51

दोषों का संचयप्रकोप ।

श्लेष्मा कुप्यति सद्वसंतसमये हेमंतकालार्जितः ।
प्रावृष्येव हि मारुतः प्रतिदिनं ग्रीष्मे सदा संचितः ॥
पित्तं तच्छरदि प्रतीतजलदव्यापारतोत्युत्कटं
तेषां संचयकोपलक्षणविधेर्दोषांस्तदा निर्हरेत् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेष--The Hindi commentary was not digitized.