अम्ल आदि रसों के अनुपान

आम्लेषु नित्यं लवणप्रगाढं ।
तिक्तानुपानं कटुकेषु सम्यक् ॥
पथ्यं तथैवात्र कषायपानं ।
क्षीरं हितं सर्वरसानुपानम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

24 81
  1. --कटुस्यात्कटुतिक्तयोः ।