अनुपानकाल व उसका फल

प्राग्भक्तादिह पीतमावहति तत्कार्श्यं जलं सर्वदा ।
मध्ये मध्यमतां तनोति नितरां प्रांते तथा बृंहणम् ॥
ज्ञात्वा सद्रवमेव भोजनविधिं कुर्यान्मनुष्योन्यथा ।
भुक्तं शुष्कमजीर्णतामुपगतं बाधाकरं देहिनाम् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

57