743 हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभङ्गे प्रसाधिते सति येऽयं नित्यत्वे
नाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्वरूपग्रहणमभिधेयव्युदासार्थम् । तत्कृ
ताऽतो मतिः कुत
इति । नैवेत्यर्थः । एतेनानाप्ताप्रणीतोक्तिजन्यत्वादित्येतस्याश्र
यासिद्धतोक्ता । बाधवर्जनादित्येतस्य च स्वरूपतोऽसिद्धता निश्चितां दर्शयन्नाह—
नहि शीर्यत इत्यादि । अशीर्योऽयं नहि शीर्यते अविनाशी(वा)अरे अयमात्मेति
वेदे पठ्यते । तस्य—पुरुषस्य—आत्मनः पुरः—पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता ।
अतो निश्चितमसिद्धत्वमस्य । ननु च—चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुरिति
वचनाद्वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता(तु)बुद्धिः
पक्षीकृता । तस्मादन्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धि
रेव । नैष दोषः—चोदनाग्रहणेन क्वचित्सर्वमेव वैदिकं वाक्यमुच्यते, नतु सर्वदा प्रव
र्त्तकमेव । अन्यथा न हिंस्याद्भूतानीत्येतद्वाक्यं चोदना न स्यात्, अप्रवर्त्तकत्वात् ।
यच्चोक्तं भाष्ये—उभयमिह चोदनया लक्ष्यतेऽर्थोऽनर्थश्चइति, तदपि विरुद्ध्येत, नहि
चोदनाऽनर्थे प्रवर्त्तयति, येन तयाऽनर्थो लक्ष्यत इति स्यात् । किंच—यदेतदपरमुक्तं
भाष्ये विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययो नतु वेदवचनस्य मिथ्यावसाये
किञ्चन प्रमाणमस्ती
ति । अस्य (नित्यस्य ?) तावद्बाधनाच्चोदनायामपि बाधा साम्भव्य
माना दुर्वारैव । तथाहि कुमारिलेनोक्तम्— अकर्तृकत्वसिद्ध्या च हेतुत्वं साधयि
ष्यते
इति । यथाचाकर्तृकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटा
समीक्ष्यते । तथाग्निहोत्रात्स्वर्गो भवतीत्यादावपि वा(सा ?)शङ्का दुर्वारैवेति स्फुटा ताव
त्सन्दिग्धासिद्धता पूर्वोक्तैव । अतएव पुनर्निर्वर्त्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह—
करामलकवदित्यादि । तत्रेति । देशकालनरान्तरे । तत्र यदुक्तम्— नचैष देशान्तरे
कालान्तरे पुरुषान्तरे वा वपर्येति तस्मादवितथ
इति, तदनेन दूषितं भवति
॥ २८०४ ॥ २८०५ ॥ २८०६ ॥


यदुक्तम्—तस्मादालोकवदित्यत्राह—नराविज्ञातरूपार्थ इत्यादि ।


नराविज्ञातरूपार्थे तमोभूते ततः स्थिते ।

वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ २८०७ ॥

अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः ।

तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ २८०८ ॥

रूपम्—स्वरूपम्, अर्थः—अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः ।