प्रकृतिपरीक्षा ।

अशेषशक्तिप्रचितात्प्रधानादेव केवलात् ।

कार्यभेदाः प्रवर्त्तन्ते तद्रूपा एव भावतः ॥ ७ ॥

यदशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः, प्रचितम्—युक्तं
सत्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम्, तत एवैते महदादयः कार्यभेदाः प्रवर्त्तन्ते
इति कापिलाः । प्रधानादेवेत्यवधारणं कालपुरुषादिव्यवच्छेदार्थम् । केवलादिति
वचनं सेश्वरसाङ्ख्योपकल्पितेश्वरनिरासार्थम् । प्रवर्त्तन्त इति—साक्षात्पारम्पर्येण वो
त्पद्यन्त इत्यर्थः । तथाहि तेषां प्रक्रिया । प्रधानाद्बुद्धिः प्रथममुत्पद्यते, बुद्धेश्चाह
ङ्कारः, अहङ्कारात्पञ्चतन्मात्राणि शब्दस्पर्शरसरूपगन्धात्मकानि, इन्द्रियाणि चैका
दशोत्पद्यन्ते । पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रि
याणि वाक्पाणिपादपायूपस्था मनश्चैकादशमिति । पञ्चभ्यश्च तन्मात्रेभ्यः पञ्च भू
तानि । शब्दादाकाशम्, स्पर्शाद्वायुः, रूपात्तेजः, रसादापः, गन्धात्पृथिवीति । य
थोक्तमीश्वरकृष्णेन—प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षो
डशकात्पञ्चभ्यः पञ्च भूतानि ॥
इति । तत्र महानिति बुद्धेराख्या । बुद्धिश्चायं
घटः पट इति विषयाध्यवसायलक्षणा । अहङ्कारस्तु—अहं सुभगोऽहं दर्शनीय इ
त्याद्यभिधानलक्षणः । मनस्तु सङ्कल्पलक्षणम् । तद्यथा—कश्चिदेवं बटुः श्रृणोति
ग्रामान्तरे भोजनमस्तीति, तत्र तस्य सङ्कल्पः स्यात्, यास्यामीति, किं तत्र गुडद
017 धि स्यादुतस्विद्दधीति । एवं सङ्कल्पवृत्ति मन इति । तदेवं बुद्ध्यहङ्कारमनसां परस्परं
विशेषो बोद्धव्यः । शेषं सुबोधम् । एते च महदादयः प्रधानपुरुषौ चेति पञ्चविं
शतिरेषां तत्त्वानि । यथोक्तम्— पञ्चविंशतितत्त्वज्ञो यत्र यत्राश्रमे रतः । जटी
मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः ॥
इति । एते यथोक्ताः कार्यभेदाः प्रधा
नात्प्रवर्त्तमाना न बौद्धाद्यभिमता इव कार्यभेदाः कारणादत्यन्तभेदिनो भवन्ति, किंतु
तद्रूपा एव—तत्—प्रधानम् रूपम्—आत्मा येषामिति विग्रहः । त्रैगुण्यादिरूपेण
प्रकृत्यात्मभूता एवेति । तथाहि—लोके यदात्मकं कारणं भवति तदात्मकमेव कार्य
मुपलभ्यते । यथा कृष्णैस्तन्तुभिरारब्धः पटः कृष्णो भवति शुक्लैस्तु शुक्लः । एवं
प्रधानमपि त्रिगुणात्मकम्, तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगु
णमुपलभ्यते तस्मात्तद्रूपम् । किंच—अविवेकि । तथाहीमे सत्त्वादयः इदं च मह
दादि व्यक्तमिति पृथङ्न् शक्यते कर्तुम् । किंतु ये गुणास्तद्व्यक्तं यद्व्यक्तं ते गुणा
इति । किंच—द्वयमपि व्यक्तमव्यक्तं च विषयः । भोग्यस्वभावत्वात् । सामान्यं च
सर्वपुरुषाणाम् । भोग्यत्वात् । मल्लदासीवत् । अचेतनात्मकं च । सुखदुःखमोहावेद
कत्वात् । प्रसवधर्मि च । तथाहि—प्रधानं बुद्धिं जनयति, बुद्धिरप्यहङ्कारम्, अह
ङ्कारोऽपि तन्मात्राणीन्द्रियाणि चैकादश, तन्मात्राणि महाभूतानि जनयन्तीति ।
तस्मात्रैगुण्यादिरूपेण तद्रूपा एवामी कार्यभेदाः प्रवर्त्तन्ते । यथोक्तम्— त्रिगुणम
विवेकिविषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च
पुमान् ॥
इति । ननु यदि तद्रूपा एव कार्यभेदास्तत्कथं शास्त्रे व्यक्ताव्यक्तयोर्वैलक्ष
ण्यमुपवर्णितम् । तथाहीश्वरकृष्णोक्तम्— हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं
लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥
इति । तत्र ह्ययमर्थः हेतु
मत्—कारणवत्, व्यक्तमेव । तथाहि—प्रधानेन हेतुमती बुद्धिः, अहङ्कारो बुद्ध्या
हेतुमान्, पञ्चतन्मात्राण्येकादशेन्द्रियाण्यहङ्कारेण हेतुमन्ति, भूतानि तन्मात्रैः ।
नत्वेवमव्यक्तम् । तस्य कुतश्चिदप्यनुत्पत्तेः । तथा व्यक्तमनित्यम्, उत्पत्तिधर्मकत्वात् ।
नत्वेवमव्यक्तम्, तस्यानुत्पत्तिमत्त्वात् । यथा च प्रधानपुरुषौ दिवि भुवि चान्तरिक्षे
च सर्वत्र व्यापितया वर्त्तेते न तथा व्यक्तं वर्त्तते, किंतु तदव्यापि । यथा च संसा
रकाले त्रयोदशविधेन बुद्ध्यहङ्कारेन्द्रियलक्षणेन शरीरेण करणेन संयुक्तं सूक्ष्मशरी
राश्रितं व्यक्तं संसरति नत्वेवमव्यक्तम्, तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यह
ङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्, तस्यैकस्यैव सतो लोकत्रय
018 कारणत्वात् । आश्रितं च व्यक्तम्, यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । नत्वेव
मव्यक्तम्, तस्याकार्यत्वात्, लिङ्गं च व्यक्तम्, लयं गच्छतीति कृत्वा । तथाहि—प्रल
यकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ,
बुद्धिश्च प्रधाने, न त्वेवमव्यक्तं क्वचिदपि लयं गच्छति; तस्याविद्यमानकारणत्वात् ।
सावयवं च व्यक्तम्, शब्दस्पर्शरसरूपगन्धात्मकैरवयवैर्युक्तत्वात् । नत्वेवमव्यक्तम्,
प्रधानात्मनि शब्दादीनामनुपलब्धेः । किंच—यथा पितरि जीवति पुत्रो न स्वतन्त्रो
भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतन्त्रम्, नत्वेवमव्यक्तम्, तस्य नित्य
मकारणाधीनत्वात् । तदेतत्सर्वमाशङ्क्याह—भावतइति । भावतः—परमार्थतः,
ताद्रूप्यम् । प्रकृतिविकारभेदेन तु परिणामविशेषाद्भेदो यथोक्तो न विरुध्यत इत्यर्थः ।
अथवा—भावत इति । स्वभावतस्त्रैगुण्यरूपेण तद्रूपा एव प्रवर्त्तन्ते । सत्वरजस्त
मसां तूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्यं महदादिभेदेनाविरुद्धमेवेत्यर्थः । तदनेन का
रणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति ॥ ७ ॥