अस्यापीत्यादिना दूषणमारभते—ईश्वरवदिति ।


अस्यापीश्वरवत्सर्वं वचनीयं निषेधनम् ।

किमर्थं च करोत्येष व्यापारमिममीदृशम् ॥ १५५ ॥

षष्ठ्यन्ताद्वतिः । अत्राप्येवं दूषणं वाच्यम्—पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकल
त्वतः । गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् । इत्यादि । यदि चेश्वरसिद्धये यथा
परैः साधनान्युक्तानि । तथैव पुरुषसिद्धये पुरुषवादिभिरुपादीयन्ते । तदा तद्वदेवा
सिद्धतादिदोषो वाच्यः । अन्यदपि दूषणप्रकारमाह—किमर्थं चेत्यादि । प्रेक्षापूर्व
कारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वादतः किमर्थमयं पुरुषो जगद्रचनाव्यापारमीदृशं
करोतीति वक्तव्यम् ॥ १५५ ॥