दुग्धगुण ।

तदपि मधुरशीतं स्निग्धमत्यंतवृष्यं ।
रुधिरपवनतृष्णापित्तमूर्च्छातिसारं ॥
श्वसनकसनशोषोन्मादजीर्णज्वरार्ति ।
भ्रममदविषमोदावर्तनिर्नाशनं ज ॥ २२ ॥
हितकरमतिबल्यं यो निरोगप्रशस्तं ।
श्रमहरमतिगर्भस्रावसंस्थापनं च ॥
निखिलहृदयरोगप्रोक्तबस्त्यामयानां ।
प्रशमनमिह गुल्मग्रंथिनिर्लोठनं च ॥ २३ ॥