73

भावार्थः--The Hindi commentary was not digitized.

सिद्धान्नपानवर्गः ।

यवागू के गुण ।

पचति च खलु सर्वं दीपनी बस्तिशुद्धिं ।
वितरति तृषि पथ्या वातनाशं करोति ॥
हरति च वरपित्तं श्लेष्मला चातिलघ्वी--।
सततमपि यवागू मानुषैर्नो निषिद्धा ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

विशेषः--The Hindi commentary was not digitized.

मण्ड गुण ।

कफकरमतिवृष्यं पुष्टिकृन्मृष्टमेतत् ।
पवनरुधिरपित्तोन्मूलनं निर्मलंच ॥
बहलगुरुतराख्यं बल्यमत्यंतपथ्यं ।
क्रिमिजननविषघ्नं मण्डमाहुर्मुनींद्राः ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

22
  1. कहा भी है--मण्डश्चतुर्दशगुणे सिद्धस्तोये त्वसिवथकः ।