pañcadaśo+adhyāyaḥ/
Su.4.15.1 athāto mūḍhagarbhacikitsitaṃ vyākhyāsyāmaḥ//
Su.4.15.2 yathovāca bhagavān dhanvantariḥ//
Su.4.15.3 nāto+anyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam; atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena, utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā, tasmādadhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta//
Su.4.15.4 tatra samāsenāṣṭavidhā mūḍhagarbhagatiruddiṣṭā; svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayorjaghanasya vā//
Su.4.15.5 jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta/ nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt; tān vakṣyāmaḥ//
Su.4.15.6 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini/ uccaiḥśravāśca turago mandire nivasantu te//
Su.4.15.7 idamamṛtamapāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri/ tadanalapavanārkavāsavāste saha lavaṇāmbudharairdiśantu śāntim//
Su.4.15.8 muktāḥ †paśorvipāśāśca muktāḥ sūryeṇa raśmayaḥ/ muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ//
Su.4.15.9 auṣadhāni ca vidadhyādyathoktāni/ mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭhyā †dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbhamupaharet/ tatra sakthibhyāmāgatamanulomamevāñchet, ekasakthnā pratipannasyetarasakthi prasāryāpaharet, sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvamutkṣipya sakthinī prasāryāpaharet, tiryagāgatasya parighasyeva tiraścīnasya paścādardhamūrdhvamutkṣipya pūrvārdhamapatyapathaṃ pratyārjavamānīyāpaharet, pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvamutkṣipya śiro+apatyapathamānīyāpaharet, bāhudvayapratipannasyordhvamutpīḍyāṃsau śiro+anulomamānīyāpaharet, dvāvantyāvasādhyau mūḍhagarbhau, evamaśakye śastramavacārayet//
Su.4.15.10 sacetanaṃ ca śastreṇa na kathañcana dārayet/ dāryamāṇo hi jananīmātmānaṃ caiva ghātayet//
Su.4.15.11 aviṣahye vikāre tu śreyo garbhasya pātanam/ na garbhiṇyā viparyāsastasmātprāptaṃ na hāpayet//
Su.4.15.12 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya, śiraḥkapālānyāhṛtya, śaṅkunā gṛhītvorasi kakṣāyāṃ vā+apaharet; abhinnaśirasamakṣikūṭe gaṇḍe vā, aṃsasaṃsaktasyāṃsadeśe bāhū chittvā, dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet, jaghanasaktasya vā jaghanakapālānīti//
Su.4.15.13 kiṃbahunā yadyadaṅgaṃ hi garbhasya tasya sajjati tadbhiṣak/ samyagvinirharecchittvā rakṣennārīṃ ca yatnataḥ//
Su.4.15.14 garbhasya gatayaścitrā jāyante+anilakopataḥ/ tatrānalpamatirvaidyo varteta vidhipūrvakam//
Su.4.15.15 nopekṣeta mṛtaṃ garbhaṃ muhūrtamapi paṇḍitaḥ/ sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā//
Su.4.15.16 maṇḍalāgreṇa kartavyaṃ chedyamantarvijānatā/ vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana//
Su.4.15.17 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak/ hastenāpaharedvā+api pārśvabhyāṃ paripīḍya vā//
Su.4.15.18 dhunuyācca muhurnārīṃ pīḍayedvā+aṃsapiṇḍikām†/ tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak//
Su.4.15.19 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā/ tato+abhyaktaśarīrāyā yonau snehaṃ nidhāpayet//
Su.4.15.20 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati/ kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ//
Su.4.15.21 vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet/ snehena doṣasyandārthaṃ vedanopaśamāya ca//
Su.4.15.22 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam/ śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ//
Su.4.15.23 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak/ trirātraṃ pañcasaptāhaṃ† tataḥ snehaṃ punaḥ pibet//
Su.4.15.24 pāyayetāsavaṃ naktamariṣṭaṃ vā susaṃskṛtam/ śirīṣakakubhābhyāṃ ca toyamācamane hitam//
Su.4.15.25 upadravāśca ye+anye syustān yathāsvamupācaret/ sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā//
Su.4.15.26 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā/ payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam//
Su.4.15.27 rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret/ vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm//
Su.4.15.28 ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ/ yonisantarpaṇe+abhyaṅge pāne bastiṣu bhojane//
Su.4.15.29 balātailamidaṃ cāsyai dadyādanilavāraṇam/ balāmūlakaṣāyasya daśamūlīśṛtasya ca//
Su.4.15.30 yavakolakulatthānāṃ kvāthasya payasastathā/ aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ//
Su.4.15.31 pacedāvāpya madhuraṃ gaṇaṃ saindhavasaṃyutam/ tathā+aguruṃ sarjarasaṃ saralaṃ devadāru ca//
Su.4.15.32 mañjiṣṭhāṃ candanaṃ kuṣṭhamelāṃ kālānusārivām/ māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām//
Su.4.15.33 śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām/ tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye+api vā//
Su.4.15.34 prakṣipya kalaśe samyak svanuguptaṃ nidhāpayet/ balātailamidaṃ khyātaṃ sarvavātavikāranut//
Su.4.15.35 yathābalamato mātrāṃ sūtikāyai pradāpayet/ yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān//
Su.4.15.36 vātakṣīṇe marmahate mathite+abhihate tathā/ bhagne śramābhipanne ca sarvathaivopayujyate//
Su.4.15.37 etadākṣepakādīn vai vātavyādhīnapohati/ hikkāṃ kāsamadhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram//
Su.4.15.38 ṣaṇmāsānupayujyaitadantravṛddhimapohati/ pratyagradhātuḥ puruṣo bhavecca sthirayauvanaḥ//
Su.4.15.39 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ/ sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ//
Su.4.15.40 balākaṣāyapītebhyastilebhyo vā+apyanekaśaḥ/ tailamutpādya †tatkvāthaśatapākaṃ kṛtaṃ śubham//
Su.4.15.41 nivāte nibhṛtāgāre prayuñjīta yathābalam/ jīrṇe+asmin payasā snigdhamaśnīyāt ṣaṣṭikaudanam//
Su.4.15.42 anena vidhinā droṇamupayujyānnamīritam/ bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitastataḥ//
Su.4.15.43 sarvapāpairvinirmuktaḥ śatāyuḥ puruṣo bhavet/ śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ//
Su.4.15.44 balākalpenātibalāguḍūcyādityaparṇiṣu/ saireyake vīratarau śatāvaryāṃ trikaṇṭake//
Su.4.15.45 tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān/ nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet//
Su.4.15.46 śatapākaṃ tatastena tilatailaṃ pacedbhiṣak/ balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet//
Su.4.15.47 sarveṣāmeva jānīyādupayogaṃ cikitsakaḥ/ balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ//