जलगुणाधिक्य भूमि एवं वहांका जलस्वरूप ।

शिशिरगुणसमेता संततो यातिशुक्ला ।
मृदुतरतृणवृक्षा स्निग्धसस्या रसाढ्या ॥
जलगुणबहुतेयं भूस्ततः शुक्लमंभो ।
मधुररससमेतं मृष्टमिष्टं मनोज्ञम् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.