कालवर्णन
कालो१ऽयं परमोऽनिवार्यबलवान् भूतानुसंकालनात् ।
संख्यानादगुरुर्नचातिलघुरप्याद्यंतहीनो महान् ।
अन्योऽनन्यतरोऽव्यतिक्रमगतिः सूक्ष्मोऽविभागी पुनः ।
सोऽयं स्यात्समयोऽप्यमूर्तगुणवानावर्तनालक्षणः ॥ २ ॥
भावार्थः--The Hindi commentary was not digitized.
16 49सोऽयं स्याद्विविधोऽनुमानविषयो रूपाद्यपेतोऽक्रियो
लोकाकाशसमस्तदेशनिचितोप्येकैक एवाणुकः
कालोऽतींद्रियगोचरः परम इत्येवं प्रतीतस्सदा ।
तत्पूर्वो व्यवहार इत्यभिहितः सूर्योदयादिक्रमात् ॥ ३ ॥
भावार्थः--The Hindi commentary was not digitized.
-
--इस श्लोक में परमार्थ कालका वर्णन है ।
↩