caturtho+adhyāyaḥ/

Su.2.4.1 athāto bhagandarāṇāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.4.2 yathovāca bhagavān dhanvantariḥ//

Su.2.4.3 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṁkhyaṁ pañca bhagandarā bhavanti/ te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante/ abhinnāḥ piḍakāḥ, bhinnāstu bhagandarāḥ//

Su.2.4.5 tatrāpathyasevināṁ vāyuḥ prakupitaḥ sannivṛttaḥ sthirībhūto gudamabhito+aṅgule dvyaṅgule vā māṁsaśoṇite pradūṣyāruṇavarṇāṁ piḍakāṁ janayati, sā+asya todādīn vedanāviśeṣāñjanayati, apratikriyamāṇā ca pākamupaiti, mūtrāśayābhyāsagatatvācca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrairāpūryate, tāni ca chidrāṇyajasramacchaṁ phenānuviddhamadhikamāsrāvaṁ sravanti, vraṇaśca tāḍyate bhidyate chidyate sūcībhiriva nistudyate, gudaṁ cāvadīryate, upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca taireva chidrairbhavati; taṁ bhagandaraṁ śataponakamityācakṣate//

Su.2.4.6 pittaṁ tu prakupitamanilenādhaḥ preritaṁ pūrvavadavasthitaṁ raktāṁ tanvīmucchritāmuṣṭragrīvākāāṁ piḍakāṁ janayati; sā+asya coṣādīn vedanāviśeṣāñjanayati; apratikriyamāṇā ca pākamupaiti; vraṇaścāgnikṣārābhyāmiva dahyate, durgandhamuṣṇamāsrāvaṁ sravati, upekṣitaśca vātamūtrapurīṣaretāṁsi visṛjati; taṁ bhagandaramuṣṭragrīvamityācakṣate//

Su.2.4.7 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṁ sthirāṁ kaṇḍūmatīṁ piḍakāṁ janayati, sā+asya kaṇḍvādīn vedanāviśeṣāñajanayati, apratikriyamāṇā ca pākamupaiti, vraṇaśca kaṭhinaḥ saṁrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṁ sravati, upekṣitaśca vātamūtrapurīṣaretāṁsi visṛjati; taṁ bhagandaraṁ parīsrāviṇamityācakṣate//

Su.2.4.8 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṁ sarvaliṅgāṁ piḍakāṁ janayati, sā+asya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati, apratikriyamāṇā ca pākamuapaiti, vraṇaśca nānāvidhavarṇamāsrāvaṁ sravati, pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ; taṁ bhagandaraṁ śambūkāvartamityācakṣate//

Su.2.4.9 mūḍhena māṁsalubdhena yadasthiśalyamannena sahābhyavahṛtaṁ yadā+avagāḍhapurīṣonmiśramapānenādhaḥpreritamasamyagāgataṁ gudamapakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate, tasmiṁśca kṣate pūyarudhirāvakīrṇamāṁsakothe bhūmāviva jalapraklinnāyāṁ krimayaḥ saṁjāyante, te bhakṣayanto gudamanekadhā pārśvato dārayanti, tasya tairmārgaiḥ kṛmikṛtairvātamūtrapurīṣaretāṁsyabhiniḥsarantiḥ; taṁ bhagandaramunmārgiṇamityācakṣate//

Su.2.4.10 bhavanti cātra --- utpadyate+alparuk śophāt kṣipraṁ cāpyupaśāmayati/ pāyvantadeśe piḍakā sā jñeyā+anyā bhagandarāt//

Su.2.4.11 pāyoḥ syād dvyaṅgule deśe gūḍamūlā sarugjvarā/ bhāgandarīti vijñeyā piḍakā+ato viparyayāt//

Su.2.4.12 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān/ pāyurbhavedrujaḥ kaṭyāṁ pūrvarūpaṁ bhagandare//

Su.2.4.13 ghorāḥ sādhayituṁ duḥkhāḥ sarva eva bhagandarāḥ/ teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ//

iti suśrutasaṁhitāyāṁ nidānasthāne bhagandaranidānaṁ nāma caturtho+adhyāyaḥ //4//