaṃkhyāya tato bandhānniveśayet //
Su.1.18.36ab ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su.1.18.36cd yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ //
Su.1.18.37ab ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /
Su.1.18.37cd vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret //
Su.1.18.38ab prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su.1.18.38cd yuktasnehā ropayati durnyastā vartma gharṣati //
Su.1.18.39ab viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su.1.18.39cd yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //
Su.1.18.40ab pittaje raktaje vā+api sakṛteva parikṣipet /
Su.1.18.40cd asakṛt kaphaje vā+api vātaje ca vicakṣaṇaḥ //
Su.1.18.41ab talena pratipīḍyātha srāvayedanulomataḥ /
Su.1.18.41cd sarvāṃśca bandhān gūḍhāntān sandhīṃśca viniveśayet //
Su.1.18.42ab oṣṭhasyāpyeṣa sandhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su.1.18.42cd buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su.1.18.43ab uttiṣṭhato niṣaṇṇasya śayanaṃ vā+adhigacchataḥ /
Su.1.18.43cd gacchato vividhairyānairnāsya duṣyati sa vraṇaḥ //
Su.1.18.44ab ye ca syurmāṃsasaṃsthā vai tvaggatāśca tathā vraṇāḥ /
Su.1.18.44cd sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā //
Su.1.18.45ab tathā+avagāḍhagambhīrāḥ sarvato viṣamasthitāḥ /
Su.1.18.45cd naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //