भोजन समय में अनुपान

भुक्त्वा वैदलसुप्रभूतमशनं सौवीरपायीभवे--
न्मर्त्यस्त्वोदनमेवचाभ्यवहरंस्तत्क्रानुपानान्वितः ।
स्नेहानामपि चोष्णतो यदमलं पिष्टस्य शीतं जलं
पीत्वा नित्यसुखी भवत्यनुगतं पानं हितं प्राणिनाम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.