062

क्वचिदिति सामान्यवचनम् । न स्वात्मभूते नापि परभूत इत्यर्थः । सति व्यापारे
निष्पन्नात्मतत्व एव स्यात् । एतावन्मात्रलक्षणत्वान्निष्पन्नस्येति भावः ॥ १०९ ॥


इत्युभयपरीक्षा ।

स्वाभाविकवादपरीक्षा ।

आदिशब्दोपात्तस्वभाववादिवादमल्पवक्तव्यतया क्रममनाश्रित्यैव निराकुर्वन्नाह—
सर्वेत्यादि ।


सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते ।

स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ ११० ॥

स्वतोभावस्वभाववादस्तु यद्यप्यादिशब्देनाहत्यनोपात्तः । तथाऽपि स्वभाववादिन(म?)तो
पादानात्सूचित एव । तत्र ये स्वत एव भावा जायन्त इति वर्णयन्ति । ते स्वक्रियाया
विरोधत इत्यादिना निरस्ताः । साम्प्रतं स्वभाववादिनो निरस्यन्ते । त एवमाहुर्न स्वतो
नापि परतो भावानां जन्म किं तर्हि ? सर्वहेतुनिराशंसम्—स्वपरकारणनिरपेक्षमि
त्यर्थः । ननु ये स्वत एव भावा भवन्तीति वर्णयन्ति, तेभ्य एषां को भेद इत्याह—
ते हीत्यादि । ते—स्वभाववादिनः, स्वमिति । स्वरूपम् । अपिशब्दात्पररूपमपि ।
पूर्वकास्तु स्वभावं कारणमिच्छन्ति, एते तमपि नेच्छन्तीति भेदः ॥ ११०॥


अत्र च युक्तिं वर्णयन्ति—यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकम्,
तत्प्रेक्षावतामसद्व्यवहारविषयः । यथा शशविषाणमनुपलभ्यमानसत्ताकं च भावानां
कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह—राजीवेत्यादि ।


राजीवकेसरादीनां वैचिञ्यंकः करोति हि ।

मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः ॥ १११ ॥

राजीवम्—पद्मम्, तस्य केसरादय इति विग्रहः । आदिग्रहणान्नालदलकर्णिका
दीनां कण्टकतैक्ष्ण्यादीनां च ग्रहणम् । वैचिञ्यमिति । संस्थानवर्णकार्कश्यादिभेदम् ।
कः करोतीति । नैव कश्चित् । ईश्वरादेः कारणस्यानुपलभ्यमानत्वादिति भावः॥ १११ ॥


स्यादेतत्—यदि नाम ब्याह्यानां भावानां कारणानुपलब्धेरहेतुत्वं सिद्धम्, आध्या
त्मिकानां तु कथं सिद्धमित्याह—यथैवेत्यादि ।


यथैव कण्टकादीनां तैक्ष्ण्यदिकमहेतुकम् ।

कादाचित्कतया तद्वद्दुःखादीनामहेतुता ॥ ११२ ॥