549
तस्मादेते यदभ्यासपूर्वका आद्यभाविनः ।

स एवान्यभवः सिद्ध इति नास्तिवता हता ॥ १९६१ ॥

तत्र बलासः—श्लेष्मा । पूर्ववदिति । यथा विषयेषु व्यभिचार उक्तः प्रतिस
ङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवादि
त्यादिना । किंच—श्लेष्माद्युपचयापचयाभ्यां न
रागादीनामुपचयापचयौ भवतः । नच यद्भेदाद्यस्य भेदो न भवति तत्तस्य कार्यं
युक्तमतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो नतु तीव्ररागः, पित्तप्रकृति
रपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं दृश्यते । न च यमन्तरेण यस्य भावः
स तस्य हेतुर्युक्तः । यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि व्यभिचारान्न
श्लेष्मादिधर्मा रागादयः । तस्मादित्युपसंहारः । यदभ्यासपूर्वका इति । यस्मिन्न
भ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९६० ॥ १९६१ ॥


इहत्येत्यादिना परकीयं चोद्यमाशङ्कते ।


इहत्याभ्यासपूर्वत्वे साध्ये दृष्टेष्टबाधनम् ।

भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम् ॥ १९६२ ॥

अविशेषेण साध्ये तु हेतोरस्य विरुद्धता ।

तथैवान्यभवाभ्यासहेतुत्वविनिवर्त्तनात् ॥ १९६३ ॥

तत्रेदं चोद्यम्—ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यं, पारलौकिका
भ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन्सिद्धे सामर्थ्यात्पारलौ
किकाभ्यासपूर्वत्वमिष्टं सिद्धं भवतीति, पक्षत्रयम् । तत्र प्रथमे पक्षे दृष्टेष्टबाधनं
नह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टं, नापि चेष्टं परलोकवादिनेति दृष्टे
ष्टयोर्बाधनम् । द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, नहि क्वचिल्लोकायतस्य पार
लौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः,
तथैव—दृष्टान्तवदेव, अन्यभवाभ्यासपूर्वत्वस्येष्टस्याभावसाधनात् ॥ १९६२ ॥
॥ १९६३ ॥


सामान्येनैवेत्यादिना प्रतिविधत्ते ।


सामान्येनैव साध्यत्वं नच हेतोर्विरुद्धता ।

नहि तेन विरोधोऽस्य येन तद्विनिवर्त्तयेत् ॥ १९६४ ॥

इति लोकायतपरीक्षा ।