पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसंभवे ।

गन्ताऽपरो वा सर्वश्च कर्माधारः प्रकल्पितः ॥ ६९६ ॥

यो जन्मः क्षणमध्यास्ते नैव जातु चलात्मकः ।

तस्याण्वन्तरमात्रेऽपि देशसंक्रान्त्यसम्भवः ॥ ६९७ ॥

यस्य हि पाश्चात्त्यदेशविश्लेषः संभवति, पुरोवर्त्तिना देशेनाऽऽश्लेषः स गन्ता भ
वत्यपरो वा प्रसारणाद्याधारः, नत्वन्यो यथाऽऽकाशादि । नचैकक्षणमात्रभाविन
इयान्परिलम्बोऽस्ति, येन पूर्वदेशपरिहारपूर्वकमपरदेशमाक्रामेत् । सत्ताकाल एवा
स्तमयवशीकृतत्वादपर्याप्तो देशान्तरमाक्रमितुम् । तस्माज्जन्मकालभाविन्यपि क्रिया न
युक्ता । नापि पूर्वोत्तरयोः कोट्योस्तदानीं तस्यानुपाख्यत्वात् । अतो यः क्षणमपि नास्ते
तस्याऽऽस्तां तावद्विदूरतरदेशान्तरावक्रमण(णा ?) सम्भवः । अपितु परमाणुमात्रप्रदेश
संक्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया ॥ ६९६ ॥ ६९७ ॥