किंच—वेदस्य स्वतःप्रामाण्यान्नित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः संमोहाभा
वात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्, उभयथापि न विनाशः
सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद्दर्शयति
स्वत इत्यादि ।


स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्वतः ।

वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः ॥ ३११९ ॥

अतश्चाज्ञानसंदेहविपर्यासापदे स्थिते ।

नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन ॥ ३१२० ॥

यथाचाज्ञातमूलस्य न विनाशोऽपि सम्भवी ।

को वा विनाशो नित्यस्य भवेद्वज्रातिशायिनः ॥ ३१२१ ॥