वज्रादि रसायन ।

वज्री गोक्षुरवृद्धदारुकशतावर्यश्च गंधाग्निका ।
वर्षाभूसपुनर्नवामृतकुमारीत्युक्तदिव्यौषधीन् ॥
हृत्वा चूर्णितमक्षमात्रमखिलं प्रत्येकशं वा पिबन् ।
नित्यं क्षीरयुतं भविष्यति नरश्चंद्रार्कतेजोऽधिकः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.