742
व्यक्तेश्च प्रतिषिद्धत्वाद्वक्ता कर्त्तैव गम्यताम् ।

तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं निदर्शनम् ॥ २८०० ॥

सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यते हेतोर्बाधकं प्रमाणम्, तस्य
चानुपदर्शनात्सर्वहेतूनां साध्यविपर्यते व्यतिरेकः संदिग्ध इत्यनैकान्तिकता । पूर्वव
दिति । वेदाध्ययनवाच्यत्वासाधनवत् । साध्यशून्यं निदर्शनमिति । वर्त्तमानकाल
वत्प्राकृतनरवदित्येतत् ॥ २७९९ ॥ २८०० ॥


ततश्च गम्यतामित्यादावाह—नरेत्यादि ।


नरोपदेशापेक्षत्वात्कृतकस्य च साधनात् ।

स्वार्थे वक्रनपेक्षत्वं धर्मिदृष्टान्तयोर्न च ॥ २८०१ ॥

धर्मिदृष्टान्तयोरिति । साध्यधर्मिणि दृष्टन्तधर्मिणि चेत्यर्थः ॥ २८०१ ॥


तत्कृतः प्रत्यय इत्यादावाह—नित्यत्वेऽस्त इत्यादि ।


नित्यत्वेऽस्ते च वाक्यस्य धर्मिदृष्टान्तयोरपि ।

नित्यवाक्योद्भवत्वस्य स्पष्टाऽसिद्धः प्रतीयते ॥ २८०२ ॥

इत्थं चापौरुषेयत्वे चोदनाया अनिश्चिते ।

सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुषु ॥ २८०३ ॥

अत्रापि हेतोरसिद्धता दृष्टान्तस्य च साध्यविकलता पूर्ववत् । धर्मिदृष्टान्तयो
रिति सप्तमी नित्यवाक्योद्भवत्वस्येत्येतदपेक्षा । वाक्यस्येति नित्यत्व इत्येतदपेक्षा
सम्बन्धष्ठी । नित्यवाक्योद्भवत्वस्येत्यसिद्ध्यपेक्षा षष्ठी । पश्चिमेष्विति । दोषव
र्जितैः कारणैर्जन्यमानत्वादित्यादिषु च ॥ २८०२ ॥ २८०३ ॥


अनाप्ताप्रणीतोक्तिजन्यत्वाद्बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्श
यन्नाह—बाध्यते चेत्यादि ।


बाध्यते च श्रुतिः स्पष्टं क्षणभङ्गे प्रसाधिते ।

नित्या तावत्स्वरूपेण तत्कृतातो मतिः कृतः ॥ २८०४ ॥

नहि शीर्यत इत्युक्तः पुरुषश्च श्रुतावलम् ।

पुरस्तस्योदिता बाधा सुव्यक्ता तदसिद्धता ॥ २८०५ ॥

करामलकवद्यस्य देशकालनरान्तरम् ।

प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते ॥ २८०६ ॥

नित्या तावत्स्वरूपेणेति बाध्यत इति सम्बन्धः । एतदुक्तं भवति । स्पष्टं हि