50

ऋतुविभाग ।

आद्यःस्यान्मधुरुर्जितः शुचिरिहाप्यंभोधराडंबरः ।
शश्वत्तापकरी शरद्धिमचयो हैमंतकः शैशिरः ॥
याथासंख्यविधानतः प्रतिपदं चैत्रादिमासद्वयं ।
नित्यं स्यादृतुरित्ययं ह्यभिहितः सर्वक्रियासाधनः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिदिन में ॠतुविभाग ।

पूर्वाण्हे तु वसंतनामसमयो मध्यंदिनं ग्रीष्मकः ।
प्रावृष्यं ह्यपराण्हमित्यभिहितं वर्षागमः प्राग्निशा ।
मध्यं नक्तमुदाहृतं शरदिति प्रत्यूषकालो हिमो ।
नित्यं वत्सरवत्क्रमात्प्रतिदिनं षण्णां ऋतुनां गतिः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.