śārīrasthānam
prathamo+adhyāyaḥ/
Su.3.1.1 athātaḥ sarvabhūtacintāśārīraṁ vyākhyāsyāmaḥ//
Su.3.1.2 yathovāca bhagavān dhanvantariḥ//
Su.3.1.3 sarvabhūtānāṁ kāraṇamakāraṇaṁ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ saṁbhavaheturavyaktaṁ nāma/ tadekaṁ †bahūnāṁ2 kṣetrajñānāmadhiṣṭhānaṁ samudra ivaudakānāṁ bhāvānām//
Su.3.1.4 tasmādavyaktānmahānutpadyate talliṅga eva; talliṅgācca mahatastallakṣaṇa evāhaṅkāra utpadyate, sa trividho vaikārikastaijaso bhūtādiriti; tatra vaikārikādahaṅkārāttaijasasahāyāttallakṣaṇānyenaikādaśendriyāṇyutpadyante, tadyathā---śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṁsīti, tatra pūrvāṇi pañca buddhīndriyāṇi, itarāṇi pañca karmendriyāṇi, ubhayātmakaṁ manaḥ; bhūtāderapi taijasasahāyāttallakṣaṇānyeva pañcatanmātrāṇyutpadyante, tadyathā---śabdatanmātraṁ, sparśatanmātraṁ, rūpatanmātraṁ, rasatanmātraṁ, gandhatanmātramiti; teṣāṁ viśeṣāṁ viśeṣāḥ śabdasparśarūparasagandhāḥ; tebhyo bhūtāni vyomānilānalajalorvyaḥ; evameṣā tattvacaturviśatirvyākhyātā//
Su.3.1.5 tatra, buddhīndriyāṇāṁ śabdādayo viṣayāḥ; karmendriyāṇāṁ yathāsaṅkhyaṁ vacanādānānandavisargaviharaṇāni//
Su.3.1.6 avyaktaṁ mahānahaṅkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ; śeṣāḥ ṣoḍaśa vikārāḥ//
Su.3.1.7 svaḥ svaścaiṣāṁ viṣayo+adhibhūtaṁ; svayamadhyātmaṁ; †adhidaivataṁ3 tu---budherbrahyā, ahaṅkārasyeśvaraḥ, manasaścandramāḥ, diśaḥ śrotrasya, tvaco vāyuḥ, sūryaścakṣuṣaḥ, rasanasyāpaḥ, pṛthivī ghrāṇasya, †vāco+agniḥ4, hastayorindraḥ, pādayorviṣṇuḥ, pāyormitraḥ, prajāpatirupasthasyeti//
Su.3.1.8 tatra sarva evācetana eṣa vargaḥ, puruṣaḥ pañcaviṁśatitamaḥ kāryakāraṇasaṁyuktaścetayitā bhavati/ satyapyacaitanye pradhānasya puruṣakaivalyārthaṁ pravṛttimupadiśanti kṣīrādīṁścātra hetūnudāharanti//
Su.3.1.9 ata ūrdhvaṁ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ/ tadyathā---ubhāvapyanādī, ubhāvapyanantau, ubhāvapyaliṅgau, ubhāvapi nityau, †ubhāvapyanaparau5, ubhau ca sarvagatāviti; ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti, bahavastu puruṣāścetanāvanto+aguṇā abījadharmāṇo+aprasavadharmāṇo madhyasthadharmāṇaśceti//
Su.3.1.10 tatra kāraṇānurūpaṁ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti; tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante//
Su.3.1.11 vaidyake tu--- svabhāvamīśvaraṁ kālaṁ yaddacchāṁ niyatiṁ tathā// pariṇāmaṁ ca manyante prakṛtiṁ pṛthudarśinaḥ//
Su.3.1.12 tanmayānyeva bhūtāni tadguṇānyeva cādiśet// taiśca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata//
Su.3.1.13 tasyopayogo+abhihitaścikitsāṁ prati sarvadā// bhūtebhyo hi paraṁ yasmānnāsti cintā cikitsite//
Su.3.1.14 yato+abhihitaṁ---tatsambhavadravyasamūho bhūtādiruktaḥ; bhautikāni cendriyāṇyāyurvede varṇyante, tathendriyārthaḥ//
Su.3.1.15 bhavati cātra--- indriyeṇendiyārthaṁ tu svaṁ svaṁ gṛhṇāti mānavaḥ// niyataṁ tulyayonitvānnānyenānyamiti sthitiḥ//
Su.3.1.16 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāśca; asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūnudāharanti; †āyurvedaśāstrasiddhānteṣvasarvagatāḥ kṣetrajñā nityāśca, tiryagyonimānuṣadeveṣu saṁcaranti dharmādharmanimittaṁ; ta ete+anumānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ sannipāteṣvabhivyajyante, yato+abhihitaṁ---pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti; sa eṣa(eva?) karmapuruṣaścikitsādhikṛtaḥ//
Su.3.1.17 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāvunmeṣanimeṣau buddhirmanaḥ saṅkalpo vicāraṇā smṛtirvijñānamadhyavasāyo viṣayopalabdhiśca guṇāḥ//
Su.3.1.18 sāttvikāstu---ānṛśaṁsyaṁ saṁvibhāgarucitā titikṣā satyaṁ dharma āstikyaṁ jñānaṁ buddhirmedhā smṛtirdhṛtiranabhiṣaṅgaśca; rājasāstu---duḥkhabahulatā+aṭanaśīlatā+adhṛtirahaṅkāra ānṛtikatvamakāruṇyaṁ dambho māno harṣaḥ krodhaśca; tāmasāstu---viṣāditvaṁ nāstikyamadharmaśīlatā buddhernidho+ajñānaṁ durmedhastvamakarmaśīlatā nidrālutvaṁ ceti//
Su.3.1.19 āntarikṣāstu---śabdaḥ śabdendriyaṁ sarvacchidrasamūho viviktatā ca; vāyavyāstu---sparśaḥ sparśondriyaṁ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṁ laghutā ca; taijasāstu---rūpaṁ rūpendriyaṁ varṇaḥ santāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṁ śauryaṁ ca; āpyāstu---raso rasanendriyaṁ sarvadravasamūho gurutā śaityaṁ sneho retaśca; pārthivāstu---gandho gandhendriyaṁ sarvamūrtasamūho gurutā ceti//
Su.3.1.20 tatra sattvabahulamākāśaṁ, rajobahulo vāyuḥ, sattvarajobahulo+agniḥ, sattvatamobahulā āpaḥ, tamobahulā pṛthivīti//
Su.3.1.21 ślokau cātra bhavataḥ/
Su.3.1.22 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu// kṣetrajñaśca samāsena †svatantraparatantrayoḥ6//