भोजनक्रम

स्निग्धं यन्मधुरं च पूर्वमशनं भुंजीत भुक्तिक्रमे ।
मध्ये यल्लवणाम्लभक्षणयुतं पश्चात्तु शेषात्रसान् ।
ज्ञात्वा सात्म्यबलं सुखासनतले स्वच्छे स्थिरस्तत्परः
क्षिप्रं कोष्णमथ द्रवोत्तरतरं सर्वर्तुसाधारणम् ॥ १७ ॥
56

भावार्थः--The Hindi commentary was not digitized.