30
nīlāder api tadvat syād yogakṣema595samatvataḥ||

yathaiva cakṣurādibhyo 'rthasya prāg eva sambhavaḥ|

prati
bhāsasya tadvat syād iti naivedam īkṣyate596||

tasmād597 yadīṣyate bhinno nīlādiḥ pratibhāsataḥ|

prāk sattvaṃ tasya nīlādeḥ pratibhāsād itīṣyatām||

tadanantaram utpannaṃ nīlādi
pratibhāsavat598|

vijñānaṃ grāhakaṃ tasya pitū rūpagraho599 yathā||600

niṣpāditakriye kiñcid viśeṣam asamādadhat|

karmaṇīndriyam601 anyad vā na sādhanam…602

sādhanam iti sādhananyāyam atipa22b tati.603
Sh46,21 sarvacittacaittānām ātmasaṃvedanam api pratyakṣam. cittam604
arthamātragrāhi. caittās tadviśeṣāvasthāgrāhiṇaḥ sukhādayaḥ.605 sarva
śabdena vikalpo 'pi saṃgṛhyate.
śabdārthagrāhi yad yatra
jñānaṃ tat tatra kalpanā|

svarūpaṃ ca na śabdārthas tatrādhyakṣam ato 'khilam||606

Sh47 eṣām ātmā grāhyagrāhakākārarūpaḥ saṃvedyate yena.


aparokṣatā kuto bhavati. yena rūpeṇa tat saṃveda
nam āmnātam,
tac ca rūpaṃ grāhyagrāhakākārāparokṣatā nāmaikyam, yathā ca sukham,
yathā ca nīlādyākāraḥ. yathā cāparokṣatā samasamayasambhavitayā
niyamenā
nubhavānusāriṇā607 pratyavamarśena vyavahriyate608, tathaikyam
apy eṣā. tathā ca:

abhinna609vedana610syaikye yan naivaṃ tad vibhedavat|

sidhyed611 asādhanatve 'sya na siddhaṃ bhedasādhanam
||612

bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā|

na tadālambanaṃ jñānaṃ na tadaivaṃ prasajyate||
613
iti grantho vivṛtaḥ.


tad eva ca yogyatvam ucyate. yataś cakṣurālokā614
lambanasama
nantarapratyayāj615 jāyamānam616 eva sukham aparokṣaṃ jāyate, yathā
jāyamāna617 evāloko 'nandhakāraḥ. uktaṃ ca:

prakāśamānas tādātmyāt svarūpasya618 prakāśakaḥ|

  1. PVBh: -kṣama. PVBh-T: bde ba.

  2. Sh: īkṣate; Ms: īkṣyute?. PVBh-T: mthoṅ ba.

  3. tasmād. PVBh: yasmād But PVBh-T: de phyir.

  4. Sh: °tpannanīlādi prati°.

  5. Ms: tasyā pitū rūpagraho; Sh: tasyā 'mitrarūpagraho.

  6. Source: PVBh III vv.445-452 ad PV III 247.

  7. Sh: kāryāṇīndriyam.

  8. Source: PV III 241 niṣpāditakriye kañcid viśeṣam asamādadhat| karmaṇy aindriyam anyad vā sādhanam itīṣyate||.

  9. Source: PVin I 60,21-23: sgrub par byed pa yin no źes bya ba yaṅ sgrub par byed pa'i tshul las 'das pa yin no.

  10. Source: NB I s.10.

  11. Source:NBT 64,3: cittam arthamātragrāhi, caittā viśeṣāvasthāgrāhiṇaḥ sukhādayaḥ.

  12. Source: PV III v.287 b: taj jñānaṃ.

  13. °nubhavānusāriṇā. Ms| Sh: °nubhavānusāriṇāṃ.

  14. vyavahriyate. Sh: vyavadriyate.

  15. abhinna-. Sh: bhinna-.

  16. -vedana-. Ms| Sh: -samvedana-.

  17. Sh: sidhved.

  18. Source: PV III 278; Source: PVin I v. 26.

  19. Source: PV III 458.

  20. Sh: cakṣurātlokā°.

  21. Cf. TR 32*,19-30: cakṣurādīndriyālokālambanasamanantarapratyayebhyaḥ.

  22. Sh: jñāyamānam.

  23. Sh: jāyanāna.

  24. Sh: sṣarūpastha. sic.