trayastriṃśattamo+adhyāyaḥ/
Su.4.33.1 athāto vamanavirecanasādhyopadravacikitsitaṃ vyākhyāsyāmaḥ//
Su.4.33.2 yathovāca bhagavān dhanvantariḥ//
Su.4.33.3 doṣāḥ kṣīṇā bṛṃhayitavyāḥ, kupitāḥ praśamayitavyāḥ, vṛddhā nirhartavyāḥ, samāḥ paripālyā iti siddhāntaḥ//
Su.4.33.4 prādhānyena vamanavirecane vartate nirharaṇe doṣāṇām/ tasmāttayorvidhānamucyamānamupadhāraya//
Su.4.33.5 athāturaṃ snigdhaṃ svinnamabhiṣyandibhirāhārairanavabaddhadoṣamavalokya śvo vamanaṃ pāyayitā+asmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca//
Su.4.33.6 bhavati cātra peśalairvividhairannairdoṣānutkleśya dehinaḥ/ snigdhasvinnāya vamanaṃ dattaṃ samyak pravartate//
Su.4.33.7 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya; asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt, ato viparītāni virecanāni; tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet, pītauṣadhaṃ ca pāṇibhiragnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta; tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt, tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptairlalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītamaṅgulīgandharvahastotpalanālānāmanyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti//
Su.4.33.8 bhavataścātra kaphaprasekaṃ hṛdyāviśuddhiṃ kaṇḍūṃ ca duścharditaliṅgamāhuḥ/ pittātiyogaṃ ca cisaṃjñatāṃ ca hṛtkaṇṭhapīḍāmapi cātivānte//
Su.4.33.9 pitte kaphasyānu sukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi/ laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet//
Su.4.33.10 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā++ācārikamādiśet//
Su.4.33.11 bhavanti cātra tato+aparāhṇe śuciśuddhadehamuṣṇābhiraddbhiḥ pariṣiktagātram/ kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasairvā+apyupabhojayettu//
Su.4.33.12 kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ/ kaphaprasekagrahaṇīpradoṣā na santi jantorvamataḥ kadācit//
Su.4.33.13 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti/ tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti//
Su.4.33.14 na vāmayettaimirikordhvavātagulmodaraplīhakṛmiśramārtān†/ sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān//
Su.4.33.15 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālām/ ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartirūhitāṃśca//
Su.4.33.16 avamyavamanādrogāḥ kṛcchratāṃ yānti dehinām/ asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ//
Su.4.33.17 ete+apyajīrṇavyathitā vāmyā ye ca viṣāturāḥ/ atīva colbaṇakaphāste ca syurmadhukāmbunā//
Su.4.33.18 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti//
Su.4.33.19 virecanamapi snigdhasvinnāya vāntāya ca deyam; avāntasya hi samyagviriktasyāpi sato+adhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati, gauravamāpādayati, pravāhikāṃ vā janayati//
Su.4.33.20 athāturaṃ śvo virecanaṃ pāyayitā+asmīti pūrvāhṇe laghu bhojayet, phalāmlamuṣṇodakaṃ cainamanupāyayet/ athāpare+ahani vigataśleṣmadhātumāturopakramaṇīyādavekṣyāturamathāsmai auṣadhamātrāṃ pātuṃ prayacchet//
Su.4.33.21 tatra mṛduḥ, krūro, madhyama iti trividhaḥ koṣṭho bhavati/ tatra bahupitto mṛduḥ, sa dugdhenāpi viricyate; bahuvātaśleṣmā krūraḥ, sa durvirecyaḥ; samadoṣo madhyamaḥ, sa sādhāraṇa iti/ tatra mṛdau mātrā mṛdvī, tīkṣṇā krūre, madhye madhyā kartavyeti/ pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate//
Su.4.33.22 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ/ nivātaśāyī śītāmbu na spṛśenna pravāhayet//
Su.4.33.23 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti, evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti//
Su.4.33.24 bhavanti cātra hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte/ mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam//
Su.4.33.25 gateṣu doṣeṣu kaphānviteṣu nābhyā† laghutve manasaśca tuṣṭau/ gate+anile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet//
Su.4.33.26 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām/ kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca//
Su.4.33.27 buddheḥ prasādaṃ balamindiryāṇāṃ dhātusthiratvaṃ balamagnidīptim/ cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam//
Su.4.33.28 yathaudakānāmudake+apanīte carasthirāṇāṃ bhavati praṇāśaḥ/ pitte hṛte tvevamupadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ//
Su.4.33.29 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ/ śrāntastṛṣārto+aparijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk//
Su.4.33.30 navapraviśyāyamadātyayī ca navajravī yā ca navaprasūtā/ śalyārditāścāpyavirecanīyāḥ snehādibhirye tvanupaskṛtāśca//
Su.4.33.31 virecanairyānti narā vināśamajñaprayuktairavirecanīyāḥ//
Su.4.33.32 virecyāstu jvaragarārucyarśo+arbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdhaduṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti//
Su.4.33.33 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvairvirecanam/ vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā//
Su.4.33.34 yātyadho doṣamādāya pacyamānaṃ virecanam/ guṇotkarṣāhvrajatyūrdhvamapakvaṃ vamanaṃ punaḥ//
Su.4.33.35 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam/ na samyaṅnirhareddoṣānativegapradhāvitam†//
Su.4.33.36 pītaṃ yadauṣadhaṃ prātarbhuktapākasame kṣaṇe/ paktiṃ gacchati doṣāṃśca nirharettat praśasyate//
Su.4.33.37 durbalasya calān doṣānalpānalpān punaḥ punaḥ/ haret prabhūtānakpāṃstu śamayet pracyutānapi//
Su.4.33.38 hareddoṣāṃścalān pakvān balino durbalasya vā/ calā hyupekṣitā doṣāḥ kleśayeyuściraṃ naram//
Su.4.33.39 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇairghṛtaiḥ/ sandhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet//
Su.4.33.40 snigdhasvinnasya bhaiṣajyairdoṣastūtkleśito balāt/ nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam//
Su.4.33.41 na cātisnehapītastu pibet snehavirecanam/ doṣāḥ pracalitāḥ† sthānādbhūyaḥ śliṣyanti vartmasu//
Su.4.33.42 viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ/ nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ//
Su.4.33.43 virūkṣya snehasātmyaṃ tu bhūyaḥ saṃsnehya śodhayet/ tena doṣā hṛtāstasya bhavanti balavardhanāḥ//
Su.4.33.44 prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu/ tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ//
Su.4.33.45 sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam/ vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham//
Su.4.33.46 snehasvedāvanabhyasya yastu saṃśodhanaṃ pibet/ dāru śuṣkamivānāme dehastasya viśīryate//
Su.4.33.47 snehasvedapracalitā rasaiḥ snigdhairudīritāḥ/ doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ//