तिल आदिके गुण ।

उष्णा व्याप्तकषायतिक्तमधुरास्सांग्राहिका दीपनाः ।
पाके तल्लघवस्तिला व्रणगतास्संशोधना रोपणाः ॥
गोधूमास्तिलवद्यवाश्च शिशिरा बाल्यातिवृष्यास्तु ते ।
तेषां दोषगुणान्विचार्य विधिना भोज्यास्सदा देहिनाम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.