aṣṭatriṃśattamo+adhyāyaḥ /

Su.1.38.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.38.2 yathovāca bhagavān dhanvantariḥ //

Su.1.38.3 samāsena saptatriṃśaddravyagaṇā bhavanti //

Su.1.38.4 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //

Su.1.38.5ab vidārīgandhādirayaṃ gaṇaḥ pittānilāpahaḥ /

Su.1.38.5cd śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ //

Su.1.38.6 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptavarṇanimbakuruṇṭakadāsī-kuruṇṭakaguḍūcīcitrakaśārṅga(ā.rṅge)ṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //

Su.1.38.7ab āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ /

Su.1.38.7cd mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ //

Su.1.38.8 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti //

Su.1.38.9ab varuṇādirgaṇo hyeṣa kaphamedonivāraṇaḥ /

Su.1.38.9cd vinihanti śiraḥśūlagulmābhyantaravidradhīn //

Su.1.38.10 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //

Su.1.38.11ab vīratarvādirityeṣa gaṇo vātavikāranut /

Su.1.38.11cd aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //

Su.1.38.12 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgītiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //

Su.1.38.13ab sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ /

Su.1.38.13cd mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ //

Su.1.38.14 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //

Su.1.38.15ab eṣa rodhrādirityukto medaḥkaphaharo gaṇaḥ /

Su.1.38.15cd yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ //

Su.1.38.16 arkālarkakarañjadvayamāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇāstāpasavṛkṣaśceti //

Su.1.38.17ab arkādiko gaṇo hyeṣa kaphamedoviṣāpahaḥ /

Su.1.38.17cd kṛmikuṣṭhapraśamano viśeṣāddraṇaśodhanaḥ //

Su.1.38.18 surasāśvetasurasāphaṇijjñakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaśceti //

Su.1.38.19ab surasādirgaṇo hyeṣa kaphahṛt kṛmisūdanaḥ /

Su.1.38.19cd pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //

Su.1.38.20 muṣkakapalāśadhavacitrakamadanavṛkṣakarśiṃśapāvajravṛkṣastriphalā ceti //

Su.1.38.21ab muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt /

Su.1.38.21cd mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //

Su.1.38.22 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //

Su.1.38.23ab pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ /

Su.1.38.23cd nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //

Su.1.38.24 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍasthauṇeyakaśrīveṣṭakacocacorakavālu{O.?}kaguggulusarjarasaturuṣkakundurukāga{O.u}ruspṛkkośīrabhadradārukuṅkumāni punnāgakeśaraṃ ceti //

Su.1.38.25ab eladiko vātakaphau nihanyādviṣameva ca /

Su.1.38.25cd varṇaprasādanaḥ kaṇḍūpiḍakāloṭhanāśanaḥ //

Su.1.38.26 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti //

Su.1.38.27 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti //

Su.1.38.28ab etau vacāharidrādī gaṇau stanyaviśodhanau /

Su.1.38.28cd āmātisāraśamanau viśeṣāddoṣapācanau //

Su.1.38.29 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrajavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //

Su.1.38.30ab uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ /

Su.1.38.30cd ānāhodaraviḍbhedī tathodāvartanāśanaḥ //

Su.1.38.31 bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti //

Su.1.38.32ab pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ /

Su.1.38.32cd kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ //

Su.1.38.33 paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti //

Su.1.38.34ab paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /

Su.1.38.34cd jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ //

Su.1.38.35 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkardhivṛddhimṛdvīkājīvantyo madhukaṃ ceti //

Su.1.38.36ab kākolyādirayṃ pittaśoṇitānilanāśanaḥ /

Su.1.38.36cd jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //

Su.1.38.37 ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti //

Su.1.38.38ab ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ /

Su.1.38.38cd aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ //

Su.1.38.39 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇyuśīraṃ ceti //

Su.1.38.40ab sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ /

Su.1.38.40cd pittajvarapraśamano viśeṣāddāhanāśanaḥ //

Su.1.38.41 añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakeśarāṇi madhukaṃ ceti //

Su.1.38.42ab añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /

Su.1.38.42cd viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //

Su.1.38.43 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //

Su.1.38.44ab parūṣakādirityeṣa gaṇo+anilavināśanaḥ /

Su.1.38.44cd mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ //

Su.1.38.45 priyaṅgusamaṅgādhātakīpunnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallayo dīrghamūlā ceti //

Su.1.38.46 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //

Su.1.38.47ab gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /

Su.1.38.47cd sandhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau //

Su.1.38.48 nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapatrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaśceti //

Su.1.38.49ab nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ /

Su.1.38.49cd raktapittaharo dāhamedoghno yonidoṣahṛt //

Su.1.38.50 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //

Su.1.38.51ab eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /

Su.1.38.51cd hallāsārocakavamīpipāsādāhanāśanaḥ //

Su.1.38.52 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti //

Su.1.38.53ab utpalādirayaṃ dāhapittaraktavināśanaḥ /

Su.1.38.53cd pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ //

Su.1.38.54 mustāharidrādāruharidrāharītakyāmalakabibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaśceti //

Su.1.38.55ab eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ /

Su.1.38.55cd yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā //

Su.1.38.56 harītakyāmalakabibhītakāni triphalā //

Su.1.38.57ab triphalā kaphapittaghnī mehakuṣṭhavināśanī /

Su.1.38.57cd cukṣuṣyā dīpanī caiva viṣamajvaranāśanī //

Su.1.38.58 pippalīmaricaśṛṅgaverāṇi trikaṭukam //

Su.1.38.59ab tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān /

Su.1.38.59cd nihanyāddīpanaṃ gulmapīnasāgnyalpatāmapi //

Su.1.38.60 āmalakīharītakīpippalyaścitrakaśceti //

Su.1.38.61ab āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ /

Su.1.38.61cd cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ //

Su.1.38.62 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaśceti //

Su.1.38.63ab gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /

Su.1.38.63cd pipāsāviṣahṛdrogapaṇḍumehaharastathā //

Su.1.38.64 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyastrāyamāṇā ceti //

Su.1.38.65ab kāṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /

Su.1.38.65cd kuṣṭhakrimiharaścaiva duṣṭavraṇaviśodhanaḥ //

Su.1.38.66 pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ / tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ //

Su.1.38.67ab kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam /

Su.1.38.67cd vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam //

Su.1.38.68 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaśceti mahat //

Su.1.38.69ab satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam /

Su.1.38.69cd madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //

Su.1.38.70 anayordaśamūlamucyate //

Su.1.38.71ab gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ /

Su.1.38.71cd āmasya pācanaścaiva sarvajvaravināśanaḥ //

Su.1.38.72 vidārīsārivārajanīguḍūcyo+ajaśṛṅgī ceti vallīsaṃjñaḥ //

Su.1.38.73 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //

Su.1.38.74ab raktapittaharau hyetau śophatrayavināśanau /

Su.1.38.74cd sarvamehaharau caiva śukradoṣavināśanau //

Su.1.38.75 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //

Su.1.38.76 antyaḥ prayuktaḥ kṣīreṇa śīghrameva vināśayet //

Su.1.38.77ab eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ /

Su.1.38.77cd pañcakau śleṣmaśamanāvitarau parikīrtitau //

Su.1.38.78 trivṛtādikamanyatropadekṣyāmaḥ //

Su.1.38.79ab samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /

Su.1.38.79cd cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //

Su.1.38.80ab ebhirlepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /

Su.1.38.80cd pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //

Su.1.38.81ab bhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute /

Su.1.38.81cd grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham //

Su.1.38.82ab samīkṣya doṣabhedāṃśca miśrān bhinnān prayojayet /

Su.1.38.82cd pṛthaṅniśrān samastānvā gaṇaṃ vā vyastasaṃhatam //

iti suśrutasaṃhitāyāṃ sūtrasthāne dravyasaṃgrahaṇīyo nāmāṣṭatriṃśo+adhyāyaḥ //